MN 129: Bāla-Paṇḍita Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 129

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Bhikkhavo” ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

Tīṇimāni bhikkhave,||
bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.|| ||

Katamāni tīṇi: idha bhikkhave,||
bālo duccintitacintī ca hoti du-b-bhāsitabhāsī ca dukkaṭakammakārī ca.|| ||

No c’etaṃ bhikkhave,||
bālo duccintitacintī ca abhavissa du-b-bhāsitabhāsī ca dukkaṭakammakārī ca kena naṃ paṇḍitā jāneyyuṃ: bālo ayaṃ bhavaṃ a-sappuriso’ti yasmā ca kho bhikkhave,bālo duccintitacintī ca hoti du-b-bhāsitabhāsī ca dukkaṭakammakārī ca,||
tasmā naṃ paṇḍitā jānanti: bālo ayaṃ bhavaṃ a-sappurisoti.|| ||

Sa kho so bhikkhave,||
bālo tividhaṃ diṭṭhe’va dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sace bhikkhave,||
bālo sabhāyaṃ vā nisinno hoti.|| ||

Rathiyāya1vā nisinno hoti.|| ||

Siṅghāṭake vā nisinno hoti.|| ||

Tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti sace bhikkhave,||
bālo pāṇ-ā-tipātī hoti.|| ||

Adinn’ādāyī hoti kāmesu micchā-cārī hoti musā-vādī hoti.|| ||

Surāmerayamajjapamādaṭṭhāyī hoti.|| ||

Tatra,||
bhikkhave,||
bālassa evaṃ hoti: yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti.|| ||

Saṅvijjante te ca dhammā mayi,||
ahañca tesu dhammesu sandissāmīti.|| ||

Idaṃ,||
bhikkhave,||
bālo paṭhamaṃ diṭṭhe’va dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Puna ca paraṃ bhikkhave,||
bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kamma-kāraṇā kārente: kasāhipi [164] tā’ente,||
vettehipi tā’ente,||
addhadaṇḍakehepi tā’ente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cirakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṃsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñvante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sīsaṃ chindante.|| ||

Tatra,||
bhikkhave,||
bālassa evaṃ hoti: yathā-rūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ|| ||

Gahetvā vividhā kamma-kāraṇā karonti: kasāhipi tā’enti.|| ||

Vettehipi tā’enti.|| ||

Addhadaṇḍakehipi tā’enti.|| ||

Hatthampi chindanti.|| ||

Pādampi chindanti.|| ||

Hatthapādampi chindanti.|| ||

Kaṇṇampi chindanti.|| ||

Nāsampi chindanti.|| ||

Kaṇṇanāsampi chindanti.|| ||

Bilaṅgathālikampi karonti.|| ||

Saṅkhamuṇḍikampi karonti.|| ||

Rāhumukhampi karonti.|| ||

Jotimālikampi karonti.|| ||

Hatthapajjotikampi karonti.|| ||

Cīrakavāsikampi karonti.|| ||

Eṇeyyakampi karonti.|| ||

Balisamaṃsikampi karonti.|| ||

Kahāpaṇakampi karonti.|| ||

Khārāpatacchikampi karonti.|| ||

Palighaparivattikampi karonti.|| ||

Palālapiṭṭhikampi karonti.|| ||

Tattena pi telena osiñcanti.|| ||

Sunakhehipi khādāpenti.|| ||

Jīvantampi sūle uttāsenti.|| ||

Asināpi sīsaṃ chindanti.|| ||

Saṅvijjante te ca dhammā mayi,||
ahañca tesu dhammesu sandissāmi.|| ||

Mañ ce pi rājāno ājāneyyuṃ mampi rājāno gahetvā vividhā kamma-kāraṇā kāreyyuṃ: kasāhipi tā’eyyuṃ.|| ||

