MN 131: Bhadd’Eka-Ratta Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 131

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[187]

[1][chlm][pts][nana][ntbb][than][olds][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.||
Tatra kho Bhagavā bhikkhū āmantesi:||
‘Bhikkhavo’ ti.||
‘Bhadante’ ti te bhikkhū Bhagavato paccassosuṃ.||
Bhagavā etad avoca:|| ||

[2][pts][nana][ntbb][than] Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmi. Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmīti.|| ||

‘Evaṃ bhante’ ti kho bhikkhū Bhagavato paccassosuṃ.

[3][pts][nana][ntbb][than] Bhagavā etad avoca:|| ||

Atītaṃ nānvāgameyya||
nappaṭikaṅkhe anāgataṃ|| ||

Yadatītaṃ pahīnaṃ taṃ||
appattañ ca anāgataṃ|| ||

Paccuppannañca yo dhammaṃ||
tattha tattha vipassatī|| ||

Asaṃhīraṃ asaṅkuppaṃ||
taṃ viditvā manubrūhaye|| ||

Ajj’eva kiccaṃ ātappaṃ||
ko jaññā maraṇaṃ suve?|| ||

Na hi no saṅgāraṃ tena||
mahāsenena maccunā|| ||

Evaṃ vihāriṃ ātāpiṃ||
ahorattam atanditaṃ|| ||

Taṃ ve bhaddekaratto ti||
santo ācikkhate munī ti|| ||

[188] [4][pts][nana][ntbb][than] Kathañ ca bhikkhave, atītaṃ anvāgameti?|| ||

‘Evaṃ rūpo ahosiṃ atītam addhānan’ ti tattha nandiṃ samanvāneti;||
‘evaṃ vedano ahosiṃ atītam addhānan’ ti tattha nandiṃ samanvāneti;||
‘evaṃ sañño ahosiṃ atītam addhānan’ ti tattha nandiṃ samanvāneti;||
‘evaṃ saṅkhāro ahosiṃ atītam addhānan’ ti tattha nandiṃ samanvāneti;||
‘evaṃ viññāṇo ahosiṃ atītam addhānan’ ti tattha nandiṃ samanvāneti.|| ||

Evaṃ kho bhikkhave, atitaṃ anvāgameti.|| ||

[5][pts][nana][ntbb][than] Kathañ ca bhikkhave, atītaṃ nānvāgameti?|| ||

‘Evaṃ rūpo ahosiṃ atītam addhānan’ ti tattha nandiṃ na samanvāneti;||
‘evaṃ vedano ahosiṃ atītam addhānan’ ti tattha nandiṃ na samanvāneti;||
‘evaṃ sañño ahosiṃ atītam addhānan’ ti tattha nandiṃ na samanvāneti;||
‘evaṃ saṅkhāro ahosiṃ atītam addhānan’ ti tattha nandiṃ na samanvāneti;||
‘evaṃ viññāṇo ahosiṃ atītam addhānan’ ti tattha nandiṃ na samanvāneti.|| ||

Evaṃ kho bhikkhave, atītaṃ nānvāgameti.|| ||

[6][pts][nana][ntbb][than] Kathañ ca bhikkhave, anāgataṃ paṭikaṅkhati?|| ||

‘Evaṃ rūpo siyaṃ anāgatam addhānan’ ti tattha nandiṃ samanvāneti;||
‘evaṃ vedano siyaṃ anāgatam addhānan’ ti tattha nandiṃ samanvāneti;||
‘evaṃ sañño siyaṃ anāgatam addhānan’ ti tattha nandiṃ samanvāneti;||
‘evaṃ saṅkhāro siyaṃ anāgatam addhānan’ ti tattha nandiṃ samanvāneti;||
‘evaṃ viññāṇo siyaṃ anāgatam addhānan’ ti tattha nandiṃ samanvāneti.|| ||

Evaṃ kho bhikkhave, anāgataṃ paṭikaṅkhati.|| ||

[7][pts][nana][ntbb][than] Kathañ ca bhikkhave, anāgataṃ nappaṭikaṅkhati?|| ||

‘Evaṃ rūpo siyaṃ anāgatam addhānan’ ti tattha nandiṃ na samanvāneti;||
‘evaṃ vedano siyaṃ anāgatam addhānan’ ti tattha nandiṃ na samanvāneti;||
‘evaṃ sañño siyaṃ anāgatam addhānan’ ti tattha nandiṃ na samanvāneti;||
‘evaṃ saṅkhāro siyaṃ anāgatam addhānan’ ti tattha nandiṃ na samanvāneti;||
‘evaṃ viññāṇo siyaṃ anāgatam addhānan’ ti tattha nandiṃ na samanvāneti.|| ||

Evaṃ kho bhikkhave, anāgataṃ nappaṭikaṅkhati.|| ||

[8][pts][nana][ntbb][than] Kathañ ca bhikkhave, pacc’uppannesu dhammesu Saṅhīrati?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto||
rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ;||
Vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ;||
saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññāya vā attāṇaṃ;||
saṅkhāre attato samanupassati,||
[189] saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ;||
viññāṇaṃ attato samanupassati||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.

Evaṃ kho bhikkhave, pacc’uppannesu dhammesu Saṅhīrati.|| ||

[9][pts][nana][ntbb][than] Kathañ ca bhikkhave, pacc’uppannesu dhammesu na Saṅhīrati?

Idha, bhikkhave, sutavā ariya-sāvako ariyānaṃ dassāvi||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa||
kovido sappurisa-Dhamme suvinīto||
na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ;||
na vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāya vā attāṇaṃ;||
na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ,||
na attani vā saññaṃ,||
na saññāya vā attāṇaṃ;||
na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṃ;||
na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attati vā na viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhave, pacc’uppannesu dhammesu na Saṅhīrati.|| ||

[10][pts][nana][ntbb][than] Atītaṃ nānvāgameyya||
nappaṭikaṅkhe anāgataṃ|| ||

Yadatītaṃ pahīnaṃ taṃ||
appattañ ca anāgataṃ|| ||

Paccuppannañca yo dhammaṃ||
tattha tattha vipassatī|| ||

Asaṃhīraṃ asaṅkuppaṃ||
taṃ viditvā manubrūhaye|| ||

Ajj’eva kiccaṃ ātappaṃ||
ko jaññā maraṇaṃ suve?|| ||

Na hi no saṅgāraṃ tena||
mahāsenena maccunā|| ||

Evaṃ vihāriṃ ātāpiṃ||
ahorattam atanditaṃ|| ||

‘Taṃ ve bhaddekaratto’ ti||
santo ācikkhate munīti|| ||

[11][pts][nana][ntbb][than] Bhaddekarattassa vo bhikkhave, uddesañ ca vibhaṅgañ ca desissā miti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Bhadd’Eka-Ratta Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 568