MN 137: Saḷāyatana-Vibhaṅga Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 137

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[215]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi Bhikkhavo ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Saḷāyatana-vibhaṅgaṃ vo bhikkhave,||
desissāmi taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[216] Cha ajjhattikāni āyatanāni veditabbāni.|| ||

Cha bāhirāni āyatanāni veditabbāni.|| ||

Cha viññāṇa-kāyā veditabbā.|| ||

Cha phassa-kāyā veditabbā.|| ||

Aṭṭhārasa manopavicārā veditabbā.|| ||

Chattiṃsa sattapadā veditabbā.|| ||

Tatr’idaṃ nissāya idaṃ pajahatha tayo sati-paṭṭhānā yadiriyo sevati,||
yadiriyo seva-māno Satthā gaṇamanusāsitumarahati,||
so vuccati yogg-ā-cariyānaṃ anuttaro purisa-damma-sārathī’ ti.|| ||

Ayamuddeso salāyatanavibhaṅgassa.|| ||

Cha ajjhattikāni āyatanāni veditabbānī ti||
iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ?|| ||

Cakkhāyatanaṃ,||
sot’āyatanaṃ,||
ghān’āyatanaṃ,||
jivh-ā-yatanaṃ,||
kāy’āyatanaṃ,||
man’āyatanaṃ.|| ||

Cha ajjhattikāni āyatanāni veditabbānī ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Cha bāhirāni āyatanāni veditabbānī ti,||
iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ?|| ||

Rūp’āyatanaṃ,||
saddāyatanaṃ,||
gandh’āyatanaṃ,||
ras’āyatanaṃ,||
phoṭṭhabb’āyatanaṃ,||
dhamm’āyatanaṃ.|| ||

Cha bāhirāni āyatanāni veditabbānī ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Cha viññāṇa-kāyā veditabbānī ti,||
iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ?|| ||

Cakkhu-viññāṇaṃ,||
sota-viññāṇaṃ,||
ghāna-viññāṇaṃ,||
jivhā-viññāṇaṃ,||
kāya-viññāṇaṃ,||
mano-viññāṇaṃ.|| ||

Cha viññāṇa-kāyā veditabbānī ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Cha phassa-kāyā veditabbānī ti,||
iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ?|| ||

Cakkhu-samphasso,||
sota-samphasso,||
ghāna-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

Cha phassa-kāyā veditabbānī ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Aṭṭhārasa mano-pavīcārā veditabbā ti,||
iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ?|| ||

Cakkhunā rūpaṃ disvā||
somanassaṭṭhāniyaṃ rūpaṃ upavicarati||
domanassaṭṭhāniyaṃ rūpaṃ upavicarati||
upekkhaṭṭhāniyaṃ rūpaṃ upavicarati.|| ||

Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati||
domanassaṭṭhāniyaṃ saddaṃ upavicarati||
upekkhaṭṭhāniyaṃ saddaṃ upavicarati.|| ||

Ghānena gandhaṃ ghāyitvā||
somanassaṭṭhāniyaṃ gandhaṃ upavicarati||
domanassaṭṭhāniyaṃ gandhaṃ upavicarati||
upekkhaṭṭhāniyaṃ ghandhaṃ upavicarati.|| ||

Jivhāya rasaṃ sāyitvā||
somanassaṭṭhāniyaṃ rasaṃ upavicarati||
domanassaṭṭhāniyaṃ rasaṃ upavicarati,||
upekkhaṭṭhāniyaṃ rasaṃ upavicarati|| ||

Kāyena [217] phoṭṭhabbaṃ phusitvā||
somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati||
domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati||
upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Manasā dhammaṃ viññāya||
somanassaṭṭhānīyaṃ dhammaṃ upavicarati||
domanassaṭṭhāniyaṃ dhammaṃ upavicarati||
upekkhaṭṭhāniyaṃ dhammaṃ upavicarati.|| ||

Iti cha somanass’ūpavicārā,||
cha domanass’ūpavicārā,||
cha upekkh’ūpavicārā.|| ||

Aṭṭhārasa mano-pavicārā veditabbā ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

‘Chattiṃsa satta-padā veditabbā’ ti||
iti kho pan’etaṃ vuttaṃ,||
kiñce taṃ paṭicca vuttaṃ?|| ||

Cha geha-sitāni somanassāni,||
cha nekkhamma-sitāni somanassāni,||
cha geha-sitāni domanassāni,||
cha nekkhamma-sitāni domanassāni,||
cha geha-sitā upekkhā,||
cha nekkhamma-sitā upekkhā|| ||

Tattha katamāni cha geha-sitāni somanassāni?|| ||

Cakkhu-viññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Sota-viññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ rūpānaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Ghāna-viññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Jivhā-viññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Kāya-viññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Mano-viññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Imāni cha geha-sitāni somanassāni.|| ||