Vettehipi tā’eyyuṃ.|| ||

Addhadaṇḍekehepi tā’eyyuṃ hatthampi chindeyyuṃ.|| ||

Pādampi chindeyyuṃ.|| ||

Hatthapādampi chindeyyuṃ.|| ||

Kaṇṇampi chindeyyuṃ.|| ||

Nāsampi chindeyyuṃ.|| ||

Kaṇṇanāsampi chindeyyuṃ.|| ||

Bilaṅgathālikampi kareyyuṃ.|| ||

Saṅkhamuṇḍikampi kareyyuṃ.|| ||

Rāhumukhampi kareyyuṃ.|| ||

Jotimālikampi kareyyuṃ.|| ||

Hatthapajjotikampi kareyyuṃ.|| ||

Erakavattikampi kareyyuṃ.Cīrakavāsikampi kareyyuṃ.|| ||

Eṇeyyakampi kareyyuṃ.|| ||

Balisamaṃsikampi kareyyuṃ.|| ||

Kahāpaṇakampi kareyyuṃ.|| ||

Khārāpatacchikampi kareyyuṃ.|| ||

Palighaparavattikampi kareyyuṃ.|| ||

Tattena pi telena osiñceyyuṃ.|| ||

Sunakhehipi khādāpeyyuṃ.|| ||

Jīvantampi sūle uttāseyyuṃ.|| ||

Asināpi sīsaṃ chindeyyunti.|| ||

Idam pi bhikkhave,||
bālo dutiyaṃ diṭṭhe’va dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Puna ca paraṃ bhikkhave,||
bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1vā semānaṃ yānissa pubbe pāpakāni kammāni katāni kāyena du-c-caritāni vācāya du-c-caritāni,||
manasā du-c-caritāni,||
tānissa tamhi samaye olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Seyyathā pi,||
bhikkhave, mahantānaṃ pabbatakuṭānaṃ chāyā sāyanaha-samayaṃ paṭhaviyā olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Evam eva kho bhikkhave,||
bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1vā semānaṃ,||
yānissa pubbe pāpakāni [165] kammāni katāni kāyena du-c-caritāni vācāya du-c-caritāni manasā du-c-caritāni,||
tānissa tamhi olambanti,||
ajjho-lambanti,||
abhippalambanti,||
tatra bhikkhave bālassa evaṃ hoti: ‘akataṃ vata me kalyāṇaṃ,||
akataṃ kusalaṃ,||
akataṃ bhīruttāṇaṃ.|| ||

Kataṃ pāpaṃ,||
kataṃ luddakaṃ,||
kataṃ kibbisaṃ.|| ||

Yā ca hoti akata-kalyāṇānaṃ akata-kusalānaṃ akat-abhīruttāṇānaṃ kata-pāpānaṃ kata-luddānaṃ kata-kibbisānaṃ gati.|| ||

Taṃ gati pecca gacchāmī’ ti.|| ||

So socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Idam pi kho bhikkhave,||
bālo tatiyaṃ diṭṭhe’va dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sa kho so bhikkhave bālo kāyena du-c-caritaṃ caritvā vācāya du-c-caritaṃ caritvā manasā du-c-caritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya: ‘ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan’ ti.|| ||

Nirayamevetaṃ1 sammā vadamāno vadeyya: ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpanti.|| ||

Yāvañ ci’daṃ bhikkhave,||
upamāpi na2 sukarā yāva dukkhā Nirayāti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: sakkā pana me bhante,* upamaṃ kātun ti?|| ||

Sakkā bhikkhūti Bhagavā avoca.|| ||

‘seyyathā pi bhikkhu,||
coraṃ āgucāriṃ gahetvā raññe dasseyyuṃ: ‘ayaṃ kho deva,||
coro āgucārī,||
imassa yaṃ icchasi,||
taṃ daṇḍaṃ paṇehī’ ti.|| ||

Tam enaṃ rājā evaṃ vadeyya: ‘gacchatha bho,||
imaṃ purisaṃ pubbaṇha-samayaṃ sattisatena hanathā’ ti.|| ||

Tam enaṃ pubbaṇha-samayaṃ sattisatena haneyyuṃ.|| ||

Atha rājā majjhantikasamayaṃ evaṃ vadeyya: ‘Ambho,||
kathaṃ so puriso’ ti?|| ||

‘Tath’eva deva jīvatī’ ti.|| ||

Tam enaṃ rājā evaṃ vadeyya: ‘gacchatha,||
bho,||
taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathā’ ti.|| ||

Tam enaṃ majjhantikasamayaṃ sattisatena haneyyuṃ.|| ||

Atha rājā sāyaṇha-samayaṃ evaṃ vadeyya: ‘Ambho,||
kathaṃ so puriso’ ti?|| ||

‘Tath’eva deva jīvatī’ti,||
tam enaṃ rājā evaṃ vadeyya: ‘gacchatha bho,||
taṃ purisaṃ sāyaṇha-samayaṃ sattisatena hanathā’ ti.|| ||

Tam enaṃ sāyaṇha-samayaṃ [166] sattisatena haneyyuṃ.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so puriso tīhi sattisatena haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā’ ti?|| ||

Ekissāpi bhante,||
sattiyā haññamāno puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha.|| ||

