MN 134: Lomasakaṅgiya Bhadd’Eka-Ratta Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 134

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen’āyasmā lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho candano deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ nigrodhārāmaṃ obhāsetvā yen’āyasmā lomasakaṅgiyo ten’upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi. Eka-m-antaṃ ṭhito kho candano deva-putto āyasmantaṃ lomasakaṅgiyaṃ etad avoca:|| ||

Dhāresi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcāti.|| ||

[200] Na kho ahaṃ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Tvaṃ pan’āvuso,||
dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti.|| ||

Aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhāresi pana tvaṃ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Na kho ahaṃ āvuso,||
dhāremi bhaddekarattiyo gāthā.|| ||

Tvaṃ pan’āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Dhāremi khohaṃ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Yathā kathaṃ pana tvaṃ āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Ekam’idāhaṃ bhikkhu samayaṃ Bhagavā devesu Tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ.|| ||

Tatra Bhagavā devānaṃ Tāvatiṃsānaṃ bhaddekarattassa uddesañ ca vibhaṅgañ ca ābhāsi:|| ||

Atītaṃ nānvāgameyya||
nappaṭikaṅkhe anāgataṃ|| ||

Yadatītaṃ pahīnaṃ taṃ||
appattañ ca anāgataṃ|| ||

Paccuppannañca yo dhammaṃ||
tattha tattha vipassatī|| ||

Asaṃhīraṃ asaṅkuppaṃ||
taṃ viditvā manubrūhaye|| ||

Ajj’eva kiccaṃ ātappaṃ||
ko jaññā maraṇaṃ suve?|| ||

Na hi no saṅgāraṃ tena||
mahāsenena maccunā|| ||

Evaṃ vihāriṃ ātāpiṃ||
ahorattam atanditaṃ|| ||

Taṃ ve bhaddekaratto ti||
santo ācikkhate munī ti|| ||

Evaṃ kho ahaṃ bhikkhu,||
dhāremi bhaddekarattiyo gāthā.|| ||

Uggaṇhāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Pariyāpuṇāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhārehi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Attha-saṃhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||

Idam avoca candano deva-putto.|| ||

Idaṃ vatvā tatth’evantara-dhāyi.|| ||

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena sen’āsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthī [201] tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Sāvatthī Jetavanaṃ Anāthapiṇḍikassa ārāmo,||
yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā lomasakaṅgiyo Bhagavantaṃ etad avoca:|| ||

‘Ekam idāhaṃ bhante,||
samayaṃ Sakkesu viharāmi Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho bhante,||
aññataro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ nigrodhārāmaṃ obhāsetvā yenāhaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho bhante,||
so deva-putto maṃ etad avoca: ‘dhāresi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcā’ ti.|| ||

Evaṃ vutte ahaṃ bhante taṃ deva-puttaṃ etad avocaṃ: ‘na kho ahaṃ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Tvaṃ pan’āvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhāresi pana tvaṃ bhikkhu,||
bhaddekarattiyo gāthā’ ti.|| ||

Na kho ahaṃ āvuso,||
dhāremi bhaddekarattiyo gāthāti.|| ||

Tvaṃ pan’āvuso dhāresi bhaddekarattiyo gāthāti.|| ||

Dhāremi kho ahaṃ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Yathā kathaṃ pana tvaṃ āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Ekam idāhaṃ bhikkhu,||
samayaṃ Bhagavā devesu Tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ.|| ||

Tatra Bhagavā devānaṃ Tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

‘Evaṃ kho ahaṃ bhikkhu,||
dhāremi bhaddekarattiyo gāthā.|| ||

Uggaṇhāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca,||
pariyāpuṇāhi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhārehi tvaṃ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Attha-saṃhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||

Idam avoca so bhante,||
deva-putto,||
idaṃ vatvā tatth’evantara-dhāyi.|| ||

Sādhu me bhante,||
Bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetu’ ti.|| ||

Jānāsi pana tvaṃ bhikkhu,||
taṃ deva-puttan’ ti.|| ||

Na kho ahaṃ bhante,||
jānāmi taṃ deva-puttanti.|| ||

Candano nāma so bhikkhu,||
deva-putto.|| ||

Candano bhikkhu,||
deva-putto atthikatvā manasi-katvā sabba-cetaso1 samannā-haritvā ohita-soto dhammaṃ suṇāti.|| ||

Tena hi bhikkhu,||
suṇāhi.|| ||

Sādhukaṃ mana-sikarohi.|| ||

Bhāsissāmīti.|| ||

Evaṃ bhante’ ti kho āyasmā lomasakaṅgiyo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Kathañ ca bhikkhu,||
atītaṃ anvāgameti: evaṃ-rūpo ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃvedano ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃ sañño ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃ saṅkhāro ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃviññāṇo ahosiṃ atītam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃ kho bhikkhu atītaṃ anvāgameti.|| ||

[202] Kathañ ca bhikkhu,||
atītaṃ nānvāgameti: evaṃ-rūpo ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃvedano ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃ sañño ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃ saṅkhāro ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃviññāṇo ahosiṃ atītam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃ kho bhikkhu atītaṃ nānvāgameti.|| ||

Kathañ ca bhikkhu,||
anāgataṃ paṭikaṅkhati: evaṃ-rūpo siyaṃ anāgatam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃvedano siyaṃ anāgatam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃsañño siyaṃ anāgatmaddhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃsaṅkhāro siyaṃ anāgatam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃviññāṇo siyaṃ anāgatam addhānanti tattha nandiṃ samanvāneti.|| ||

Evaṃ kho bhikkhu,||
anāgataṃ paṭikaṅkhati.|| ||

Kathañ ca bhikkhu,||
anāgataṃ na paṭikaṅkhati: evaṃ-rūpo siyaṃ anāgatam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃvedano siyaṃ anāgatam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃsañño siyaṃ anāgatmaddhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃsaṅkhāro siyaṃ anāgatam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃviññāṇo siyaṃ anāgatam addhānanti tattha nandiṃ na samanvāneti.|| ||

Evaṃ kho bhikkhu,||
anāgataṃ na paṭikaṅkhati.|| ||

Kathañ ca bhikkhu,||
pacc’uppannesu dhammesu saṃhīrati: idha bhikkhu,||
a-s-sutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ.|| ||

Vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ.|| ||

Saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ.|| ||

Attani vā saññaṃ,||
saññāya vā attāṇaṃ.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ.|| ||

Viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhu,||
pacc’uppannesu dhammesu saṃhīrati.|| ||

Kathañ ca bhikkhu,||
pacc’uppannesu dhammesu na saṃhīrati: idha bhikkhu,||
sutavā ariya-sāvako.|| ||

Ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto.|| ||

Na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ.|| ||

Na vedanaṃ attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāya vā attāṇaṃ.|| ||

Na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ.|| ||

Na attani vā saññaṃ,||
na saññāya vā attāṇaṃ.|| ||

Na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṃ.|| ||

Na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhu,||
pacc’uppannesu dhammesu na saṃhīrati.|| ||

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ.||
Yadatītaṃ pahīnaṃ taṃ appattañ ca anāgataṃ.|| ||

Paccuppannañca yo dhammaṃ tattha tattha vipassati,||
Asaṃhīraṃ asaṅkuppaṃ taṃ vidvā manubrūhaye.|| ||

Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,||
Na hi no saṅgāraṃ tena mahāsenena maccunā.|| ||

Evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ,||
Taṃ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā lomasakaṅgiyo Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Lomasakaṅgiya Bhadd’Eka-Ratta Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 577