MN 140: Dhātu-Vibhaṅga Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 140

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[237]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ caramāno yena Rājagahaṃ tad avasari.|| ||

Yena bhaggavo kumbhakāro ten’upasaṅkami.|| ||

Upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etad avoca: ‘sace te bhaggava agaru,||
viharema āvesane1 ekarattinti.|| ||

Na kho me bhante garu,||
atthi c’ettha pabba-jito paṭhamaṃ vāsūpagato.|| ||

Sace so anujānāti viharatha bhante,||
yathā sukhanti.|| ||

[238] Tena kho pana samayena pukkusāti nāma kula-putto Bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabba-jito.|| ||

So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hoti.|| ||

Atha kho Bhagavā yen’āyasmā pukkusāti ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ pukkusātiṃ etad avoca: ‘sace te bhikkhū agaru,||
viharema āvesane ekarattinti.|| ||

Ūrundaṃ āvuso,||
kumbhakārāvesanaṃ.|| ||

Viharat’āyasmā yathā sukhanti.|| ||

Atha kho Bhagavā kumbhakārāvesanaṃ pavisitvā eka-m-antaṃ tiṇasanthā rakaṃ paññā-petvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Atha kho Bhagavā bahu-d-eva rattiṃ nisajjāya vītināmesi.|| ||

Āyasmāpi kho pukkusāti bahu-d-eva rattiṃ nisajjāya vītināmesi.|| ||

Atha kho Bhagavato etad ahosi: ‘pāsādikaṃ nu kho ayaṃ kula-putto irīyati,||
yan nūn-ā-haṃ puccheyyanti.|| ||

Atha kho Bhagavā āyasmantaṃ pukkusātiṃ etad avoca: ‘kaṃsi tvaṃ bhikkhu uddissa pabba-jito,||
ko vā te Satthā,||
kassa vā tvaṃ dhammaṃ rocesī’ ti.|| ||

Atth’āvuso, Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: ‘Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā’ ti.|| ||

Tā’haṃ Bhagavantaṃ uddissa pabba-jito.|| ||

So ca me Bhagavā Satthā,||
tassāhaṃ4 Bhagavato dhammaṃ rocemī’ ti.|| ||

Kahaṃ pana bhikkhu etarahi so Bhagavā viharati arahaṃ Sammā Sambuddho’ti:|| ||

Atth’āvuso uttaresu jana-padesu Sāvatthī nāma nagaraṃ,||
tattha so Bhagavā etarahi viharati arahaṃ Sammā Sambuddho’ ti.|| ||

Diṭṭhapubbo pana te bhikkhu,||
so Bhagavā.|| ||

Disvā ca pana jāneyyāsī’ ti.|| ||

[239] Na kho me āvuso,||
diṭṭhapubbo so Bhagavā.|| ||

Disvā c’āhaṃ na jāneyyan’ ti.|| ||

Atha kho Bhagavato etad ahosi: ‘mamaṃ khvāyaṃ1 kula-putto uddissa pabba-jito.|| ||

Yannūnassāhaṃ dhammaṃ deseyyan’ ti.|| ||

Atha kho Bhagavā āyasmantaṃ pukkusātiṃ āmantesi: ‘dhammaṃ te bhikkhu,||
desissāmi.|| ||

Taṃ suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī’ ti.|| ||

Evam āvuso ti kho āyasmā pukkusāti Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

‘Chaddhāturo ayaṃ bhikkhu,||
puriso chaphass’āyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno,||
yattha ṭhitaṃ maññussavā nappavattanti,||
maññussave kho pana nappavatta-māne muni santoti vuccati.|| ||

Paññaṃ nappamajjeyya.|| ||

Saccamanurakkheyya.|| ||

Cāgamanubrūheyya.|| ||

Santimeva so sikkheyyā’ ti.|| ||

Ayamuddeso chadhātu vibhaṅgassa.|| ||

‘Chaddhāturo ayaṃ bhikkhu,||
puriso’ti iti kho pan’etaṃ vuttaṃ.|| ||

Kiñ c’etaṃ paṭicca vuttaṃ.|| ||

Paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu ākāsa-dhātu viññāṇa-dhātu.|| ||