Ko pana vādo tīhi sattisatehīti.|| ||

Atha kho Bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi: ‘taṃ kiṃ maññatha bhikkhave,||
katamo nu kho mahantaro,||
yo c’āyaṃ mayā paritto pāṇimatto pāsāṇo gahito,||
yo ca himavā pabba-tarājā’ ti?|| ||

Appamatto kho ayaṃ bhante,||
Bhagavatā paritto pāṇimatto pāsāṇo gahito,||
himavantaṃ pabba-tarājānaṃ upanidhāya saṅkhampi na upeti,||
kalabhāgampi na upeti,||
upanidhimpi3 na upetī’ ti.|| ||

Evam eva kho bhikkhave,||
yaṃ so puriso tīhi sattisatehi haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Taṃ nerayikassa dukkhassa4 upanidhāya saṅkhampi na upeti.|| ||

Kalabhāgampi na upeti.|| ||

Upanidhimpi na upeti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ1 karonti: tattaṃ ayokhīlaṃ hatthe gamenti.|| ||

Tattaṃ ayokhīlaṃ dutiye hatthe gamenti.|| ||

Tattaṃ ayokhīlaṃ pāde gamenti.|| ||

Tattaṃ ayokhīlaṃ dutiye pāde gamenti.|| ||

Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā saṃvesetvā2 kuṭhārīhi tacchanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā uddhaṃ pādaṃ3 adho siraṃ gahetvā vāsīhi tacchanti so tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ taroti,||
yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā rathe yochetvā ādittāya paṭhaviyā sampajjalitāya sajoti-bhūtāya sārenti pi [167] paccāsārenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā mahattaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āropenti pi oropenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti.|| ||

Yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajoti-bhūtāya.|| ||

So tattha pheṇuddehakaṃ paccati.|| ||

So tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati.|| ||

Sakimpi adho gacchati.|| ||

Sakimpi tiriyaṃ gacchati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā mahāNiraye pakkhipanti.|| ||

So kho pana bhikkhave,||
mahāNirayo.|| ||

Catukkaṇṇo catudvāro vibhatto bhāgaso mito,||
Ayopākārapariyanto ayasā paṭikujjito.|| ||

Tassa ayomayā bhūmi jalitā tejasā yutā,||
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.|| ||

An-eka-pariyāyena pi kho ahaṃ bhikkhave,||
Nirayakathaṃ katheyyaṃ,||
yāvañ c’idaṃ bhikkhave,||
na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā Nirayāti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā tiṇabhakkhā.|| ||

Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṃ khādanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā tiṇabhakkhā,||
assā goṇā gadrabhā ajā migā,||
ye vā pan’aññe pi keci tiracchāna-gatā pāṇā tiṇabhakkhā.|| ||

Sa kho so bhikkhave,||
bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati ye te sattā tiṇabhakkhā.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā gūthabhakkhā,||
te dūrato va gūthagandhaṃ [168] ghāyitvā dhāvanti: ‘ettha bhuñjissāma,||
ettha bhuñjissāmā’ ti.|| ||

Seyyathā pi nāma brāhmaṇā āhutigandhena dhāvanti: ‘ettha bhuñjissāma,||
ettha bhuñjissāmā’ ti.|| ||

Evam eva kho bhikkhave,||
santi tiracchāna-gatā pāṇā gūthabhakkhā,||
te dūrato va ghāyitvā dhāvanti: ettha bhuñjissāma,||
ettha bhuñjissāmāti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā gūthabhakkhā: kukkuṭā sukarā soṇā sigālā,||
ye vā pan’aññe pi keci tiracchāna-gatā pāṇā gūthabhakkhā.|| ||

Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati ye te sattā gūthabhakkhā.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti: kīṭā pulavā gaṇḍuppādi,||
ye vā pan’aññe pi keci tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Sa kho so bhikkhave,||
bālo pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati,||
ye te sattā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti: macchā kacchapā suṃsumārā2 ye vā pan’aññe pi keci tiracchāna-gatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.|| ||

Sa kho so bhikkhave,||
bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati,||
ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti katame ca bhikkhave,||
tiracchāna-gatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti: ye te bhikkhave sattā pūti-macche vā jāyanti pūti-macche vā jīyanti pūti-macche vā mīyanti.|| ||

