MN 133: Mahā Kaccāna-Bhadd’Eka-Ratta Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 133

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[192]

[1][chlm][pts][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Tapodārāme.|| ||

Atha kho āyasmā Samiddhi rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena tapodo ten’upasaṅkami.|| ||

Gattāni parisiñcituṃ.|| ||

Tapode gattāni parisiñcitvā pacc’uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ tapodaṃ obhāsetvā yen’āyasmā Samiddhi,||
ten’upasaṅkami,||
upasaṅkamitvā ekamattaṃ aṭṭhāsi,||
eka-m-antaṃ ṭhitā kho sā devatā āyasmantaṃ Samiddhiṃ etad avoca:|| ||

‘Dhāresi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcā’ ti?|| ||

Na kho ahaṃ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Tvaṃ pan’āvuso,||
dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti?|| ||

Aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhāresi pana tvaṃ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Na kho ahaṃ āvuso,||
dhāremi bhaddekarattiyo gāthāti.|| ||

Tvaṃ pan’āvuso,||
dhāresi bhaddekarattiyo gāthāti?|| ||

Aham pi kho bhikkhu,||
na dhāremi bhaddekarattiyo gāthā.|| ||

Uggaṇhāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Pariyāpuṇāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Attha-saṃhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyako’ ti.|| ||

Idam avoca sā devatā,||
idaṃ vatvā tatth’evantara-dhāyi.|| ||

Atha kho āyasmā Samiddhi tassā rattiyā accayena yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Samiddhi Bhagavantaṃ etad avoca.|| ||

Idh’āhaṃ bhante,||
rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena tapodo1 ten’upasaṅkami.|| ||

Gattāni parisiñcituṃ.|| ||

[193] tapode gattāni parisiñcitvā pacc’uttaritvā eka-cīvaro aṭṭhāsiṃ gattāni pubb-ā-paya-māno.|| ||

Atha kho bhante,||
aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ tapodaṃ obhāsetvā yenāhaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho bhante,||
sā devatā maṃ etad avoca:|| ||

Dharesi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcāti?|| ||

Evaṃ vutte ahaṃ bhante,||
taṃ devataṃ etad avocaṃ: na kho ahaṃ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Tvaṃ pana āvuso,||
dhāresi bhaddekaratassa uddesañca vibhaṅgañcāti?|| ||

Aham pi kho bhikkhu na dhāremi bhaddekarattassa uddesañca vibhaṅghañca.|| ||

Dhāresi pana tvaṃ bhikkhu,||
bhaddekarattiyo gāthāti?|| ||

Na kho ahaṃ āvuso,||
dhāremi bhaddekarattiyo gāthāti.|| ||

Tvaṃ pan’āvuso,||
dhāresi bhaddekaratti gāthāti?|| ||

Aham pi kho bhikkhu,||
na dhāremi bhaddekarattiyo gāthāti.|| ||

Uggaṇhāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Pariyāpuṇāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca,||
vibhaṅgañca.|| ||

Dhārehi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca,||
attha-saṃhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||

Idam avoca bhante,||
sā devatā.|| ||

Idaṃ vatvā tatth’evantara-dhāyi.|| ||

Sādhu me bhante,||
Bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetuti.|| ||

Tena hi bhikkhu,||
suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmīti.|| ||

“Evaṃ bhante” ti kho āyasmā Samiddhi Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

Atha kho tesaṃ bhikkhūnaṃ acira-pakkantassa Bhagavato etad ahosi: ‘idaṃ kho no āvuso,||
Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho.|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.|| ||

[194] Atha kho tesaṃ bhikkhūnaṃ etad ahosi: ‘ayaṃ kho āyasmā Mahā Kaccāno Satthu c’eva saṃvaṇṇito,||
sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ.|| ||