Tattha katamāni cha nekkhamma-sitāni somanassāni?|| ||

Rūpānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Saddānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Gandhānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva gandhā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Rasānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Phoṭṭhabbānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Dhammānaṃ [218] tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva dhammā,||
etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpā somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Imāni cha nekkhamma-sitāni somanassāni.|| ||

Tattha katamāni cha geha-sitāni domanassāni:|| ||

Cakkhu-viññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Sota-viññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Ghāna-viññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Jivhā-viññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Kāya-viññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Mano-viññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Imāni cha geha-sitāni domanassāni.|| ||

Tattha katamāni cha nekkhamma-sitāni domanassāni:||
rūpānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī’ ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Saddānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī’ ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Gandhānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī’ ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Rasānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī’ ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Phoṭṭhabbānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī’ ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Dhammānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammāti.|| ||

[219] Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī’ ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Imāni cha nekkhamma-sitāni domanassāni.|| ||

Tattha katamā cha geha-sitā upekkhā?|| ||

Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
rūpaṃ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Sotena saddaṃ sutvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
saddā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Ghānena gandhaṃ ghāyitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpaṃ upekkhā,||
gandhā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Jivhāya rasaṃ sāyitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpaṃ upekkhā,||
rasā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino asutavato puthu-j-janassa.|| ||

Yā eva-rūpaṃ upekkhā,||
phoṭṭhabbaṃ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Manasā dhammaṃ viññāya uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa

Anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
dhammaṃ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Imā cha geha-sitā upekkhā.|| ||

Tattha katamā cha nekkhamma-sitā upekkhā?

Rūpānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā rūpaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Saddhānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā saddaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Gandhānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva gandhā etarahi ca sabbe te gandhā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā gandhaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Rasānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā rasaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Phoṭṭhabbānaṃ tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā phoṭṭhabbaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Dhammā tv’eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c’eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammā’ ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā dhammaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitā ti vuccati.|| ||

Imā cha nekkhamma-sitā upekkhā.|| ||

Chattiṃsa sattapadā veditabbā ti||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

[220] Tatr’idaṃ nissāya idaṃ pajahathā ti||
iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ?|| ||

Tatra bhikkhave,||
yāni cha nekkhamma-sitāni somanassāni,||
tāni nissāya tāni āgamma,||
yāni cha geha-sitāni somanassāni,||
tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṃ pahānaṃ hoti,||
evam-etesaṃ samati-k-kamo hoti.|| ||

Tatra, bhikkhave,||
yāni cha nekkhamma-sitāni domanassāni||
tāni nissāya tāni āgamma||
yāni cha geha-sitāni domanassāni,||
tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṃ pahānaṃ hoti.|| ||

Evam etesaṃ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yā cha nekkhamma-sitā upekkhā,||
tā nissāya tā āgamma,||
yā cha geha-sitā upekkhā tā pajahatha,||
tā samati-k-kamatha evam-etāsaṃ pahānaṃ hoti,||
evam-etāsaṃ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yāni cha nekkhamma-sitāni somanassāni,||
tāni nissāya tāni āgamma,||
yāni cha nekkhamma-sitāni domanassāni.|| ||

Tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṃ pahānaṃ hoti,||
evam-etesaṃ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yā cha nekkhamma-sitā upekkhā,||
tā nissāya tā āgamma yāni cha nekkhamma-sitāni somanassāni tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṃ pahānaṃ hoti,||
evam-etesaṃ samati-k-kamo hoti.|| ||

Atthi bhikkhave, upekkhā nānattā nānatta-sitā.|| ||

Atthi upekkhā ekattā ekatta-sitā.|| ||

Katamā ca bhikkhave, upekkhā nānattā nānatta-sitā?|| ||

Atthi bhikkhave, upekkhā rūpesu,||
atthi saddesu,||
atthi gandhesu,||
atthi rasesu,||
atthi phoṭṭhabbesu.|| ||

Ayaṃ bhikkhave upekkhā nānattā nānatta-sitā.|| ||

Katamā ca bhikkhave, upekkhā ekattā ekatta-sitā?

Atthi bhikkhave, upekkhā Ākāsanañ-c’āyatananis-sitā,||
atthi Viññāṇañ-c’āyatananis-sitā,||
Ākiñ caññ’āyatananis-sitā,||
atthi N’eva-saññā-nā-saññ’āyatananis-sitā.|| ||

Ayaṃ bhikkhave, upekkhā ekattā ekatta-sitā.|| ||

Tatra, bhikkhave, yā’yaṃ upekkhā ekattā ekatta-sitā,||
taṃ nissāya taṃ āgamma,||
yā’yaṃ upekkhā nānattā nānatta-sitā,||
taṃ pajahatha,||
taṃ samati-k-kamatha.|| ||