Pūtikuṇape vā jāyanti pūti-kuṇape jīyanti pūti-kuṇape mīyanti.|| ||

Pūtikummāse vā jāyanti pūti-kummāse jīyanti pūti-kummāse mīyanti.|| ||

Candanikāya vā jāyanti candanikāya vājīyanti candanikāya vā mīyanti.|| ||

Oligalle vā jāyanti oligalle vā jīyanti oligalle vā mīyanti.|| ||

Sa kho so bhikkhave,||
[169] bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti.|| ||

An-eka-pariyāyena pi kho ahaṃ bhikkhave,||
tiracchāna-yonikathaṃ katheyyaṃ,||
yāvañ c’idaṃ bhikkhave,||
na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayonīti.|| ||

Seyyathā pi,||
bhikkhave,||
puriso ekacchiggaḷaṃ yugaṃ mahā-samudde pakkhipeyya,||
tam enaṃ puratthimo vāto pacchimena saṃhareyya.|| ||

Pacchimo vāto puratthimena saṃhareyya.|| ||

Uttaro vāto dakkhiṇena saṃhareyya dakkhiṇo vāto uttarena saṃhareyya.|| ||

Tatrāssa kāṇakacchapo,||
so vassa-satassa vassa-satassa accayena sakiṃ ummujjeyya.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti?|| ||

|| ||

Yadi nu na1 bhante,||
kadācī karahaci dighassa addhuno accayenāti.|| ||

Khippataraṃ kho so bhikkhave,||
kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyya.|| ||

Ato dullabhatarāhaṃ bhikkhave manussattaṃ vadāmi sakiṃ vinipātagatena bālena.|| ||

Taṃ kissa hetu?|| ||

na hetthe bhikkhave,||
atthi Dhamma-cariyā sama-cariyā kusala-kiriyā puñña-kiriyā,||
añña-maññakhādikā ettha bhikkhave,||
vattati dubbala-khādikā.|| ||

Sa kho so bhikkhave,||
bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati.|| ||

Yāni tāni nīcakulāni: caṇḍālakulaṃ vā nesādakulaṃ vā veṇakulaṃ vā rathakārakulaṃ vā pukkusakulaṃ vā tathā-rūpe kule paccājāyati dalidde appanna-pāna-bhojane kasira-vuttike,||
yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho,||
kāṇo vā kuṇī vā khujjo vā pakkhahato vā,||
na lābhī annassa pānassa vatthassa [170] yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṃ carati vācāya du-c-caritaṃ carati manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā vācāya du-c-caritaṃ caritvā manasā du-c-caritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Seyyathā pi,||
bhikkhave,||
akkhadhutto paṭhamen’eva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi anubandhaṃ3 niga-c-cheyya.|| ||

Appamattako so bhikkhave,||
kaliggaho yaṃ so akkhadhutto paṭhamen’eva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi anubandhaṃ niga-c-cheyya.|| ||

Atha kho ayameva tato mahantataro kaliggaho: yaṃ so bālo kāyena du-c-caritaṃ caritvā vācāya du-c-caritaṃ caritvā manasā du-c-caritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ayam pi bhikkhave kevalaparipūrā bālabhumīti.|| ||

Tīṇimāni bhikkhave,||
paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni.|| ||

Katamāni tiṇi: idha bhikkhave,||
paṇḍito sucintitacintī ca hoti su-bhāsitabhāsī ca sukata-kammakārī ca.|| ||

No ce taṃ bhikkhave,||
paṇḍito sucintitacintī ca abhavissa su-bhāsitabhāsī ca sukata-kammakārī ca.|| ||

Kena naṃ paṇḍitā jāneyyuṃ paṇḍito ayaṃ bhavaṃ sappuriso’ ti.|| ||

Yasmā ca kho bhikkhave,||
paṇḍito sucintitacintī ca hoti su-bhāsitabhāsī ca sukata-kammakārī ca tasmā naṃ paṇḍitā jānanti paṇḍito ayaṃ bhavaṃ sappuriso’ ti.|| ||

Sa kho so bhikkhave,||
ayaṃ paṇḍito tividhaṃ diṭṭhe’va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sace bhikkhave paṇḍito sabhāya1 vā nisinno hoti,||
rathiyāya vā nisinno hoti.|| ||

Siṃghāṭake vā nisinno hoti.|| ||

Tatra ce jāno tajjaṃ tassāruppaṃ kathaṃ manteti.|| ||

Sāca bhikkhave,||
paṇḍito pāṇ-ā-tipātā paṭivirato hoti adinn’ādānā paṭivirato hoti kāmesu micchā-cārā [171] paṭivirato hoti musā-vādā paṭivirato hoti surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṃ hoti: yaṃ kho jāno tajjaṃ tassāruppaṃ kathaṃ manteti.|| ||

