MN 135: Cūḷa Kamma-Vibhaṅga Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 135

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[202]

[1][gogr][chlm][pts][than][nymo][ntbb][olds][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho subho māṇavo Todeyya-putto yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi eka-m-antaṃ nisinno kho subho māṇavo Todeyya-putto Bhagavantaṃ etad avoca:|| ||

3. Ko nu kho bho Gotama,||
hetu ko paccayo,||
yena manussānaṃ yeva sataṃ manussa-bhūtānaṃ dissanti hīna-p-paṇītatā.|| ||

Dissanti hi bho Gotama,||
manussā appāyukā,||
dissanti dīghā-yukā.|| ||

Dissanti bavhābādhā,||
dissanti appābādhā.|| ||

Dissanti dubbaṇṇā,||
dissanti vaṇṇa-vanto.|| ||

Dissanti appesakkhā,||
dissanti mahesakkhā.|| ||

Dissanti appabhogā,||
dissanti mahā-bhogā,||
dissanti nīcakulīnā,||
dissanti uccākulinā.|| ||

Dissanti duppaññā,||
dissanti [203] paññavanto.|| ||

Ko nu kho Gotama hetu ko paccayo,||
yena manussānaṃ yeva sataṃ manussa-bhūtānaṃ dissanti hinappaṇītatāni.|| ||

4. Kammasakkā māṇava,||
sattā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā.|| ||

Kammaṃ satte vibhajati yad idaṃ hīna-p-paṇītatāyāti.||
Na kho ahaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi,||
sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu,||
yathā’haṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyanti.||
Tena hi māṇava,||
suṇāhi sādhukaṃ mana-sikarohi,||
bhāsissāmīti.||
Evaṃ hoti kho subho māṇavo Todeyya-putto Bhagavato paccassosi Bhagavā etad avoca:|| ||

5. Idha māṇava,||
ekacco itthi vā puriso vā pāṇ-ā-tipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayā-panno sabba-pāṇa-bhutesu.|| ||

So tena kammena evaṃ samantena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
appāyuko hoti.|| ||

Appāyukasaṃvaṭṭanikā esā mānava paṭipadā,||
yad idaṃ pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno sabba-pāṇa-bhutesu.|| ||

6. Idha pana māṇava,||
ekacco itthi vā puriso vā pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha paccājāyati,||
dīghāyuko hoti.|| ||

Dīghāyukasaṃvaṭṭanikā esā māṇava paṭipadā yad idaṃ pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā [204] paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

7. Idha māṇava, ekacco itthī vā puriso vā sattāṇaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
bavhābādho hoti.|| ||

Bavhābādhasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ sattāṇaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.|| ||

8. Idha pana māṇava,||
ekacco itthī vā puriso vā sattāṇaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
appābādho hoti.|| ||

Appābādhasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ sattāṇaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.|| ||

9. Idha māṇava, ekacco itthi vā puriso vā kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati dubbaṇṇo hoti.|| ||

Du-b-baṇṇasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañ ca dosañ ca a-p-paccayañ ca pātu-kareti.|| ||

10. Idha pana māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo,||
bahum pi vutto samāno nābhisajjati,||
na kuppati na vyāpajjati na patitthīyati na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati pāsādiko hoti.|| ||

Pāsādikasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ akkodhano hoti anupāyāsabahulo,||
bahum pi vutto samāno nābhisajjati na vyāpajjati na patitthīyati na kopañ ca dosañ ca a-p-paccayañ ca pātu-kareti.|| ||

11. Idha māṇava, ekacco itthī vā puriso vā issāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issati,||
upadussati issaṃ bandhati.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati appesakkho hoti.|| ||

Appesakkhasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ issāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issati upadussati issaṃ bandhati.|| ||

[205] 12. Idha pana māṇava, ekacco itthī vā puriso vā anissāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu na issati,||
na upadussati issaṃ bandhati.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ lokaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati mahesakkho hoti.|| ||

Mahesakkhasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ anissāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu na issati na upadussati na issaṃ bandhati.|| ||

13. Idha māṇava,||
ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussataṃ āgacchati,||
yattha yattha paccājāyati appabhogo hoti.|| ||

Appabhoga-saṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

14. Idha pana māṇava,||
ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
mahā-bhogo hoti.|| ||

Mahābhoga-saṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

15. Idha pana māṇava,||
ekacco itthī vā puriso vā thaddho hoti ati-mānī.|| ||

Abhivādetabbaṃ na abhivādeti.|| ||

Paccuṭṭhātabbaṃ na paccuṭṭheti,||
āsanārahassa āsanaṃ na deti,||
maggārahassa Maggaṃ na deti,||
sakkātabbaṃ na sakkaroti,||
garukātabbaṃ na garukaroti.|| ||