Pahoti c’āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||

Yannūna mayaṃ yen’āyasmā Mahā Kaccāno ten’upasaṅkameyyāma.|| ||

Upasaṅkamitvā āyasmantaṃ Mahā Kaccānaṃ etam atthaṃ paṭipuccheyyāmā’ ti.|| ||

Atha kho te bhikkhū yen’āyasmā Mahā Kaccāno ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā Mahā-Kaccānena saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahā Kaccānaṃ etad avocuṃ: ‘idaṃ kho no āvuso Kaccāna,||
Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Tesaṃ no āvuso Kaccāna,||
amhākaṃ acira-pakkantassa Bhagavato etad ahosi: ‘idaṃ kho no āvuso,||
Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho.|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ ti.|| ||

Tesaṃ no āvuso Kaccāna,||
amhākaṃ etad ahosi: ‘ayaṃ kho āyasmā Mahā Kaccāno Satthu c’eva saṃvaṇṇito,||
sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ,||
pahoti c’āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||

Yannūna mayaṃ yen’āyasmā Mahā Kaccāno ten’upasaṅkameyyāma.|| ||

Upasaṅkamitvā āyasmantaṃ Mahā Kaccānaṃ etam atthaṃ paṭipuccheyyāmā’ ti.|| ||

Vibhajatāyasmā Mahā Kaccānoti.|| ||

Seyyathā pi āvuso,||
puriso sāratthiko sāgaravesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato [195] ati-k-kamm’eva mūlaṃ ati-k-kamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya.|| ||

Evaṃ sampadam idaṃ,||
āyasmantānaṃ satthari sammukhībhute taṃ Bhagavantaṃ atisitvā amhe etam atthaṃ paṭipucjitabbaṃ maññatha.|| ||

So ‘h’āvuso Bhagavā jānaṃ jānāti,||
passaṃ passati,||
cakkhu-bhūto ñāṇa-bhūto dhamma-bhūto brahma-bhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi Tathāgato.|| ||

So c’eva panetassa kālo ahosi yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyātha.|| ||

Yathā vo Bhagavā vyākareyya,||
tathā naṃ dhāreyyāthāti.|| ||

Addh’āvuso Kaccāna,||
Bhagavā jānaṃ jānāti,||
passaṃ passati cakkhu-bhūto ñāṇa-bhūto dhamma-bhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi Tathāgato.|| ||

So c’eva panetassa kālo ahosi yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyya*ma.|| ||

Yathā no Bhagavā vyākareyya,||
tathā naṃ dhāreyyāma.|| ||

Apic’āyasmā Mahā Kaccāno Satthuc’eva saṃvaṇṇito.|| ||

Sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ.|| ||

Pahoti c’āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||

Vibhajatāyasmā Mahā Kaccāno agaruṃ karitvāti.|| ||

Tena āvuso,||
suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmīti.|| ||

Evam āvuso ti kho te bhikkhū āyasmato Mahā Kaccānassa paccassosuṃ.|| ||

Āyasmā Mahā Kaccāno etad avoca:|| ||

Yaṃ kho no āvuso,||
Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Imassa kho ahaṃ āvuso,||
Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa,||
evaṃ vitthārena atthaṃ ājānāmi.|| ||

Kathañcāvuso,||
atītaṃ anvāgameti: iti me cakkhuṃ [196] ahosi atītam addhānaṃ,||
iti rūpāti tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto atītaṃ anvāgameti.|| ||

Iti me sotaṃ ahosi atītamaddānaṃ,||
iti saddāti tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto atītaṃ anvāgameti.|| ||

Iti me ghānaṃ ahosi atītam addhānaṃ,||
iti ghāndhāti tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto atītaṃ anvāgameti.|| ||

Iti me jivhā ahosi atītam addhānaṃ,||
iti rasāti tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto atītaṃ anvāgameti.|| ||

Iti me kāyo ahosi atītam addhānaṃ,||
iti me phoṭṭhabbāti tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto atītaṃ anvāgameti.|| ||

Iti me mano ahosi atītam addhānaṃ,||
iti dhammāti tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandato atītaṃ anvāgameti.|| ||

