MN 125: Danta-Bhūmi Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 125

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][chlm][pts][upal][pnji][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe|| ||

Tena kho pana samayena aciravato samaṇ’uddeso arañña-kuṭi-kāyaṃ viharati|| ||

Atha kho jayaseno rāja-kumāro jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno yena aciravato samaṇ’uddeso ten’upasaṅkami|| ||

Upasaṅkamitvā aciravatena samaṇ’uddesena saddhiṃ sammodi|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho jayaseno rāja-kumāro aciravataṃ samaṇ’uddesaṃ etad avoca: sutaṃ me taṃ bho Aggivessana, idha bhikkhu appamatto ātāpī pahit’atto viharanto phuseyya cittassa ek’aggatan’ ti.|| ||

Evam etaṃ rāja-kumāra, evam etaṃ rāja-kumāra,||
idha bhikkhu appamatto ātāpī pahit’atto viharanto phuseyya cittassa ek’aggatanti.|| ||

Sādhu me bhavaṃ aggivessano yathā-sutaṃ yathā-pariyattaṃ dhammaṃ desetūti.|| ||

Na kho te ahaṃ rāja-kumāra,||
Sakkomi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ desetuṃ|| ||

Ahaṃ carahi1 te rāja kumāra,||
yathā-sutaṃ yathā-pariyattaṃ Dhammaṃ deseyyaṃ,||
tvañca me bhāsitassa atthaṃ na ājāneyyāsi|| ||

So mam’assa kilamatho,||
sā mam’assa vihesāti.|| ||

[129] Desetu me bhavaṃ aggivessano yathā-sutaṃ yathā-pariyattaṃ dhammaṃ,||
app’evanāmāhaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājāneyyanti.|| ||

Deseyyaṃ kho te ahaṃ rāja-kumāra,||
yathā-sutaṃ yathā-pariyattaṃ dhammaṃ,||
sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi icc’etaṃ kusalaṃ|| ||

No ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi|| ||

Yathā sake tiṭṭheyyāsi na maṃ tattha uttariṃ paṭipuccheyyāsīti.|| ||

Desetu me bhavaṃ aggivessano yathā-sutaṃ yathā-pariyattaṃ dhammaṃ|| ||

Sace ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi|| ||

Icc’etaṃ kusalaṃ,||
no ce ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi|| ||

Yathā sake tiṭṭhissāmi|| ||

Nāhaṃ tattha bhavantaṃ Aggivessanaṃ uttariṃ paṭipucchissāmīti.|| ||

Atha kho aciravato samaṇ’uddeso jayasenassa rājakuMārassa yathā-sutaṃ yathā-pariyattaṃ dhammaṃ desesi|| ||

Evaṃ vutte jayaseno rāja-kumāro aciravataṃ samaṇ’uddesaṃ etad avoca: ‘aṭṭhāname taṃ bho Aggivessana,||
anavakāso yaṃ bhikkhu appamatto ātāpī pahit’atto viharanto phuseyya cittassa ek’aggata’nti|| ||

Atha kho jayaseno rāja-kumāro aciravatassa samaṇ’uddesassa aṭṭhānatañ ca anavakāsatañ ca pavedetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho aciravato samaṇ’uddeso acira-pakkante jayasene rāja-kumāre yena Bhagavā ten’upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho aciravato samaṇ’uddeso yāvatako ahosi jayasenena rāja-kumārena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

Evaṃ vutte Bhagavā aciravataṃ samaṇ’uddesaṃ etad avoca: ‘taṃ kutettha Aggivessana,||
labbhā yaṃ taṃ nekkhammena ñātabbaṃ,||
nekkhammena daṭṭhabbaṃ,||
nekkhammena pattabbaṃ,||
nekkhammena sacchi-kātabbaṃ,||
taṃ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno [130] kāma-pariyesanāya ussukko1 ñassati vā dakkhiti vā sacchī vā karissatī’ti n’etaṃ ṭhānaṃ vijjati|| ||