Saṅvijjanteva te dhammā mayi,||
ahañca tesu dhammesu sandissāmī’ ti.|| ||

Idaṃ,||
bhikkhave,||
paṇḍito paṭhamaṃ diṭṭhe’va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Puna ca paraṃ bhikkhave,||
paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kamma-kāraṇā kārente.|| ||

Kasāhipi tā’ente vettehipi tā’ente,||
addhadaṇḍakehipi tā’ente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cīrakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṃsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñcante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sisaṃ chindante.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṃ hoti: yathā-rūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kamma-kāraṇā kārenti kasāhipi tā’enti.|| ||

Vettehipi tā’enti addhadaṇḍakehipi tā’ente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cīrakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṃsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñcante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sīsaṃ chindanti na te dhammā mayi saṃvijjanti,||
ahañca na tesu dhammesu sandissāmiti.|| ||

Idam pi bhikkhave paṇḍito dutiyaṃ diṭṭhe’va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Puna ca paraṃ bhikkhave,||
paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya2vā semānaṃ.|| ||

Yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni,||
tānissa tamhi samaye olambanti ajjho-lambanti abhippalambhanti.|| ||

Seyyathā pi,||
bhikkhave,||
mahantinaṃ3 pabbatakūṭānaṃ chāyā sāyanahhasamayaṃ paṭhaviyā olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Evam eva kho bhikkhave,||
paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni,||
tānissa tamhi samaye olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṃ hoti: ‘akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ,||
kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ.|| ||

Yāvatā hoti akata-pāpānaṃ akata-luddānaṃ akata-kibbisānaṃ,||
kata-kalyāṇānaṃ kata-kusalānaṃ kata-bhīruttāṇānaṃ gati,||
taṃ gatiṃ pecca gacchāmi’ ti.|| ||

So na socati,||
na kilamati.|| ||

Na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Idam pi bhikkhave,||
paṇḍito tatiyaṃ diṭṭhe’va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sa kho so bhikkhave,||
paṇḍito kāyena su-caritaṃ caritvā vācāya su-caritaṃ caritvā manasā su-caritaṃ caritvā kāyassa [172] bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Yaṃ kho taṃ bhikkhave,||
sammā vadamāno vadeyya’ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan’ ti.|| ||

Saggameva taṃ sammā vadamāno vadeyya ‘ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan’ ti.|| ||

Yāvañ ci’daṃ bhikkhave,||
upamāpi na sukarā yāvasukhā saggāti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: sakkā,||
pana bhante,||
upamaṃ kātu’nti?|| ||

‘Sakkā bhikkhū’ti Bhagavā avoca.|| ||

“seyyathā pi bhikkhu1,||
rājā cakka-vattī satta hi ratanehi samannāgato catūhi ca iddhihi,||
tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvedetī.|| ||

Katamehi sattahi:|| ||

Idha bhikkhu rañño khattiyassa muddhā-vasittassa tadah’uposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakka-ratanaṃ pātu-bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbā-kāra-paripūraṃ.|| ||

Taṃ disvāna rañño khattiyassa muddhā-vasittassa evaṃ hoti: ‘sutaṃ kho pana me taṃ: yassa rañño khattiyassa muddhā-vasittassa tadah’uposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakka-ratanaṃ pātu-bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbā-kāra-paripūraṃ,||
so hoti rājā cakka-vattī.|| ||

Assaṃ nu kho ahaṃ rājā cakka-vattī’ ti.|| ||

Atha kho bhikkhave,||
rājā khattiyo muddhā-vasitto uṭṭhāy āsanā2 vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakka-ratanaṃ abbhukkirati,||
‘pavattatu bhavaṃ cakka-ratanaṃ,||
abhivijinātu bhavaṃ cakka-ratanan’ ti.|| ||

Atha kho taṃ bhikkhave,||
cakka-ratanaṃ puratthimaṃ disaṃ pavattati,||
anu-d-eva rājā cakka-vattī saddhiṃ catur’aṅginiyā senāya.|| ||

Yasmiṃ kho pana bhikkhave,||
padese cakka-ratanaṃ patiṭṭhāti.|| ||

Tatra rājā cakka-vattī vāsaṃ upeti saddhiṃ catur’aṅginiyā senāya.|| ||

Ye kho pana [173] bhitakhave,||
puratthimāya disāya paṭirājāno,||
te rājānaṃ cakka-vattiṃ upasaṅkamitvā evam āhaṃsu: ehi kho mahārāja,||
svāgataṃ Mahārājā,||
sakante mahārāja,||
anusāsa Mahārājā’ ti.|| ||