‘Chaddhāturo.|| ||

Ayaṃ bhikkhu,||
puriso’ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

‘Chaphass’āyatano ayaṃ bhikkhu,||
puriso’ti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ: cakkhu-samphass’āyatanaṃ sota-samphass’āyatanaṃ ghāna-samphass’āyatanaṃ jivhā-samphass’āyatanaṃ kāya-samphass’āyatanaṃ mano-samphass’āyatanaṃ.|| ||

‘Chaphass’āyatano ayaṃ bhikkhu,||
puriso’ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

‘Aṭṭhārasamanopavicāro ayaṃ bhikkhu,||
puriso’ti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ:|| ||

cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ rūpaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ rūpaṃ upavicarati.|| ||

Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ saddaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ saddaṃ upavicarati.|| ||

Ghānena [240] gandhaṃ ghāyitvā somanassaṭṭhāniyaṃ gandhaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ gandhaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ gandhaṃ upavicarati.|| ||

Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ rasaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ rasaṃ upavicarati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā

Somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ dhammaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ dhammaṃ upavicarati.|| ||

Iti cha somanassūpavicārā cha domanassūpavicārā cha upekkh’ūpavicārā.|| ||

‘Aṭṭhārasamanopavicāro ayaṃ bhikkhu,||
puriso’ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

‘Caturādhiṭṭhāno ayaṃ bhikkhu,||
puriso’ti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ: paññādhiṭṭhāno cāgādhiṭṭhāno upasamādhiṭṭhāno.|| ||

‘Caturādhiṭṭhāno ayaṃ bhikkhu,||
puriso’ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

‘Paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyyā’ti iti kho pan’etaṃ vuttaṃ: kathañca bhikkhu.|| ||

Paññaṃ nappamajjati: cha imā bhikkhu,||
dhātuyo: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhāto ākāsa-dhātu viññāṇa-dhātu.|| ||

Katamā ca bhikkhu,||
paṭhavi-dhātu: paṭhavi-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca bhikkhu,||
ajjhattikā paṭhavi-dhātu: yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ.|| ||

Seyyath’īdaṃ: kesā lomā nakhā dattā taco maṃsaṃ nahārū aṭṭhi aṭṭhamiñjā1 vakkaṃ hadayaṃ,||
yakanaṃ kilomakaṃ pihakaṃ pappāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā paṭhavī-dhātu.|| ||

Yā c’eva kho pana ajjhattikā paṭhavī-dhātu yā ca bāhirā paṭhavī-dhātu,||
paṭhavī-dhāturevesā.|| ||

Taṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā paṭhavī-dhātuyā nibbindati,||
paṭhavī-dhātuyā cittaṃ virājeti.|| ||

Katamā ca bhikkhu,||
āpo-dhātu: āpo-dhātu siyā ajjhattikā [241] siyā bāhirā.|| ||

Katamā ca bhikkhu,||
ajjhattikā āpo-dhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ.|| ||

Seyyath’īdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikāmuttaṃ.|| ||

Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā āpo-dhātu.|| ||

Yā c’eva kho pana ajjhattikā āpo-dhātu yā ca bāhirā āpo-dhātu,||
āpo-dhāturevesā.|| ||

Taṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā āpo-dhātuyā nibbindati,||
āpo-dhātuyā cittaṃ virājeti.|| ||

Katamā ca bhikkhu,||
tejo-dhātu: tejo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca bhikkhu,||
ajjhattikā tejo-dhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ.|| ||

Seyyath’īdaṃ: yena ca santappati2 yena ca jīrīyati3,||
yena ca pariḍayhati,||
yena ca asita-pīta-khāyita-sāyitaṃ sammā pariṇāmaṃ gacchati,||
yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā tejo-dhātu.|| ||