Seyyathā pissu Aggivessana,||
dve hatth’idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
dve hatth’idammā vā assa-dammā vā godammā vā adantā avinītā|| ||

Taṃ kiṃ maññasi Aggivessana,||
ye te dve hatth’idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
api nu te dantāva dantakāraṇaṃ gaccheyyuṃ,||
dantāva dantabhūmiṃ sampāpuṇeyyunti.|| ||

“Evaṃ bhante” ti.|| ||

Ye pana te dve hatth’idammā vā assa-dammā vā godammā vā adantā avinītā,||
api nu te adantāva dantakāraṇaṃ gaccheyyuṃ|| ||

Adantāva dantabhūmiṃ sampāpuṇeyyuṃ|| ||

Syethāpi te dve hatth’idammā vā assa-dammā vā godammā vā sudantā suvinītāti:|| ||

No h’etaṃ bhante.|| ||

Evam eva kho Aggivessana,||
yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchi-kātabbaṃ,||
taṃ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno kāma-pariyesanāya ussukko ñassati vā dakkhiti vā sacchī vā karissatīti n’etaṃ ṭhānaṃ vijjati.|| ||

Syethāpi Aggivessana,||
gāmassa vā nigamassa vā avidūre mahāpabbato,||
tam enaṃ dve sahāyakā tamhā gāmā vā nigamā vā ni-k-khamitvā hatthavilaṅghakena yena so pabbato,||
ten’upasaṅkameyyuṃ|| ||

Upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya|| ||

Eko sahāyako uparipabbataṃ āroheyya|| ||

Tam enaṃ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: ‘yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhito’ti: so evaṃ vadeyya: ‘passāmi|| ||

Kho ahaṃ samma,||
upari pabbate ṭhito ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyanti|| ||

So evaṃ vadeyya: aṭṭhānaṃ kho etaṃ [131] samma,||
anavakāso yaṃ tvaṃ uparipabbate ṭhito pasesayyāsi ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇī rāmaṇeyyakanti|| ||

Tam enaṃ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāyaṃ gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: ‘yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhitoti|| ||

So evaṃ vadeya: ‘passāmi kho ahaṃ samma,||
uparipabbate ṭhito ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti|| ||

So evaṃ vadeyya: ‘idān’eva kho te samma,||
bhāsitaṃ: ‘mayaṃ evaṃ ājānāma: aṭṭhānaṃ kho etaṃ samma,||
anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti|| ||

Idān’eva ca pana te bhāsitaṃ: ‘mayaṃ evaṃ ājānāma: passāmi kho ahaṃ samma,||
uparipabbate ṭhito ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti|| ||

So evaṃ vadeyya: tathā hi panāhaṃ samma,||
iminā mahatā pabbatena āvuto daṭṭheyyaṃ nāddasanti.|| ||

Evam eva kho ato mahantatarena kho Aggivessana,||
avijjā khandhena jayaseno rājakumaro āvuto nivuto ovuto,||
pariyonaddho|| ||

So vata yaṃ taṃ nekkhammena ñātabbaṃ,||
nekkhammena daṭṭhabbaṃ,||
nekkhammena pattabbaṃ,||
nekkhammena sacchi-kātabbaṃ,||
taṃ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno kāma-pariyesanāya ussuko ñassati vā dakkhiti vā sacchi vā karissatīti n’etaṃ ṭhānaṃ vijjati|| ||

Sace kho taṃ Aggivessana,||
jayasenassa rājakuMārassa imā dve upamā paṭibhāseyyuṃ anacchariyaṃ te jayaseno rāja-kumāro pasīdeyya: pasanno ca te pasannākāraṃ kareyyāti|| ||

|| ||

Kuto pana maṃ bhante,||
jayasenassa rājakuMārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe a-s-suta-pubbā|| ||

Seyyathā pi Bhagavantanti.|| ||

[132] seyyathā pi Aggivessana,||
rājā khattiyo muddhā-vasitto nāgavanikaṃ āmanteti: tvaṃ samma nāgavanika,||
rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhāhīti|| ||