Rājā cakka-vatti evam āha: ‘pāṇo na hantabbo,||
adinnaṃ nādātabbaṃ,||
kāmesu micchā na caritabbā,||
musā na bhāsitabbā,||
majjaṃ na pātabbaṃ,||
yathābhuttañ ca bhuñjathā’ ti.|| ||

Ye kho pana bhikkhave,||
puratthimāya disāya paṭirājāno,||
na te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakka-ratanaṃ puratthimasamuddaṃ ajjhoga-hetvā pacc’uttaritvā dakkhiṇaṃ disaṃ pavattati.|| ||

Ye kho pana bhikkhave,dakkhiṇāya disāya paṭirājāno,||
te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakka-ratanaṃ dakkhiṇaṃ samuddaṃ ajjhoga-hetvā pacc’uttaritvā pacchimaṃ disaṃ pavattati.|| ||

Ye kho pana bhikkhave,||
pacchi-māya disāya paṭirājāno.|| ||

Te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakka-ratanaṃ pacchimaṃ samuddaṃ ajjhoga-hetvā,||
pacc’uttaritvā uttaraṃ disaṃ pavattati.|| ||

Anvadeva rājā cakka-vattī saddhiṃ catur’aṅginiyā senāya.|| ||

Yasmiṃ kho pana bhikkhave,||
padese cakka-ratanaṃ patiṭṭhāti.|| ||

Tatra rājā cakka-vattī vāsaṃ upeti saddhiṃ catur’aṅginiyā senāya.|| ||

Ye kho pana bhikkhave,||
uttarāya disāya paṭirājāno te rājānaṃ cakka-vattiṃ upasaṅkamitvā evam āhaṃsu: ‘ehi kho mahārāja,||
svāgataṃ mahārāja,||
sakaṃ te mahārāja,||
anusāya mahārāja’ ti.|| ||

Rājā cakkavantī evam āha: ‘pāṇo na hantabbo,||
adinnaṃ nādātabbaṃ,||
kāmesu micchā na caritabbā,musā na bhāsitabbā,||
majjaṃ na pātabbaṃ,||
yathābhuttañ ca bhuñjathā’ ti.|| ||

Ye kho pana bhikkhave,||
uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā bhavanti.|| ||

Atha kho taṃ bhikkhave,||
cakka-ratanaṃ samuddapariyan taṃ paṭhaviṃ abhivijīnitvā tam eva rāja-dhāniṃ paccāgantvā rañño cakka-vattissa ante puradvāre akkhāhataṃ maññe tiṭṭhati,||
rañño cakka-vattissa antepuradvāraṃ upasobhayamānaṃ.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ cakka-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,||
rañño cakka-vattissa hatthi-ratanaṃ pātu-bhavati sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho1 nāga-rājā.|| ||

Taṃ disvāna rañño cakka-vattissa cittaṃ pasiditi.|| ||

Bhaddakaṃ vata bho hatthiyānaṃ,||
sace damathaṃ upeyyā’ ti.|| ||

Atha kho taṃ bhikkhave,||
[174] hatthi-ratanaṃ seyyathā pi nāma bhaddo hatthājānīyo dīgha-rattaṃ suparidanto,||
evam eva damathaṃ upeti.|| ||

Bhūta-pubbaṃ bhikkhave,||
rājā cakka-vattī tam eva hatthi-ratanaṃ vīmaṃsa-māno pubbaṇha-samayaṃ abhiruhitvā samuddapariyan taṃ paṭhaviṃ anusaṃyāyitvā tam eva rāja-dhāniṃ paccāgantvā pātarāsaṃ akāsi.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ hatthi-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,rañño cakka-vattissa assa-ratanaṃ pātu-bhavati sabbaseto kākasīso2 muñjakeso iddhimā vehāsaṅgamo valāhako3 assa-rājā.|| ||

Disvāna rañño cakka-vattissa cittaṃ pasīditi: bhaddakaṃ vata bho assayānaṃ,||
sace damathaṃ upeyyā’ ti.|| ||

Atha kho taṃ bhikkhave,||
assa-ratanaṃ seyyathā pi nāma bhaddo ass-ā-jānīyo dīgha-rattaṃ suparidanto,||
evam eva damathaṃ upeti.|| ||