Evam etissā pahānaṃ hoti,||
evam-etissā samati-k-kamo hoti.|| ||

Atammayataṃ bhikkhave, nissāya atammayataṃ āgamma yā’yaṃ upekkhā ekattā ekatta-sitā taṃ pajahatha.|| ||

Taṃ samati-k-kamatha.|| ||

Evam etissā samati-k-kamo hoti.|| ||

Tatr’idaṃ [221] nissāya idaṃ pajahathā’ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

‘Tayo sati-paṭṭhānā yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumaraha’ ti pi iti kho pan’etaṃ vuttaṃ.|| ||

Kiñ c’etaṃ paṭicca vuttaṃ:||
idha bhikkhave,||
Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya:||
‘idaṃ vo hitāya idaṃ vo sukhāyā’ ti.|| ||

Tassa sāvakā na sussūsanti.|| ||

Na sotaṃ odahanti.|| ||

Na aññā-cittaṃ upaṭṭhapenti.|| ||

Vokkamma ca Satth-usāsanaṃ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato na c’eva attamato hoti.|| ||

Na ca atta-manataṃ paṭisaṃvedeti.|| ||

Anavassuto ca viharati sato sampajāno.|| ||

Idaṃ,||
bhikkhave,||
paṭhamaṃ sati-paṭṭhānaṃ,||
yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

Puna ca paraṃ bhikkhave,||
Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya:||
‘idaṃ vo hitāya,||
idaṃ vo sukhāyā’ ti.|| ||

Tassa ekacce sāvākā na sussūsanti,||
na sotaṃ odahanti,||
na aññā-cittaṃ upaṭṭhapenti.|| ||

Vokkamma ca Satth-usāsanaṃ vattanti.|| ||

Ekacce sāvakā sussūsanti.|| ||

Sotaṃ odahanti aññā-cittaṃ upaṭṭhapenti.|| ||

Na ca vokkamma Satth-usāsanaṃ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato na c’eva attamato hoti,||
na ca atta-manataṃ paṭisaṃvedeti.|| ||

Na ca anatta-mano hoti.|| ||

Na ca anatta-manataṃ paṭisaṃvedeti.|| ||

Attamanatañ ca anatta-manatañ ca1 tadūbhayaṃ abhini-vajchetvā so upekkhako viharati sato sampajāno.|| ||

Idaṃ vuccati bhikkhave,||
dutiyaṃ sati-paṭṭhānaṃ yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

Puna ca paraṃ bhikkhave,||
Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya:||
‘idaṃ vo hitāya,||
idaṃ vo sukhāyā’ti tassa sāvakā sussūsanti,||
sotaṃ odahanti,||
aññā-cittaṃ upaṭṭhapenti,||
na ca vokkamma Satth-usāsanaṃ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato atta-mano c’eva hoti,||
atta-manatañ ca paṭisaṃvedeti.|| ||

Anavassuto ca viharati sato sampajāno.|| ||

Idaṃ vuccati bhikkhave,||
tatiyaṃ sati-paṭṭhānaṃ yadariyo sevati yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

[222] Tayo sati-paṭṭhānā yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahatīti iti yaṃ taṃ vuttaṃ idam etaṃ,||
paṭicca vuttaṃ.|| ||

So vuccati yogg-ā-cariyānaṃ anuttaro purisa-damma-sārathīti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ:||
hatth’idamakena bhikkhave,||
hatth’idammo sārito ekaṃ yeva disaṃ dhāvati,||
puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā.|| ||

Assadamakena bhikkhave,||
assa-dammo sārito ekaṃ yeva disaṃ dhāvati,||
puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā.|| ||

Godamakena bhikkhave,||
godammo sārito ekaṃ yeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā.|| ||

Tathāgatena hi bhikkhave,||
arahatā Sammā-SamBuddhena purisa-dammo sārito aṭṭhadisā vidhāvati rūpī rūpāni passati.|| ||

Ayaṃ paṭhamā disā1 ajjhattaṃ arūpa-saññī bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyā disā.|| ||

Subhantv’eva adhimutto hoti.|| ||

Ayaṃ tatiyā disā.|| ||

Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā ‘ananto ākāso’ti Ākāsanañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ catutthī disā.|| ||

Sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma ‘Anantaṃ viññāṇan’ ti Viññāṇañ-c’āyatanaṃ upasampajja viharati ayaṃ pañcamī disā.|| ||

Sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma ‘N’atthi kiñcī’ ti Ākiñcaññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭhi disā.|| ||

Sabbaso Ākiñcaññ’āyatanaṃ samati-k-kamma N’eva-saññā-nā-saññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamī disā.|| ||

Sabbaso n’evasaññā nāsaññāyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamī disā.|| ||

Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena purisa-dammo sārito.|| ||

Imā aṭṭha disā vidhāvati.|| ||

So vuccati yogg-ā-cariyānaṃ anuttaro purisa-damma-sārathīti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttanti.|| ||

Idamoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Saḷāyatana-Vibhaṅga Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 576