Evaṃ devā ti kho Aggivessana,||
nāgavaniko rañño khattiyassa muddhā-vasittassa paṭi-s-sutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhati|| ||

Tam enaṃ rañño nāgo abbhokāsaṃ nīharati|| ||

Ettāvatā ca kho Aggivessana,||
āraññako nāgo abbhokāsaṃ gato hoti|| ||

Ettha gedhā hi Aggivessana,||
āraññakā nāgā yad idaṃ nāgavanaṃ,||
tam enaṃ nāgavaniko rañño khattiyassa muddhā-vasittassa āroceti; abbhokāsagato kho deva,||
āraññako nāgoti.|| ||

Atha kho Aggivessana tam enaṃ rājā khattiyo muddhā-vasitto hatth’idamakaṃ āmantesi: ehi tvaṃ samma hatth’idamaka,||
āraññakaṃ nāgaṃ damayāhi āraññakānañc’eva sīlānaṃ abhinimmadanāya,||
āraññakānañc’eva sarasaṅkappānaṃ abhinimmadanāya,||
āraññakānañc’eva darathakilamathapariḷāhānaṃ abhinimmadanāya,||
gāmante abhiramāpanāya,||
manussakantesu sīlesu samādapanāyāti|| ||

Evaṃ devā ti kho Aggivessana,||
hatth’idamako rañño khattiyassa muddhā-vasittassa paṭi-s-sutvā mahantaṃ thamhaṃ paṭhaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ uparibandhati|| ||

Āraññakānañc’eva sīlānaṃ abhinimmadanāya,||
āraññakānañc’eva sarasaṅkappānaṃ abhinimmadanāya,||
āraññakānañc’eva darathakilamathapariḷāhānaṃ abhinimmadanāya,||
gāmante abhiramāpanāya manussa kantesu sīlesu samādapanāya|| ||

Tam enaṃ hatth’idamako yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā pori bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpāhi vācāhi samudā-carati|| ||

Yato kho Aggivessana,||
āraññako nāgo hatth’idamakassa yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā [133] bahu-jana-manāpā,||
tathā-rūpāhi vācāhi samudācariyamāno sussūsati|| ||

Sotaṃ odahati|| ||

Aññā cittaṃ upaṭṭhapeti|| ||

Tam enaṃ hatth’idamako uttariṃ tiṇaghāsodakaṃ anuppavecchati.|| ||

Yato kho Aggivessana āraññako nāgo hatth’idamakassa tiṇaghāsodakaṃ patigaṇhāti.|| ||

Tatra hatth’idamakassa evaṃ hoti: jivissati khodāni āraññako nāgo’ ti|| ||

Tam enaṃ hatth’idamako uttariṃ kāraṇaṃ kāreti|| ||

Ādiya bho, nikkhipa bhoti|| ||

Yato kho Aggivessana,||
āraññako nāgo hatth’idamakassa ādānanikkhepe vacanakaro hoti ‘ovādapatikaro.|| ||

Tam enaṃ hatth’idamako uttariṃ kāraṇaṃ kāreti|| ||

Abhi-k-kama bho,||
paṭikkama bhoti|| ||

Yato kho Aggivessana,||
āraññako nāgo hatth’idamakassa abhi-k-kamapaṭikkame vacanakaro hoti,||
‘ovāda patikaro|| ||

Tam enaṃ hatth’idamako uttariṃ kāraṇaṃ kāreti|| ||

Uṭṭhaha bho, nisīda bhoti.|| ||

Yato kho Aggivessana,||
āraññako nāgo hatth’idamakassa uṭṭhānanisajjāya7 vacanakaro hoti,||
‘ovādapatikaro|| ||

