Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 127

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi:
‘ehi tvaṃ ambho purisa, yen’āyasmā Anuruddho ten’upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato [145] Anuruddhassa pāde sirasā vandāhi.|| ||

Pañcakaṅgo bhante, thapati āyasmanto Anuruddhassa pāde sirasā vandatī’ ti.|| ||

Evañ ca vadehi:
adhivāsetu kira bhante, āyasmā Anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ, yena ca kira bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya, pañcaṅgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā’ ti.|| ||

“Evaṃ bhante” ti kho so puriso pañc’aṅgassa thapatissa paṭi-s-sutvā yen’āyasmā Anuruddho ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Anuruddhaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso āyasmantaṃ Anuruddhaṃ etad avoca:
‘pañcaṅgo bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati.|| ||

Evaṃ ca vadeti:
‘adhivāsetu kira bhante, āyasmā Anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ.|| ||

Yena ca kira bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya.|| ||

Pañcakaṅgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā’ ti.|| ||

Adhivāsesi kho āyasmā Anuruddho tuṇhī-bhāvena.|| ||

Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena pañcakaṅgassa thapatissa nivesanaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ paṇītena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ bhuttāviṃ onita-patta-pāṇīṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

Idha maṃ bhante1 therā bhikkhū upasaṅkamitvā evam āhaṃsu:
‘appamāṇaṃ gahapati, ceto-vimuttiṃ bhāvehī’ ti.|| ||

Ekacce therā evam āhaṃsu:
‘mahaggataṃ gahapati, ceto-vimuttiṃ bhāvehī’ ti.|| ||

Yā c’āyaṃ bhante, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c’eva [146] nānābyañjanā ca?|| ||

Udāhu ekatthā byañjanameva nānanti?|| ||

Tena hi gahapati, taṃ yeva ettha paṭibhātu apannakaṃ te ito bhavissatī ti.|| ||

Mayhaṃ kho bhante, evaṃ hoti.|| ||

Yā c’āyaṃ appamāṇā ceto vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā ekatthā byañjanameva nānanti.|| ||

Yā c’āyaṃ gahapati, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c’eva nānābyañjanā ca.|| ||

Tadamināpetaṃ gahapati, pariyāyena veditabbaṃ, yathā ime dhammā nānatthā c’eva nānābyañjanā ca.|| ||

Katamā ca gahapati, appamāṇā ceto-vimutti?|| ||

Idha gahapati bhikkhū mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Ayaṃ vuccati gahapati appamāṇā ceto-vimutti.|| ||

Katamā ca gahapati mahaggatā ceto-vimutti?|| ||

Idha gahapati bhikkhu yāvatā ekaṃ rukkha-mūlaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṃ vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayam pi vuccati gahapati mahaggatā ceto-vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha [147] pana gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati, ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha pana gahapati bhikkhu yāvatā samuddapariyan taṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Iminā kho etaṃ gahapati pariyāyena veditabbaṃ yathā ime dhammā nānatthā c’eva nānābyañjenā ca.|| ||

Catasso kho imā gahapati, bhavūpapattiyo, katamā catasso?|| ||

Idha gahapati ekacco parittābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā parittābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Idha pana gahapati, ekacco appamāṇābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā appamāṇā bhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Idha pana gahapati, ekacco saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā saṅkiliṭṭhābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Idha pana gahapati, ekacco parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā parisuddhābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Imā kho gahapati, catasso bhavūpapattiyo.|| ||

Hoti khe so gahapati, samayo, yā tā devatā ekajjhaṃ sannipatanti.|| ||

Tāsaṃ ekajjhaṃ sanni-patitānaṃ vaṇṇanānattaṃ hi kho paññāyati.|| ||

No ca ābhānānattaṃ.|| ||

Seyyathā pi gahapati, puriso sambahulāni tela-p-padīpāni ekaṃ gharaṃ paveseyya, tesaṃ ekaṃ gharaṃ pavesitānaṃ accinānattaṃ hi kho paññāyetha no ca ābhānānattaṃ.|| ||

Evam eva kho gahapati, hoti kho so samayo, yā tā devatā ekajjhaṃ sannipatanti, [148] tāsaṃ ekajjhaṃ sanni-patitānaṃ vaṇṇanānattaṃ hi kho paññāyati.|| ||

No ca ābhānānattaṃ.|| ||

Hoti kho so gahapati samayo, yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ c’eva paññāyati, ābhānānantañ ca.|| ||

Seyyathā pi gahapati, puriso tāni sambahulāni telappadipāni tamhā gharā nīhareyya tesaṃ tato niharantānaṃ accinānattaṃ c’eva paññāyetha ābhānānattañ ca.|| ||

Evam eva kho gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti.|| ||

Tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ c’eva paññāyati ābhānānattañ ca.|| ||

Na kho gahapati, tāsaṃ devatānaṃ evaṃ hoti:
idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā.|| ||

Api ca yattha yatth’eva tā devatā adhivasanti1 tattha tatth’eva tā devatā abhiramanti.|| ||

Seyyathā pi gahapati, makkhikānaṃ kājena vā piṭakena vā harīyamānānaṃ na evaṃ hoti:
idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yatth’eva tā makkhikā abhinivisanti, tattha tatth’eva tā makkhikā abhiramanti.|| ||

Evam eva kho gahapati tāsaṃ devatāṃ na evaṃ hoti:
idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yatth’eva tā devatā adhivasanti, tattha tatth’eva tā devatā abhiramantī ti.|| ||