Evaṃ kho āvuso atītaṃ anvāgameti.|| ||

Kathañcāvuso,||
atītaṃ nānvāgameti: iti me cakkhuṃ ahosi atitamaddhānaṃ,||
iti rūpāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me sotaṃ ahosi atītamaddhānaṃ,||
iti me saddāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me ghānaṃ ahosi atītam addhānaṃ,||
iti gandhāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me jivhā ahosi atītam addhānaṃ,||
iti rasāti tattha na chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me kāyo ahosi atītam addhānaṃ,||
iti me phoṭṭhabbāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me mano ahosi atītam addhānaṃ,||
iti dhammāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandato atītaṃ nānvāgameti.|| ||

Evaṃ kho āvuso atītaṃ nānvāgameti.|| ||

Iti me saddāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me ghānaṃ ahosi atītam addhānaṃ,||
iti gandhāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me jivhā ahosi atītam addhānaṃ,||
iti rasāti tattha na chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me kāyo ahosi atītam addhānaṃ,||
iti me phoṭṭhabbāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto atītaṃ nānvāgameti.|| ||

Iti me mano ahosi atītam addhānaṃ,||
iti dhammāti na tattha chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandato atītaṃ nānvāgameti.|| ||

Evaṃ kho āvuso atītaṃ nānvāgameti.|| ||

Kathañcāvuso,||
anāgataṃ paṭikaṅkhati: iti me cakkhuṃ siyā anāgatam addhānaṃ,||
iti rūpāti a-p-paṭiladdhassa paṭilābhāya cittaṃ paṇidahati.|| ||

Cetaso paṇidhānapaccayā tadabhinandati.|| ||

Tadabhinandanto anāgataṃ paṭikaṅkhati.|| ||

Iti me sotaṃ siyā anāgatam addhānaṃ,||
iti saddāti a-p-paṭiladdhassa paṭilābhāya cittaṃ paṇidahati.|| ||

Cetaso paṇidhānapaccayā tadabhinandati.|| ||

Tadabhinandanto anāgataṃ paṭikaṅkhati.|| ||

Iti me ghānaṃ siyā anāgatam addhānaṃ.|| ||

Iti gandhāti a-p-paṭiladdhassa paṭilābhāya cittaṃ paṇidahati.|| ||

Cetaso paṇidhānapaccayā tadabhinandanti.|| ||

Tadabhinandanto anāgataṃ paṭikaṅkhati.|| ||

Iti me jivhā siyā anāgatam addhānaṃ,||
iti rasāti a-p-paṭiladdhassa paṭilābhāya cittaṃ paṇidahati.|| ||

Cetaso paṇidhānapaccayā tadabhinandati.|| ||

Tadabhinandanto anāgataṃ paṭikaṅkhati.|| ||

Iti me kāyo siyā anāgatam addhānaṃ,||
iti phoṭṭhabbāti a-p-paṭiladdhassa paṭilābhāya cittaṃ paṇidahati.|| ||

Paṇidhānapaccayā tadabhinandati.|| ||

Tadabhinandanto anāgataṃ paṭikaṅkhati.|| ||

Iti me mano siyā anāgatam addhānaṃ,||
[197] iti dhammāti a-p-paṭiladdhassa paṭilābhāya cittaṃ paṇidahati.|| ||

Paṇidhānapaccayā tadabhinandati.|| ||

Tadabhinandanto anāgataṃ paṭikaṅkhati.|| ||

Evaṃ kho āvuso anāgataṃ paṭikaṅkhati.|| ||

Kathañcāvuso,||
anāgataṃ na paṭikaṅkhati: iti me cakkhuṃ siyā anāgatam addhānaṃ,||
iti rūpāti a-p-paṭiladdhassa paṭilābhāya cittaṃ na paṇidahati.|| ||