Yā c’eva kho pana ajjhattikā tejo-dhātu yā ca bāhirā tejo-dhātu,||
tejo-dhāturevesā.|| ||

Taṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā tejo-dhātuyā nibbindati,||
tejo-dhātuyā cittaṃ virājeti.|| ||

Katamā ca bhikkhu,||
vāyo-dhātu: vāyo-dhātu siyā ajjhattikā siyā bāhirā katamā ca bhikkhu,||
ajjhattikā vāyo-dhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ.|| ||

Seyyath’īdaṃ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā1 vātā aṅgamaṅgānusārino vātā assāso,||
passāso,||
iti yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā vāyo-dhātu.|| ||

Yā c’eva kho pana ajjhattikā vāyo-dhātu yā ca bāhirā vāyo-dhātu,||
vāyo-dhāturevesā.|| ||

Taṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā vāyo-dhātuyā nibbindati,||
vāyo-dhātuyā cittaṃ virājeti.|| ||

Katamā ca bhikkhu,||
ākāsa-dhātu: ākāsa-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca bhikkhu,||
ajjhattikā [242] ākāsa-dhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ.|| ||

Seyyath’īdaṃ: kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asita-pīta-khāyita-sāyitaṃ ajjhoharati,||
yattha ca asita-pīta-khāyita-sāyitaṃ santiṭṭhati,||
yena ca asita-pīta-khāyita-sāyitaṃ adhobhāgā2 ni-k-khamati,||
yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsa-lohitehi upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā ākāsa-dhātu.|| ||

Yā c’eva kho pana ajjhattikā ākāsa-dhātu,||
yā ca bāhirā ākāsa-dhātu,||
ākāsa-dhāturevesā.|| ||

Taṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā ākāsa-dhātuyā nibbindati,||
ākāsa-dhātuyā cittaṃ virājeti.|| ||

Athāparaṃ viññāṇaṃ yeva avasissati parisuddhaṃ pariyodātaṃ.|| ||

Tena va viññāṇena kiṃ jānāni: sukhantipi vijānāti,||
dukkhan tipi vijānāti,||
adukkha-m-asukhantipi vijānāti.|| ||

Sukha-vedaniyaṃ bhikkhu,||
phassaṃ paṭicca uppajjati sukhā vedanā,||
so sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Tass’eva sukha-vedanissa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukha-vedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhanti,||
sā vūpasammatīti pajānāti.|| ||

Dukkha-vedaniyaṃ bhikkhu.|| ||

Phassaṃ paṭicca uppajjati dukkhā vedanā so dukkhā vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Tass’eva dukkha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkha-vedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati.|| ||

Sā vūpasammatīti pajānāti.|| ||

Adukkhamasukha-vedaniyaṃ bhikkhu,||
phassaṃ paṭicca uppajjati adukkha-m-asukhā vedanā.|| ||

So adukkha-m-asukhaṃ vedanaṃ vediyamāno adukkha-m-asukhaṃ vediyāmīti pajānāti.|| ||

Tass’eva adukkha-m-asukha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkha-m-asukha-vedaniyaṃ phassaṃ paṭicca uppannā adukkha-m-asukhā vedanā sā nirujjhati,||
sā vūpasammatīti pajānāti.|| ||

Seyyathā pi bhikkhu dvinnaṃ kaṭṭhānaṃ samphassasamodhānā1 usmā jāyati,||
tejo abhinibbattati.|| ||

Tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vīnikkhepā yā tajjā usmā,||
sā nirujjhati sā vūpasammati.|| ||

Evam eva kho bhikkhu,||
sukha-vedanīyaṃ [243] phassaṃ paṭicca uppajjati sukhā vedanā.|| ||

So sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmītipajānāti.|| ||

Tass’eva sukha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukha-vedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati,||
sā vūpasammatīti pajānāti.|| ||