Evaṃ vutte āyasmā sabhiyo kaccāno āyasmantaṃ Anuruddhaṃ etad avoca:
sādhu bhante Anuruddha, atthi ca me phattha uttariṃ paṭipucchitabbaṃ.|| ||

Yā tā bhante devatā ābhā, sabbā tā parittābhā?|| ||

Udāhu santettha ekaccā devatā appamāṇābhāti?|| ||

Tadaṅgena kho āvuso Kaccāna, santi pana ettha2 ekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||

Ko nu kho bhante Anuruddha, hetu, ko paccayo.|| ||

Yena tāsaṃ devatānaṃ ekaṃ deva-nikāyaṃ upapannānaṃ santetthekaccā [149] devatā parittābhā?|| ||

Santi panetthekaccā devatā appamāṇābhāti?|| ||

Tena h’āvuso Kaccāna, taṃyev’ettha paṭipucchissāmi yathā te khameyya, tathā naṃ vyākareyyāsi.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ rukkha-mūlaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c’āyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhū yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tiṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c’āyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c’āyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā [150] adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tiṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c’āyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c’āyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c’āyaṃ bhikkhu yāvatā samaddapariyan taṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante, bhikkhu yāvatā samaddapariyan taṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Ayaṃ kho āvuso Kaccāna, hetu ayaṃ paccayo, yena tāsaṃ devatānaṃ ekaṃ deva-nikāyaṃ upapannānaṃ santetthekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||

Sādhu bhante Anuruddha, atthi ca me ettha uttariṃ paṭipucchitabbaṃ.|| ||

Yāvatā bhante, devatā ābhā, sabbā tā saṅkiliṭṭhābhā?|| ||

Udāhu santetthekaccā devatā parisuddhābhāti?|| ||

[151] Tadaṅgena kho āvuso Kaccāna, santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti.|| ||

Ko nu kho bhante Anuruddha, hetu ko paccayo, yena tāsaṃ devatānaṃ ekaṃ deva-nikāyaṃ upapannānaṃ santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhabhāti.|| ||

Tena h’āvuso Kaccāna, upamaṃ te karissāmi.|| ||

Upamāyapidh’ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi a-parisuddhaṃ, vaṭṭipi a-parisuddhā, so telassapi a-parisuddhattā vaṭṭiyāpi a-parisuddhattā andhandhaṃ viya jhāyāti.|| ||

Evam eva kho āvuso Kaccāna, idh’ekacco bhikkhu saṃkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||

Tassa kāyaduṭṭhullampi na suppaṭi-p-pa-s-saddhaṃ hoti.|| ||

Thīna-middhampi na susamūhataṃ hoti.|| ||

Uddhacca-kukkuccampi na su-p-paṭivinītaṃ hoti.|| ||

So kāyaduṭṭhullassapi na suppaṭi-p-pa-s-saddhattā thīna-middhassapi na susamūhattā uddhaccakkuccassapi na su-p-paṭivinītattā andhandhaṃ viya jhāyati.|| ||

So kāyassa bhedā param maraṇā saṃkiliṭṭhābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi parisuddhaṃ, vaṭṭipi parisuddhā, so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṃ viya jhāyati.|| ||

Evam eva kho āvuso Kaccāna, idh’ekacco bhikkhu parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||

Tassa kāyaduṭṭhullampi suppaṭi-p-pa-s-saddhaṃ hoti.|| ||

Thīna-middhampi susamūhataṃ hoti.|| ||

Uddhacca-kukkuccampi su-p-paṭivinītaṃ hoti.|| ||

So kāyaduṭṭhullassapi suppaṭi-p-pa-s-saddhattā thīna-middhassapi susamūhatattā uddhacca-kukkuccassapi su-p-paṭivinītattā na andhandhaṃ viya jhāyati.|| ||

So kāyassa bhedā param maraṇā parisuddhābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

[152] Ayaṃ kho avuso Kaccāna, hetu ayaṃ paccayo, yena tāsaṃ devatānaṃ ekaṃ deva-nikāyaṃ upapannānaṃ santetthekaccā devatā saṅkiliṭṭhābhā, santi panetthekaccā devatā parisuddhābhāti.|| ||

Evaṃ vutte āyasmā sabhiyo kaccāno āyasmantaṃ Anuruddhaṃ etad avoca:
‘sādhu bhante Anuruddha, na bhante, āyasmā Anuruddho evam āha:
evaṃ me sutanti vā, evaṃ arahati bhavitunti vā.|| ||

Atha ca pana bhante, āyasmā Anuruddho ‘evam pi tā devatā iti pi tā devatāttheva bhāsati.|| ||

Tassa mayhaṃ bhante, evaṃ hoti:
addhāyasmatā anuruddhena tāhi devatāhi saddhiṃ sannivutthapubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbāti.|| ||

Addhā kho te ayaṃ āvuso Kaccāna, āsajja upanīya vācā bhāsitā.|| ||

Api ca te ahaṃ vyākarissāmi.|| ||

Dīgha-rattaṃ kho āvuso Kaccāna, tāhi devatāhi saddhiṃ sannivutthapubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbāti.|| ||

Evaṃ vutte āyasmā sabhiyo kaccāno pañcakaṅgaṃ thapatiṃ etad avoca:
‘lābhā te gahapati.|| ||

Suladdhaṃ te gahapati.|| ||

Yaṃ tvaṃ c’eva taṃ saṅkhādhammaṃ pahāsi.|| ||

Mayañci’maṃ dhamma-pariyā’yaṃ alatthamhā savaṇāyā’ ti.|| ||

Anuruddha Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 410