Tam enaṃ hatth’idamako uttariṃ āneñjaṃ nāma kāraṇaṃ kāreti|| ||

Mahanta’ssa phalakaṃ soṇḍāya upanibandhati|| ||

Tomārahattho ca puriso upari gīvāya nisinno hoti|| ||

Samantato ca tomarahatthā purisā parivāretvā ṭhitā honti|| ||

Hatth’idamako ca dīgha tomarayaṭṭhiṃ gahetvā purato ṭhito hoti|| ||

So āneñjakaraṇaṃ kāriyamāno n’eva purime pāde copeti,||
na pacchime pāde copeti,||
na purimaṃ kāyaṃ copeti,||
na pacchimaṃ kāyaṃ copeti|| ||

Na sīsaṃ copeti|| ||

Na kaṇṇe copeti|| ||

Na dante copeti|| ||

Na naṅguṭṭhaṃ copeti|| ||

Na soṇḍaṃ copeti|| ||

So hoti āraññako nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ parasatthappahārānaṃ1 bheripaṇava2 vaṃsasaṅkhadeṇḍima3ninnādasaddānaṃ sabbavaṅkadosanihitaninnītakasāvo rājaraho rāja-bhoggo rañño aṅganteva saṅkhaṃ gacchati.|| ||

[134] Evam eva kho Aggivessana,||
idha Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brahmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: “sambādho gharāvāso rajo-patho,||
abbhākāso pabbajjā|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ|| ||

Yaknūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan” ti.|| ||

so aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Ettāvatā kho Aggivessana,||
ariya-sāvako abbhokāsagato hoti|| ||

Ettha gedhā hi Aggivessana,||
deva-manussā,||
yad idaṃ pañcakāma-guṇā|| ||

Tam enaṃ Tathāgato uttariṃ vineti: ‘ehi tvaṃ bhikkhū sīlavā hohi|| ||

Pātimokkhasaṃvara-saṃvuto viharāhi,||
ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhassu sikkhā-padesū’ ti.|| ||

Yato kho Aggivessana,||
ariya-sāvako sīlavā hoti|| ||

Pātimokkhasaṃvara-saṃvuto viharati|| ||

Ācāragocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu|| ||

Tam enaṃ Tathāgato uttariṃ vineti|| ||

‘Ehi tvaṃ bhikkhu indriyesu gutta-dvāro hohi|| ||

Cakkhunā rūpaṃ disvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha cakkhu’ndriyaṃ|| ||

Cakkhundriye saṃvaraṃ āpajja|| ||

Sotena saddaṃ sutvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha sotindiyaṃ|| ||

Sotindriye saṃvaraṃ āpajja|| ||

Ghānena gandhaṃ ghāyitvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ ghān’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha ghān’indriyaṃ|| ||

Ghānindriye saṃvaraṃ āpajja|| ||

Jivhāya rasaṃ sāyitvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ jivh’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha jivh’indriyaṃ|| ||

Jivhindriye saṃvaraṃ āpajja|| ||

Kāyena phoṭṭhabbaṃ phusitvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ kāy’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha kāy’indriyaṃ|| ||

Kāyindriye saṃvaraṃ āpajja|| ||

Manasā dhammaṃ viññāya mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī,||
yatvādhi-karaṇamenaṃ man’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha man’indriyaṃ|| ||

Man’indriye saṃvaraṃ āpajjā’ ti.|| ||

Yato kho Aggivessana,||
ariya-sāvako indriyesu gutta-dvāro hoti|| ||

Tam enaṃ Tathāgato uttariṃ vineti|| ||

Ehi tvaṃ bhikkhu,||
bhojane mattaññu hohi|| ||

Paṭisaṅkhāyoniso āhāraṃ āhāreyyāsi|| ||

N’eva davāya na madāya na maṇḍanāya na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya,||
vihiṃs’ūparatiyā brahma-cariyānuggahāya|| ||

Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi|| ||

Navañca vedanaṃ na uppādessāmi|| ||

Yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā ti.|| ||

Yato [135] kho Aggivessana,||
ariya-sāvako bhojane matt’aññū hoti|| ||

Tam enaṃ Tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu jāgariyaṃ anuyutto viharāhi|| ||