Dukkha-vedaniyaṃ bhikkhu,||
phassaṃ paṭicca uppajjati dukkhā vedanā.|| ||

So dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Tass’eva dukkha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkha-vedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.|| ||

Adukkhamasukha-vedaniyaṃ bhikkhu,||
phassaṃ paṭicca uppajjati adukkha-m-asukhā vedanā.|| ||

So adukkhasukhaṃ vedanaṃ vediyamāno adukkha-m-asukhaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Tass’eva adukkha-m-asukha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkha-m-asukha-vedaniyaṃ phassaṃ paṭicca uppannā adukkha-m-asukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.|| ||

Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca.|| ||

Seyyathā pi bhikkhu,||
dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya,||
ukkaṃ bandhitvā ukkā-mukhaṃ ālimpeyya,||
ukkā-mukhaṃ ālimpetvā saṇḍāsena jāta-rūpaṃ gahetvā ukkāmukhe pakkhipeyya.|| ||

Tam enaṃ kālena kālaṃ abhidhameyya.|| ||

Kālena kālaṃ udakena paripphoseyya.|| ||

Kālena kālaṃ ajjh’upekkheyya.|| ||

Taṃ hoti jāta-rūpaṃ dhantaṃ2 sudhantaṃ niddhantaṃ nīhaṭaṃ3 nīhaṭakasāvaṃ4 mudu ca kammaññaṃ ca pabhassarañca.|| ||

Yassā yassā ca pi’andhanavikatiyā ākaṅkhati,||
yadi pavaddhikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya,||
tañ c’assa atthaṃ anubhoti.|| ||

Evam eva kho bhikkhu,||
athāparaṃ upekkhāyeva avasissati parisuddhā pariyodhātā mudu ca kammaññā ca pabhassarā ca.|| ||

So evaṃ pajānāti: ‘imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Ākāsanañ-c’āyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ.|| ||

Evaṃ ayaṃ upekkhā tannissitā tad’upādānā ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Viññāṇañ-c’āyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ.|| ||

Evaṃ me ayaṃ upekkhā tannissitā tad’upādānā ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Imaṃ ce [244] ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Ākiñcaññ’āyatanaṃ upasaṃhareyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ.|| ||

Evaṃ me ayaṃ upekkhā tannissitā tad’upādānā ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ N’eva-saññā-nā-saññ’āyatanaṃ upasaṃhareyyaṃ.|| ||

TadanuDhammañ ca cittaṃ bhāveyyaṃ,||
evaṃ me ayaṃ upekkhā tannissitā tadūpādānā ciraṃ dīgham addhānaṃ tiṭṭheyyā’ ti.|| ||

So evaṃ pajānāti: ‘imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Ākāsanañ-c’āyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ,||
saṅkhatame taṃ.|| ||

Imañce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Viññāṇañ-c’āyatanaṃ upasaṃhareyyaṃ,||
kadanuDhammañ ca cittaṃ bhāveyyaṃ,||
saṅkhatame taṃ.|| ||

Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Ākiñcaññ’āyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ,||
saṅkhatame taṃ.|| ||

Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃpariyodātaṃ n’evasaññānāsañcāyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ,||
saṅkhatametanti.|| ||

So n’eva taṃ abhisaṅkhāroti,||
nābhisañcetayati bhavāya vā vibhavāya vā.|| ||

So anabhisaṅkhāronto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati.|| ||

An-upādiyaṃ na paritassati,||
aparitassaṃ paccattaṃ yeva parinibkhāyati.|| ||

‘Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā’ti pajānāti.|| ||

So sukhaṃ ce vedanaṃ vedeti.|| ||

Sā aniccāti pajānāti,||
anajjhositāti pajānāti,||
anabhinanditāti pajānāti.|| ||

Dukkhaṃ ce vedanaṃ vedeti.|| ||

Sā aniccāti pajānāti.|| ||

Anajjhositāti pajānāti.|| ||

Abhinanditāti pajānāti,||
adukkha-m-asukhañce vedanaṃ vedeti,||
sā aniccāti pajānāti,||
anajjhositāni pajānāti,||
anabhinanditāti pajānāti.|| ||