Cetaso appaṇidhānapaccayā na tadabhinandati.|| ||

Na tadabhinandanto anāgataṃ na paṭikaṅkhati.|| ||

Iti me sotaṃ siyā anāgatam addhānaṃ,||
itisaddāti a-p-paṭiladdhassa paṭilābhāya cittaṃ na paṇidahati.|| ||

Cetaso appaṇidhānapaccayā na tadabhinandati.|| ||

Na tadabhinandanto anāgataṃ na paṭikaṅkhati.|| ||

Iti me ghānaṃ siyā anāgatam addhānaṃ.|| ||

Iti gandhāti a-p-paṭiladdhassa paṭilābhāya cittaṃ na paṇidahati.|| ||

Cetaso appaṇidhānapaccayā na tadabhinandanti.|| ||

Na tadabhinandanto anāgataṃ na paṭikaṅkhati.|| ||

Iti me jivhā siyā anāgatam addhānaṃ,||
iti rasāti a-p-paṭiladdhassa paṭilābhāya cittaṃ na paṇidahati.|| ||

Cetaso appapaṇidhānapaccayā na tadabhinandati.|| ||

Na tadabhinandanto anāgataṃ na paṭikaṅkhati.|| ||

Iti me kāyo siyā anāgatam addhānaṃ,||
iti phoṭṭhabbāti a-p-paṭiladdhassa paṭilābhāya cittaṃ na paṇidahati.|| ||

Appaṇidhānapaccayā na tadabhinandati.|| ||

Na tadabhinandanto anāgataṃ na paṭikaṅkhati.|| ||

Iti me mano siyā anāgatam addhānaṃ,||
iti dhammāti a-p-paṭiladdhassa paṭilābhāya cittaṃ na paṇidahati.|| ||

Appaṇidhānapaccayā na tadabhinandati.|| ||

Na tadabhinandanto anāgataṃ na paṭikaṅkhati.|| ||

Evaṃ kho āvuso anāgataṃ na paṭikaṅkhati.|| ||

Kathañcāvuso pacc’uppannesu dhammesu saṃhīrati: yañcāvuso cakkhuṃ ye ca rūpā,||
ubhayam etaṃ pacc’uppannānaṃ,||
tasmiṃ ce pacc’uppanne chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto pacc’uppannesu dhammesu saṃhīrati.|| ||

Yañcāvuso sotaṃ ye ca saddā,||
ubhayam etaṃ pacc’uppannānaṃ.|| ||

Tasmiṃ ce pacc’uppanne chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandanti.|| ||

Tadabhinandanto pacc’uppannesu dhammesu saṃhīrati.|| ||

Yañcāvuso ghānaṃ ye ca gandhā,||
ubhayam etaṃ pacc’uppannānaṃ,||
tasmiṃ ce pacc’uppanne chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto pacc’uppannesu dhammesu saṃhīrati.|| ||

Yā cāvuso,||
jivhā ye ca rasā,||
ubhayam etaṃ pacc’uppannaṃ,tasmiṃ ce pacc’uppanne chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto pacc’uppannesu dhammesu saṃhīrati.|| ||

Yo cāvuso,||
kāyo ye ca phoṭṭhabbo,||
ubhayam etaṃ pacc’uppannaṃ,||
tasmiṃ ce pacc’uppanne chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto pacc’uppannesu dhammesu saṃhīrati.|| ||

Yo cāvuso,||
mano ye ca dhammā,||
ubhayam etaṃ pacc’uppannaṃ,||
tasmiṃ ce pacc’uppanne chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||

Tadabhinandanto pacc’uppannesu dhammesu saṃhīrati evaṃ kho āvuso,||
pacc’uppannesu dhammesu saṃhīrati.|| ||

Kathañcāvuso pacc’uppannesu dhammesu na saṃhīrati: yañcāvuso,||
cakkhuṃ,||
ye ca rūpā,||
ubhayam etaṃ pacc’uppannaṃ,||
tasmiṃ ce pacc’uppanne na chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto pacc’uppannesu dhammesu na saṃhīrati.|| ||