Divasaṃ caṅkamena nisajjāya avaraṇīyehi dhammehi cittaṃ parisodhehi|| ||

Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi|| ||

Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi karitvā rattiyā pacchimaṃ yāmaṃ paccu-ṭṭhāya caṅkamena nisassāya āvaraṇīyehi dhammehi cittaṃ parisodhehī’ ti.|| ||

Yato kho Aggivessana,||
ariya-sāvako jāgariyaṃ anuyutto hoti|| ||

Tam enaṃ Tathāgato uttariṃ vineti: ‘ehi tvaṃ bhikkhu sati-sampajaññena samannāgato hohi|| ||

Abhikkante paṭikkante sampajāna-kārī ālokite vilokite sampajāna-kārī sammiñjite pasārite sampajāna-kārī saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī asite pīte khāyite sāyite sampajāna-kārī uccāra-passāvakamme sampajāna-kārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hohī’ ti.|| ||

Yato kho Aggivessana,||
ariya-sāvako sati-sampajaññena samannāgato hoti,||
tam enaṃ Tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu vivittaṃ sen’āsanaṃ bhaja,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjanti|| ||

So vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati|| ||

Abhijjhāya cittaṃ parisodheti|| ||

vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī|| ||

vyāpāda-padosā cittaṃ parisodheti|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno,||
thīna-middhā cittaṃ parisodheti|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vupasantacitto|| ||

Uddhacca-kukkuccā cittaṃ parisodheti|| ||

Vici-kicchaṃ [136] pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalikaraṇe kāye kāy’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ|| ||

Vedanāsu vedan’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ|| ||

Citte citt’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ|| ||

Dhammesu Dhamm’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ|| ||

Seyyathā pi Aggivessana,||
hatth’idamako mahantaṃ thambhaṃ paṭhaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati|| ||

Āraññakānañc’eva sīlānaṃ abhinimmadanāya,||
āraññakānañc’eva sarasaṅkappānaṃ abhinimmadanāya,||
āraññakānañc’eva darathakilamathapariḷāhānaṃ abhinimmadanāya,||
gāmante abhiramāpanāya,||
manussakantesu sīlesu sampādanāya1 evam eva kho Aggivessana,||
ariya-sāvakassa ime cattāro sati-paṭṭhānā cetaso upanibandhanā honti|| ||

Gehasitānañc’eva sīlānaṃ abhinimmadanāya,||
geha-sitānañc’eva sarasaṅkappānaṃ abhinimmadanāya,||
geha-sitānañc’eva darathakilamathapariḷāhānaṃ abhinimmadanāya,||
ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya.|| ||

Tam enaṃ Tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu,||
kāye kāy’ānupassī viharāhi|| ||

Mā ca kām’ūpasaṃhitaṃ1 vitakkaṃ vitakkesi|| ||

Vedanāsu vedan’ānupassī viharāhi|| ||

Mā ca kām’ūpasaṃhitaṃ1 vitakkaṃ vitakkesi|| ||

Citte citt’ānupassī viharāhi|| ||

Mā ca kām’ūpasaṃhitaṃ vitakkaṃ vitakkesi|| ||

Dhammesu Dhamm’ānupassi viharāhi|| ||

Mā ca kām’ūpasaṃhitaṃ vitakkaṃ vitakkesī’ ti|| ||

So vitakka-vicāranaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati|| ||

Pītiyā ca virāgā upekkhako ca viharati|| ||

Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti|| ||

Yantaṃ riyā ācikkhanti ‘Upekkhako satimā sukha-vihārī’ ti tatiyaṃ-jhānaṃ upasampajja viharati|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ-jhānaṃ upasmapajja viharati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese muhubhute kammaṇiye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati|| ||

Seyyath’īdaṃ: ekam pi jātiṃ dve pi jātiyo Tisso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jātiyo jāti-sahassam pi jāti-sata-sahassam pi,||
anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe; ‘amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto,||
so tato vuto amutra upapādī,||
tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evamahāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto,||
so tato cuto idh’ūpapanno’ ti|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhute kammaṇīye ṭhite ānejjappatte sattāṇaṃ cut’ūpapātañāṇāya cittaṃ abhininnāmeti|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti: ime vata bhonto sattā kāya-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā; ime vata pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anūpavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm’ūpage satte pajānāti.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaṇīye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti|| ||