Bhūta-pubbaṃ bhikkhave,||
rājā cakka-vattī tam eva assa-ratanaṃ vīmaṃsa-māno pubbaṇha-samayaṃ abhiruhitvā samuddapariyan taṃ paṭhaviṃ anusaṃyāyitvā tam eva rāja-dhāniṃ paccāgantvā pātarāsaṃ akāsi.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ assa-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave.|| ||

Rañño cakka-vattissa maṇi-ratanaṃ pātu-bhavati so hoti maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato tassa kho pana bhikkhave,||
rājā cakka-vatti tam eva maṇi-ratanaṃ vīmaṃsa-māno catur’aṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā ratt-andhakāra-timisāyaṃ pāyāsi.|| ||

Ye kho pana bhikkhave,||
samantā gāmā ahesuṃ,||
te tenobhāsena kammante payojesuṃ divāti mañña-mānā.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ maṇi-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,||
rañño cakka-vattissa itthi-ratanaṃ pātu-bhavati abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā nātidīghā nātirassā nātikisā [175] nātithūlā nātikā’ī1 nāccodātā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ.|| ||

Tassa kho pana bhikkhave,||
itthi-ratanassa eva-rūpo kāya-samphasso hoti: seyyathā pi nāma tūla-picuno vā kappāsa-picuno vā tassa kho pana bhikkhave,||
itthi-ratanassa sīte uṇhāni gattāni honti.|| ||

Uṇhe sītāni gattāni honti.|| ||

Tassa kho pana bhikkhave,||
itthi-ratanassa kāyato candanagandho vāyati.|| ||

Mukhato uppalagandho vāyati.|| ||

Taṃ kho pana bhikkhave,||
itthi-ratanaṃ rañño cakka-vattissa pubb’uṭṭhāyinī hoti pacchā-nipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī.|| ||

Taṃ kho pana bhikkhave,||
itthi-ratanaṃ rājānaṃ cakka-vattiṃ manasāpi no aticarati,||
kuto pana kāyena.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ itthi-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,||
rañño cakka-vattissa gahapati-ratanaṃ pātu-bhavati.|| ||

Tassa kamma-vipākajaṃ dibbaṃ cakkhuṃ pātu-bhavati,||
yena nidhiṃ passati sassāmikampi assāmikampi.|| ||

So rājānaṃ cakka-vattiṃ upasaṅkamtivā evam āha: appossukko tvaṃ deva hohi.|| ||

Ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī’ ti.|| ||

Bhūta-pubbaṃ bhikkhave,||
rājā cakka-vattī tam eva gahapati-ratanaṃ vīmaṃsa-māno nāvaṃ abhiruhitvā majjheGaṅgāya nadiyā sotaṃ ogahetvā gahapati-ratanaṃ etad avoca: attho me gahapati hiraññasuvaṇṇenā’ ti.|| ||

Tena hi mahārāja ekaṃ tīraṃ nāvā upetū’ ti.|| ||

Idh’eva me gahapati,||
attho hiraññasuvaṇṇenā’ ti.|| ||

Atha kho taṃ bhikkhave,||
gahapati-ratanaṃ ubhohi hatthehi udake omasitvā pūraṃ hirañña-suvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakka-vattiṃ evam āha2: alaṃ ettāvatā mahārāja,||
kataṃ ettāvatā mahārāja,||
pūjitaṃ ettāvatā Mahārājā’ ti.|| ||

Rājā cakka-vattī evam āha: alaṃ ettāvatā gahapati,||
kataṃ ettāvatā gahapati,||
pūjitaṃ ettāvatā gahapatī’ ti.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ gahapati-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,||
rañño cakka-vattissa parinā- [176] yakaratanaṃ pātu-bhavati.|| ||

Paṇḍito vyatto medhāvī paṭibalo rājānaṃ cakka-vattiṃ upa-ṭ-ṭh-ā-petabbaṃ3 upa-ṭ-ṭh-ā-petuṃ4apayāpetabbaṃ apayāpetuṃ.|| ||

Ṭhapetabbaṃ ṭhapetuṃ.|| ||

So rājānaṃ cakka-vattiṃ upasaṅkamitvā evam āha: appossukko tvaṃ deva hohi,||
ahaṃ anusāsissāmī’ ti.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ parināya-karatanaṃ pātu-bhavati.|| ||