Yañcāvuso,||
sotaṃ ye ca saddā,||
ubhayam etaṃ pacc’uppannaṃ,||
tasmiṃ [198] ce pacc’uppanne na chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandanti.|| ||

Na tadabhinandanto pacc’uppannesu dhammesu na saṃhīrati.Yañcāvuso ghānaṃ,||
ye ca gandhā,||
ubhayam etaṃ pacc’uppannaṃ,||
tasmiṃ ce pacc’uppanne na chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto pacc’uppannesu dhammesu na saṃhīrati.|| ||

Yā cāvuso,||
jivhā ye ca rasā,||
ubhayam etaṃ pacc’uppannaṃ,||
tasmiṃ ce pacc’uppanne na chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto pacc’uppannesu dhammesu na saṃhīrati.|| ||

Yo cāvuso,||
kāyo ye ca phoṭṭhabbo,||
ubhayam etaṃ pacc’uppannaṃ,||
tasmiṃ ce pacc’uppanne na chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto pacc’uppannesu dhammesu na saṃhīrati.|| ||

Yo cāvuso,||
mano ye ca dhammā,||
ubhayam etaṃ pacc’uppannaṃ,||
tasmiṃ ce pacc’uppanne na chanda-rāgapaṭibaddhaṃ hoti viññāṇaṃ.|| ||

Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||

Na tadabhinandanto pacc’uppannesu dhammesu na saṃhīrati evaṃ kho āvuso,||
pacc’uppannesu dhammesu na saṃhīrati.|| ||

Yaṃ kho no āvuso,||
Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho.|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti satto ācikkhate munīti.|| ||

Imassa kho ahaṃ āvuso,||
Bhagavato saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.|| ||

Ākaṅkha-mānā ca pana tumhe,||
āyasmanto,||
Bhagavantaṃ yeva upasaṅkamitvā etam atthaṃ paṭipuccheyyātha.|| ||

Yathā vo Bhagavā vyākaroti.|| ||

Tathā naṃ dhāreyyātāti.|| ||

Atha kho te bhikkhū āyasmato Mahā Kaccānassa bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy āsanā yena Bhagavā ten’upasaṅkamiṃsu upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: yaṃ kho no bhante,||
Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho.|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti satto ācikkhate munīti.|| ||

Tesaṃ no bhante,||
amhākaṃ acira-pakkantassa Bhagavato etad ahosi: ‘idaṃ kho no āvuso,||
Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ,||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti satto ācikkhate munīti.|| ||

[199] Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.|| ||

Tesaṃ no bhante amhākaṃ etad ahosi: ‘ayaṃ kho āyasmā Mahā Kaccāno Satthu c’eva saṃvaṇṇito,||
sambhāvito ca viññūnaṃ sabrahma-cārinaṃ.|| ||

Pahoti c’āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||

Yannūna mayaṃ yen’āyasmā Mahā Kaccāno ten’upasaṅkameyyāma.|| ||

Upasaṅkamitvā āyasmantaṃ Mahā Kaccānaṃ etam atthaṃ paṭipuccheyyāmā’ ti.|| ||

Atha kho mayaṃ bhante,||
yen’āyasmā Mahā Kaccāno ten’upasaṅkamimha.|| ||

Upasaṅkamitvā āyasmantaṃ Mahā Kaccānaṃ etam atthaṃ paṭipucchimha.|| ||

Tesaṃ no bhante,||
āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti.|| ||

Paṇḍito bhikkhave Mahā Kaccāno.|| ||

Mahāpañño bhikkhave Mahā Kaccāno maṃ ce pi tumhe bhikkhave,||
etam atthaṃ paṭipuccheyyātha,||
aham pi taṃ evam evaṃ vyākareyyaṃ,||
yathā taṃ Mahā-Kaccānena vyākataṃ.|| ||

Eso c’eva tassa attho evañca naṃ dhārethāti.|| ||

Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Mahā Kaccāna-Bhadd’Eka-Ratta Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 575