So idaṃ dukkhan ti yathābhūthaṃ pajānāti|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti|| ||

Ime āsavāti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti|| ||

Tassa evaṃ jānato evaṃ passato kām’āsavā pi cittaṃ vimuccati|| ||

Bhavāsavāpi cittaṃ vimuccati|| ||

Avijjāsavāpi cittaṃ vimuccati|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

So hoti,||
bhikkhu khamo sītassa uṇhassa jīghacchāya pipāsāya ḍaṃsa-makasa-vāt’ātapa-siriṃsapa-samphassānaṃ duruttānaṃ durāgatānaṃ vacana-pathānaṃ uppannānaṃ sārīrikānaṃ [137] vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsaka-jātiko hoti.|| ||

Sabbarāgadosamohanihataninnītakasāvo āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

Mahallako ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṃkaroti|| ||

Adantamaraṇaṃ mahallako rañño nāgo kālaṅkatotv’eva saṅkhaṃ gacchati|| ||

Majjhimo ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṃkaroti|| ||

Adantamaraṇaṃ majjhimo rañño nāgo kālaṅkatotv’eva saṅkhaṃ gacchati|| ||

Daharo ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṃkaroti|| ||

Adantamaraṇaṃ daharo rañño nāgo kālaṅkakatotv’eva saṅkhaṃ gacchati|| ||

Evam eva kho Aggivessana thero ce pi bhikkhu akhīṇ’āsavo kālaṃkaroti|| ||

Adantamaraṇaṃ thero bhikkhu kālaṅkakatotv’eva saṅkhaṃ gacchati|| ||

Majjhimo ce pi Aggivessana bhikkhu akhīṇ’āsavo kālaṃkaroti|| ||

Adantamaraṇaṃ thero bhikkhu kālaṅkakatotv’eva saṅkhaṃ gacchati|| ||

Navo ce pi Aggivessana,||
bhikkhu akhīṇ’āsavo kālaṃ karoti|| ||

Adantamaraṇaṃ navo bhikkhu kālaṅkatotv’eva saṅkhaṃ gacchati.|| ||

Mahallako ce pi Aggivessana,||
rañño nāgo sudanto suvinīto kālaṃkaroti|| ||

Dantamaraṇaṃ mahallako rañño nāgo kālaṅkatotv’eva saṅkhaṃ gacchati|| ||

Majjhimo ce pi Aggivessana,||
rañño nāgo sudanto suvinīto kālaṃkaroti|| ||

Dantamaraṇaṃ majjhimo rañño nāgo kālaṅkatotv’eva saṅkhaṃ gacchati.Daharo ce pi Aggivessana,||
rañño nāgo sudatto suvinīto kālaṃkaroti|| ||

Dantamaraṇaṃ daharo rañño nāgo kālaṅkattotv’eva saṅkhaṃ gacchati|| ||

Evam eva kho Aggivessana thero ce pi bhikkhu khīṇ’āsavo kālaṃkaroti|| ||

Dantamaraṇaṃ thero bhikkhu kāḷakaṅkatotv’eva saṅkhaṃ gacchati|| ||

Majjhimo ce pi Aggivessana,||
bhikkhu khīṇ’āsavo kālaṃkaroti|| ||

Dantamaraṇaṃ thero bhikkhu kālaṅkakatotv’eva saṅkhaṃ gacchati|| ||

Navo ce pi Aggivessana bhikkhu khīṇ’āsavo kālaṃ karoti|| ||

Dantamaraṇaṃ navo bhikkhu kālaṅkatotv’eva saṅkhaṃ gacchati.|| ||

Idam avoca Bhagavā atta-mano aciravato samaṇ’uddeso Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Danta-Bhūmi Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 441