So sukhaṃ ce vedanaṃ vedeti,||
visaṃyutto taṃ na vedeti.|| ||

So dukkhaṃ ce vedanaṃ vedeti,||
visaṃyutto taṃ na vedeti.1 Adukkha-m-asukhaṃ ce vedanaṃ vedeti,||
visaṃyutto taṃ na vedeti.|| ||

So kāya-pariyantikaṃ vedanaṃ vediyamāno kāya-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Jīvita-pariyantikaṃ [245] vedanaṃ vediyamāno jīvita-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Kāyassa bhedā param maraṇā uddhaṃ jīvita-pariyādānā ideva sabba-vedayitāni anabhinanditāni sītī-bhavissantī’ti pajānāti.|| ||

Seyyathā pi bhikkhu,||
telañca paṭicca vaṭṭiñca paṭicca tela-p-padīpo jhāyati,||
tass’eva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupāhārā an-āhāro nibkhāyati.|| ||

Evam eva kho bhikkhu.|| ||

Kāyapariyantikaṃ vedanaṃ vediyamāno kāya-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Jīvita-pariyantikaṃ vedanaṃ vediyamāno jīvita-pariyantikaṃ vedanaṃ vediyāmiti pajānāti.|| ||

Kāyassa bhedā param maraṇā uddhaṃ jīvita-pariyādānā idh’eva sabba-vedayitāni anababhinanditāni sītī-bhavissatī’ti pajānāti.|| ||

Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti.|| ||

Esā hi bhikkhu,||
paramā ariyā paññā yad idaṃ sabba-dukkha-k-khaye ñāṇaṃ.|| ||

Tassa sā vimutti sacce ṭhitā akuppā hoti.|| ||

Taṃ hi bhikkhu musā,||
yaṃ mosadhammaṃ.|| ||

Taṃ saccaṃ,||
yaṃ amosadhammaṃ Nibbānaṃ.|| ||

Tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti.|| ||

Etaṃ hi bhikkhu,||
paramaṃ ariya-saccaṃ yad idaṃ amosadhammaṃ Nibbānaṃ.|| ||

Tass’eva kho pana pubbe aviddasuno upadhī honti samattā samādinnā.|| ||

Tyāssa pahīnā honti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā1 āyatiṃ anuppāda-dhammā.|| ||

Tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti.|| ||

Eso hi bhikkhu,||
paramo ariyo cāgo yad idaṃ sabb’ūpadhi-paṭinissaggo.|| ||

Tass’eva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo.|| ||

Svāssa pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tass’eva kho pana pubbe aviddasuno āghāto hoti vyāpādo sampadoso,||
svāssa pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tass’eva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso,||
svāssa pahīno hoti ucchinna-mūlo [246] tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti eso hi bhikkhu,||
paramo ariyo upasamo yad idaṃ rāga-dosa-mohānaṃ upasamo.|| ||

‘Paññaṃ nappamajjeyya.|| ||

Saccamanurakkheyya,||
cāgamanubrūheyya,||
santimeva so sikkheyyā’ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Yattha ṭhitaṃ maññussavā nappavattanti.|| ||

Maññussave kho pana appavatta-māne muni santoti vuccatī’ti iti kho pan’etaṃ vuttaṃ.|| ||