Rājā bhikkhave,||
cakka-vattī imehi sattahi ratanehi samannāgato hoti.|| ||

Katamāhi catūhi iddhīhi:|| ||

Idha, bhikkhave,||
rājā cakka-vattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya paṭhamāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṃ bhikkhave,||
rājā cakka-vattī dīghāyuko hoti cira-ṭ-ṭhitiko ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya dutiyāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṃ bhikkhave,||
rājā cakka-vattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya tatiyāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṃ bhikkhave,||
rājā cakka-vattī brāhmaṇa-gahapatikānaṃ piyo hoti manāpo.|| ||

Seyyathā pi, bhikkhave,||
pitā puttānaṃ piyo hoti manāpo,||
evam eva kho,||
bhikkhave,||
rājā cakka-vattī,||
brāhmaṇa-gahapatikānaṃ piyo hoti manāpo.|| ||

Rañño pi bhikkhave,||
cakka-vattissa brāhmaṇa-gahapatikā piyā honti manāpā.|| ||

Seyyathā pi,||
bhikkhave,||
pituputtā piyā honti manāpā.|| ||

Evam eva kho bhikkhave,||
raññopi cakka-vattissa brāhmaṇa-gahapatikā piyā honti manāpā.|| ||

Bhūta-pubbaṃ bhikkhave,||
rājā cakka-vattī catur’aṅginiyā senāya uyyāna-bhūmiṃ niyyāsi.|| ||

Atha kho bhikkhave,||
brāhmaṇa-gahapatikā rājānaṃ cakka-vattiṃ upasaṅkamitvā evam āhaṃsu: ‘ataramāno deva,||
yāhi,||
yathā taṃ mayaṃ cirataraṃ passeyyāmā’ ti.|| ||

Rājā pi bhikkhave,||
cakka-vattī sārathiṃ āmantesi:

[177]Ataramāno sārathi,||
pesehi yathā maṃ brahmaṇa-gahapatikā cirataraṃ passeyyan’ ti.|| ||

Rājā bhikkhave,||
cakka-vattī imāya catutthāya iddhiyā samannāgato hoti|| ||

Rājā bhikkhave,||
cakka-vattī imāhi catūhi iddhīhi samannāgato hoti.|| ||

Taṃ kiṃ maññatha,||
bhikkhave,||
api nu kho rājā cakka-vattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi,||
tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti.|| ||

Ekamekenāpi tena bhante,||
ratanena samannāgato rājā cakka-vattī tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha.|| ||

Ko pana vādo sattahi ratanehi catūhi ca iddhihīti.|| ||

Atha kho Bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi: ‘taṃ kiṃ maññatha bhikkhave,||
katamo nu kho mahantataro: yo c’āyaṃ mayā paritto pāṇimatto pāsāṇo gahito,||
yo ca himavā pabba-tarājāti.|| ||

Appamattako ayaṃ bhante,||
Bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṃ pabba-tarājānaṃ upanidhāya saṅkhampi na upeti,||
kalahāgampi na upeti,||
upanidhimpi na upeti.|| ||

Evam eva kho bhikkhave,||
yaṃ rājā cakka-vattī sattahi ratanehi catūhi ca iddhīhi samannāgato tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Taṃ dibbassa sukhassa upanidhāya saṅkhampi na upeti,||
kalabhāgampi na upeti,||
upanidhimpi na upeti.|| ||

Sa kho so bhikkhave,||
paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati.|| ||

Yāni tāni uccākulāni khattiya-mahāsālakulaṃ vā brāhmaṇa-mahāsālakulaṃ vā gahapati-mahāsālakulaṃ vā,||
tathā-rūpe kule paccājāyati aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūtavitt-upakaraṇe pahūtadhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato.|| ||

Lābhī annassa pānassa vatthassa yānassa mālā-gandha vilepanassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

So [178] kāyena su-caritaṃ caritvā vācāya su-caritaṃ caritvā manasā su-caritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Seyyathā pi,||
bhikkhave,||
akkhadhutto paṭhamen’eva kaṭaggahena mahantaṃ bhoga-k-khandhaṃ adhigaccheyya,||
appamattako so bhikkhave,||
kaṭaggaho,||
yaṃ so akkhadhutto paṭhamen’eva kaṭaggahena mahantaṃ bhoga-k-khandhaṃ adhigaccheyya.|| ||

Atha kho ayameva tato mahantataro kaṭaggaho,||
yaṃ so paṇḍito kāyena su-caritaṃ caritvā vācāya su-caritaṃ caritvā manasā su-caritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ayaṃ bhikkhave,||
kevalaparipūrā paṇḍitabhūmīti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Bāla-Paṇḍita Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 562