Mānetabbaṃ na māneti,||
pūjetabbaṃ na pūjeti.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
nīcakulīno hoti.|| ||

Nīcakulīnasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ thaddho hoti ati-mānī,||
abhivādetabbaṃ na abhivādeti,||
paccuṭṭhātabbaṃ na paccuṭṭheti,||
āsanārahassa na āsanaṃ deti,||
maggārahassa na Maggaṃ deti,||
sakkātabbaṃ na sakkaroti,||
garukātabbaṃ na garukaroti,||
mānetabbaṃ na māneti,||
pūjetabbaṃ na pūjeti.|| ||

17. Idha māṇava,||
ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: kiṃ bhante kusalaṃ,||
kiṃ akusalaṃ,||
kiṃ sāvajjaṃ,||
kiṃ anavajjaṃ,||
kiṃ sevitabbaṃ,||
kiṃ na sevitabbaṃ,||
kiṃ me karīyamānaṃ dīgha-rattaṃ ahitāya dukkhāya hoti,||
kiṃ vā pana me karīyamānaṃ dīgha-rattaṃ hitāya sukhāya hotī ti.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ Nirayaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
duppañño hoti.|| ||

Duppañña-saṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: kiṃ bhante,||
kusalaṃ,||
kiṃ akusalaṃ,||
kiṃ sāvajjaṃ,||
kiṃ anavajjaṃ,||
kiṃ sevitabbaṃ,||
kiṃ na sevitabbaṃ,||
kiṃ me karīyamānaṃ dīgha-rattaṃ ahitāya dukkhāya hoti,||
kiṃ vā pana me karīyamānaṃ dīgha-rattaṃ hitāya sukhāya hotī ti.|| ||

[206] 18. Idha pana māṇava,||
ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: kiṃ bhante,||
kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ,||
kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me karīyamānaṃ dīgha-rattaṃ ahitāya dukkhāya hoti,||
kiṃ vā pana me karīyamānaṃ dīgha-rattaṃ hitāya sukhāya hotī ti.|| ||

So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
mahā-pañño hoti.|| ||

Mahāpañña-saṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: kiṃ bhante kusalaṃ,||
kiṃ akusalaṃ,||
kiṃ sāvajjaṃ,||
kiṃ anavajjaṃ,||
kiṃ sevitabbaṃ,||
kiṃ na sevitabbaṃ,||
kiṃ me karīyamānaṃ dīgha-rattaṃ ahitāya dukkhāya hoti,||
kiṃ vā pana me karīyamānaṃ dīgha-rattaṃ hitāya sukhāya hotī ti.|| ||

19. Iti kho māṇava, app-ā-yuka-saṃvaṭṭanikā paṭipadā appāyukattaṃ upaneti.|| ||

Dīghāyukasaṃvaṭṭanikā paṭipadā dīghāyukattaṃ upaneti.|| ||

Bavhābādhasaṃvaṭṭanikā paṭipadā bavhābādhattaṃ upaneti.|| ||

Appābādhasaṃvaṭṭanikā paṭipadā appābādhattaṃ upaneti.|| ||

Du-b-baṇṇasaṃvaṭṭanikā paṭipadā du-b-baṇṇattaṃ upaneti.|| ||

Pāsādikasaṃvaṭṭanikā paṭipadā pāsādikattaṃ upaneti.|| ||

Appesakkhasaṃvaṭṭanikā paṭipadā appesakkhattaṃ upaneti.|| ||

Mahesakkhasaṃvaṭṭanikā paṭipadā mahesakkhattaṃ upaneti.|| ||

Appabhoga-saṃvaṭṭanikā paṭipadā appabhogattaṃ upaneti.|| ||

Mahābhoga-saṃvaṭṭanikā paṭipadā mahā-bhogattaṃ upaneti.|| ||

Nīcakulīnasaṃvaṭṭanikā paṭipadā nīcakulīnattaṃ upaneti.|| ||

Uccākulīnasaṃvaṭṭanikā paṭipadā uccākulīnattaṃ upaneti.|| ||

Duppañña-saṃvaṭṭanikā paṭipadā duppaññattaṃ upaneti.|| ||

Mahāpañña-saṃvaṭṭanikā paṭipadā mahā-paññattaṃ upaneti.|| ||

20. Kammassakā māṇava,||
sattā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā,||
kammaṃ satte vibhajati yad idaṃ hinappaṇītatāyāti.|| ||

21. Evaṃ vutte subho māṇavo Todeyya-putto Bhagavantaṃ etad avoca.|| ||

Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjiṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito es’āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Cūḷa Kamma-Vibhaṅga Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 17

Post Views: 551