Kiñ c’etaṃ paṭicca vuttaṃ: asmī ti bhikkhu maññitame taṃ.|| ||

Ayamahamasmī ti.|| ||

Maññitame taṃ.|| ||

Bhavissanti maññitame taṃ.|| ||

Na bhavissanti maññitame taṃ.|| ||

Rūpī bhavissanti maññitame taṃ.|| ||

Arūpī bhavissanti maññitame taṃ.|| ||

Saññī bhavissanti maññitame taṃ.|| ||

Asaññī bhavissanti maññitame taṃ.|| ||

N’evasaññīnāsaññī bhavissanti maññitame taṃ.|| ||

Maññitaṃ bhikkhu rogo,||
maññitaṃ gaṇḍo,||
maññitaṃ sallaṃ.|| ||

Sabbamaññitānaṃ tv’eva bhikkhu,||
samati-k-kamā muni santoti vuccati.|| ||

Muni kho pana bhikkhu,||
santo na jāyati na jīyati na mīyati na kuppati na vihesati.|| ||

Tampissa bhikkhu n’atthi.|| ||

Yena jāyetha,||
ajāya-māno kiṃ jīyissati,||
ajīyamāno kiṃ mīyissati,||
amīyamāno kiṃ kuppissati.|| ||

Akuppamāno kissa vihessati.|| ||

‘Yattha ṭhītaṃ maññussavā nappavattanti.|| ||

Maññussave kho pana nappavatta-māne muni santoti vuccatī’ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Imaṃ kho me tvaṃ bhikkhu,||
saṅkhittena cha dhātuvibhaṅgaṃ dhārehīti.|| ||

Atha kho āyasmā pukkusāti ‘Satthā kira me anuppatto,||
Sugato kira me anuppatto,||
Sammā Sambuddho kira me anuppatto’ti uṭṭhāy āsanā ekaṃsā cīvaraṃ katvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: ‘accayo maṃ bhante,||
accagamā yathā-bālaṃ yathāmūḷhaṃ [247] yathāakusalaṃ,||
yohaṃ Bhagavantaṃ āvusovādena samudācaritabbaṃ amaññissaṃ.|| ||

Tassa me bhante,||
Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā’ ti.|| ||

Taggha tvaṃ bhikkhu,||
accayo accagamā yathā-bālaṃ yathāmūḷhaṃ yathāakusalaṃ,||
yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittha.|| ||

Yato ca kho tvaṃ bhikkhu,||
accayaṃ accayato disvā yathā dhammaṃ paṭikarosi.|| ||

Taṃ te mayaṃ patigaṇhāma.|| ||

Vuddhi hesā bhikkhu.|| ||

Ariyassa vinaye yo accayaṃ accayato disvā yathā dhammaṃ paṭikaroti,||
āyatiṃ saṃvaraṃ āpajjatī’ ti.|| ||

Labheyyāhaṃ bhante,||
Bhagavato santike upasampadanti.|| ||

Paripuṇṇaṃ pana te bhikkhu,||
patta-cīvaranti:|| ||

Na kho me bhante,||
paripuṇṇaṃ patta-cīvaranti.|| ||

Na kho bhikkhu,||
Tathāgatā aparipuṇṇapatta-cīvaraṃ upasampādentī ti.|| ||

Atha kho āyasmā pukkusāti Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā patta-cīvarapariyesanaṃ pakkāmi.|| ||

Atha kho āyasmantaṃ pukkusātiṃ patta-cīvarapariyesanaṃ carantaṃ bhantagāvī jīvitā voropesi.|| ||

Atha kho sambahulā bhikkhu yena Bhagavā,||
ten’upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: ‘yo so bhante,||
pukkusāti nāma kula-putto Bhagavatā saṅkhittena ovādena ovadito,||
so kālaṅkato.|| ||

Tassa kā gati,||
ko abhisamparāyo’ ti.|| ||

Paṇḍito bhikkhave,||
pukkusāti kula-putto,paccapādi Dhammass-ā-nu-dhammaṃ.|| ||

Na ca maṃ Dhamm-ā-dhikaraṇaṃ viheṭhesi.|| ||

Pukkusāti bhikkhave,||
kula-putto pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.|| ||

Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Dhātu-Vibhaṅga Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 578