Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 124

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[124]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā bakkulo Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho acelaKassapo āyasmato bakkulassa purāṇagihīsahāyo [125] yen’āyasmā bakkulo ten’upasaṅkami. Upasaṅkamitvā āyasmatā bakkulena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisinno kho acelaKassapo āyasmantaṃ bakkulaṃ etad avoca:

Kīvaciraṃ pabba-jitosi, āvuso bakkulāti:|| ||

Asīti me āvuso vassāni pabba-jitassāti.|| ||

Imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṃ methuno dhammo patisevitoti:|| ||

Na kho maṃ āvuso Kassapa, evaṃ pucchitabbaṃ: ‘imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṃ methuno dhammo patisevito’ ti. Evañ ca kho maṃ āvuso Kassapa, pucchitabbaṃ: ‘imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṃ kāma-saññā uppannapubbā’ ti.|| ||

Imehi pana te āvuso, bakkula. Asītiyā vassehi kati-k-khattuṃ kāma-saññā uppannapubbāti.|| ||

Asīti me āvuso Kassapa, vassāni pabba-jitassa, nābhijānāmi kāma-saññaṃ uppannapubbaṃ.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāma-saññaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi vyāpāda-saññaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmanto bakkulassa accariyaṃ abbhuta-dhammaṃ dhārema.Vihiṃsāsaññaṃ uppannapubbaṃ.|| ||

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsā-saññaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmanto bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi kāma-vitakkaṃ uppannapubbaṃ, yampāyasmā bakkulo asitiyā vassehi nābhijānāti vyāpāda-vitakkaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa nābhijānāmi vyāpāda-vitakkaṃ uppannapubbaṃ, yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsā-vitakkaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūta-dhammaṃ dhārema.|| ||

[126] Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi gahapati cīvaraṃ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sāditā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi satthena cīvaraṃ chinditā.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ chinditā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sūciyā cīvaraṃ sibbitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sibbitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi rajanena cīvaraṃ rajitā. Yampāyasmā bakkulo asitiyā vassehi nābhijānāti cīvaraṃ rajitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi kaṭhine1 cīvaraṃ sibbitā.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sibbitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sabrahma-cārī cīvarakamme byāpāritā2 yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ byāpāritā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi nimantanaṃ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimantanaṃ sāditā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi eva-rūpaṃ cittaṃ uppannapubbaṃ: ahovata maṃ koci nimanteyyāti. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cittaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi antaraghare nisīditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antaraghare nisīditā.|| ||

Idam pi mayaṃ āyasmanto bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi antaraghare bhuñjitā. Yampāyasmā bakkulo.|| ||

Asītiyā vassehi nābhijānāti antaraghare bhuñjitā. Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhadhadada dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi mātu-gāmassa anubyañjenaso nimittaṃ gahetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimittaṃ gahetā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi mātu-gāmassa dhammaṃ desitā, antamaso catu-p-padampi gāthaṃ. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antamaso catu-p-padampi gāthaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhikkhuṇūpassayaṃ upasaṅkamitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇūpassayaṃ upasaṅkamitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhikkhuṇīyā dhammaṃ desitā yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇīyā dhammaṃ desitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi sikkhamānāya dhammaṃ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sikkhamānāya dhammaṃ desitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi sāmaṇeriyā dhammaṃ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeriyā dhammaṃ desitā. Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi pabbājetā yampāyasmā bakkulo asītiyā vassehi nābhijānāti pabbājetā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi upasampādetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti upasampādetā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi nissayaṃ dātā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nissayaṃ dātā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sāmaṇeraṃ upa-ṭ-ṭh-ā-petā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeraṃ upa-ṭ-ṭh-ā-petā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi jantāghare nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti jantāghare nahāyitā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi cuṇṇena nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cuṇṇena nahāyitā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi sabrahma-cārī [127] gattaparikamme vyāpāritā1 yampāyasmā bakkulo asītiyā vassehi nābhijānāti sabrahma-cārī gattaparikamme vyāpāritā1 idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi ābādhaṃ uppannapubbaṃ antamaso gaddūhana-mattampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti ābādhaṃ uppannapubbaṃ antamaso gaddūhana-mattampi idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhesajjaṃ pariharitā2 antamaso harītakīkhaṇḍampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhesajjaṃ pariharitā2 antamaso harītakīkhaṇḍampi idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi apassenakaṃ apassetā3 yampāyasmā bakkulo asītiyā vassehi nābhijānāti apassenakaṃ apassetā3 idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi seyyaṃ kappetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti.|| ||

Seyyaṃ kappetā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi gāmantasen’āsane vassaṃ upagantā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti gāmantasen’āsane vassaṃ upagantā.|| ||

Idam pi mayaṃ ayasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Sattāhameva kho ahaṃ āvuso, saraṇo raṭṭhapiṇḍaṃ bhuñjiṃ. Atha aṭṭhamiyaṃ aññā udapādi. Yampāyasmā bakkulo sattāhameva saraṇo raṭṭhapiṇḍaṃ bhuñji, atha aṭṭhamiyaṃ aññā udapādi.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema. || ||

Labheyyāhaṃ āvuso bakkula, imasmiṃ Dhamma-Vinaye pabbajjaṃ, labheyyaṃ upasampadanti.|| ||

Alattha kho acelaKassapo imasmiṃ Dhamma-Vinaye pabbajjaṃ, alattha upasampadaṃ. Acir’ūpasampanno kho pan’āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahit’atto viharanto na cirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti. Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ Brahma-cariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā ti abbhaññāsi. Aññataro kho pan’āyasmā Kassapo arahataṃ ahosi.|| ||

Atha kho āyasmā bakkulo aparena samayena apāpuraṇaṃ1 ādāya vihārena vihāraṃ upasaṅkamitvā evam āha: abhi-k-kamathāyasmanto, abhi-k-kamathāyasmanto, ajja me pari-Nibbānaṃ bhavissatī’ ti.|| ||

Yampāyasmā bakkulo apāpuraṇaṃ1 ādāya vihārena vihāraṃ upasaṅkamitvā evam āha: ‘abhi-k-kamathāyasmanto, abhi-k-kamathāyasmanto, ajja me pari-Nibbānaṃ bhavissatī’ ti.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

[128] Atha kho āyasmā bakkulo majjhe bhikkhuSaṅghassa nisinnakova parinibbāyi.|| ||

Yampāyasmā bakkulo majjhe bhikkhuSaṅghassa nisinnakova parinibbāyi.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhāremāti.|| ||

Bakkula Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 438