Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 126

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[138]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Veḷuvane Kalandakanivāpe.|| ||

Atha kho āyasmā bhūmijo pubbaṇha-samayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rāja Kumārassa nivesanaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā paññattena āsane nisīdi.|| ||

Atha kho jayaseno rāja-kumāro yen’āyasmā bhūmijo ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā bhūmijena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā eka-m-antaṃ nisīdī.|| ||

Eka-m-antaṃ nisinno kho jayaseno rāja-kumāro āyasmantaṃ bhūmijaṃ etad avoca: santi bo bhūmija.|| ||

Eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: āsañ ce pi karitvā brahamcariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāyāti.|| ||

Idha bhoto bhūmijassa Satthā kiṃvādī kimakkhāyī’ ti?|| ||

Na kho me taṃ rāja-kumāra,||
Bhagavato sammukhā sutaṃ,||
sammukhā paṭiggahitaṃ.|| ||

Ṭhānañ ca kho etaṃ vijjati yaṃ Bhagavā evaṃ vyākareyya: āsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya anāsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa [139] adhigamāya.|| ||

Anāsañ ce pi karitvā yoniyo Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāyāti.|| ||

Na kho me taṃ rāja-kumāra,||
Bhagavato sammukhā sutaṃ,||
sammukhā paṭiggahitaṃ,||
ṭhānañca kho etaṃ vijjati,||
yaṃ Bhagavā evaṃ vyākareyyāti.|| ||

Sace kho bhoto bhūmijassa Satthā evaṃ-vādī evamakkhāyī,||
addhā bhoto bhūmijassa Satthā sabbesaṃ yeva puthusamaṇa-brāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti.|| ||

Atha kho jayaseno rāja-kumāro āyasmantaṃ bhūmijaṃ saken’eva thālipākena parivisi.|| ||

Atha kho āyasmā bhūmijo pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā bhūmijo Bhagavantaṃ etad avoca: ‘idhāhaṃ bhante pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena jayasenassa rāja Kumārassa nivesanaṃ,||
ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā paññatte āsane nisīdiṃ.|| ||

Atha kho bhante jayaseno rāja-kumāro yenāhaṃ,||
ten’upasaṅkami.|| ||

Upasaṅkamitvā mama saddhiṃ1 sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho bhante,||
jayaseno rāja-kumāro maṃ etad avoca: ‘santi bho bhūmija,||
eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino āsañ ce pi karitvā buhmacariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāyāti.|| ||

Idha bhoto bhūmijassa Satthā kiṃvādī kimakkhāyīti?|| ||

Evaṃ vutte ahaṃ bhante,||
jayasenaṃ rājakumāraṃ etad avocaṃ: ‘na kho me taṃ rāja-kumāra,||
Bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ.|| ||

Ṭhānaṃ ca kho etaṃ vijjati,||
yaṃ Bhagavā evaṃ vyākareyya: ‘āsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Sañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya,||
anāsañ ce pi karitvā yoniyo Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā yoniyo Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāyā’ ti.|| ||

Na kho me taṃ rāja-kumāra,||
Bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ.|| ||

Ṭhānañ ca kho etaṃ vijjati: yaṃ Bhagavā evaṃ vyākareyyāti.|| ||

Sace bhoto bhūmijassa Satthā evaṃ-vādī evaṃ-diṭṭhi addhā bhoto bhūmijassa Satthā sabbesaṃ yeva puthusamaṇa-brāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatī ti.|| ||

Kacci bhante,||
evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c’eva Bhagavato homi,||
na ca Bhagavantaṃ abhūtena abbh’ācikkhāmī.|| ||

Dhammassa c’ānudhammaṃ vyākaromi.|| ||

Na ca koci saha-dhammiko vād’ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī ti.|| ||

[140] Taggha tvaṃ bhūmija,||
evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c’eva me hoyi,||
na ca maṃ abhūtena abbh’ācikkhasi,||
Dhammassa c’ānudhammaṃ vyākarosi.|| ||

Na ca koci saha-dhammiko vād’ānuvādo gārayhaṃ ṭhānaṃ āgacchati.|| ||

Ye hi keci bhūmija,||
samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
āsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ pī’eyya,||
abhabbo telassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākaritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo telassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo telassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo telassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā1 bhūmija,||
telassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

[141] Taṃ kissa hetu?|| ||

Ayoni hesā1 bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñjeyya,||
āsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya,||
abhabbo khīrassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo khīrassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo khīrassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyaya,||
abhabbo khīrassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā bhūmija,||
khīrassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino te āsañ ce pi karitvā Brahma-cariyaṃ caranti.|| ||

Abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā1 bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso nonītatthiko nonīta2gavesī nonītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā manthena3 āviñjeyya,||
āsañ ce pi karitvā udakaṃ kalase āsiñcitvā matthena3 āviñjeyya,||
abhabbo nonītassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo nonītassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo nonītassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā udakaṃ kalase āsiñcitvā manthena āviñjeyya,||
abhabbo nonītassa adhigamāya.|| ||

Taṃ kissa hetu?

Ayoni hesā1 bhūmija,||
nonītassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino.|| ||

Te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya,||
taṃ kissa hetu: ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso aggatthiko aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ [142] ādāya abhimantheyya,||
āsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya,||
abhabbo aggissa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākaritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo aggissa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
abhabbo aggissa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya,||
abhabbo aggissa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā bhūmija,||
aggissa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya,||
āsañca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Ye ca kho keci bhūmija,||
samaṇā vā brāhmaṇā vā sammā-diṭṭhikā sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
āsañ ce pi karitvā tilapiṭṭhīṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
bhabbo telassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
bhabbo telassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pi’eyya,||
bhabbo telassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
bhabbo telassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
telassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
[143] bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñjeyya,||
āsañ ce pi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya,||
bhabbo khīrassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā

Ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
bhabbo khīrassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pi’eyya,||
bhabbo khīrassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya,||
bhabbo khīrassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
khīrassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso nonītatthiko nonītagavesī nonītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā manthena āviñjeyya,||
āsañ ce pi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya,||
bhabbo nonītassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
bhabbo nonītassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī’eyya,||
bhabbo nonītassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā dadhiṃ kalase āsiñcitvā manthena āviñjeyya,||
bhabbo nonītassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
nonītassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino.|| ||

Te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya,||
taṃ kissa hetu: yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso aggatthiko aggigavesī aggipariyesanaṃ caramāno sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya,||
bhabbo aggissa āsañ ce pi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya,||
bhabbo aggissa adhigamāya.|| ||

Anāsañ ce pi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ [144] uttarāṇiṃ ādāya abhimatteyya,||
bhabbo aggissa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya,||
bhabbo aggissa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
aggissa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Sace kho taṃ bhūmija,||
jayasenassa rāja Kumārassa imā catasso upamā paṭibhāseyyuṃ,||
anacchariyaṃ te jayaseno rāja-kumāro pasīdeyya.|| ||

Pasanno ca te pasannākāraṃ kareyyāti.|| ||

Kuto pana maṃ bhante,||
jayasenassa rāja Kumārassa imā catasso upamā paṭibhāsissanti.|| ||

Anacchariyā pubbe a-s-suta-pubbā,||
seyyathā pi Bhagavantanti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā bhūmijo Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Bhūmija Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 429