MN 141: Sacca-Vibhaṅga Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 141

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][chlm][pts][than][piya][ntbb][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati||
Isipatane Migadāye.

Tatra kho Bhagavā bhikkhū āmantesi:

“Bhikkhavo” ti.

“Bhadante” ti||
te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

2. Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
yad idaṃ catunnaṃ ariya-saccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Katamesaṃ catunnaṃ:|| ||

3. Dukkhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ,||
dukkha-samudayassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-nirodhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-nirodha-gāmiyā paṭipadāya ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.|| ||

4. Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
yad idaṃ imesaṃ catunnaṃ ariya-saccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.|| ||

5. Sevetha bhikkhave,||
Sāriputta-Moggallāne.

Bhajatha bhikkhave,||
Sāriputta-Moggallāne.

Paṇḍitā bhikkhū anuggāhakā sabrahma-cārīnaṃ.

Seyyathāpī bhikkhave,||
janetti evaṃ Sāriputto.

Seyyathā pi jātassa āpādetā evaṃ kho Moggallāno.

Sāriputto bhikkhave,||
sot’āpattiphale vineti.

Moggallāno uttamatthe.

Sāriputto bhikkhave,||
pahoti cattāri ariya-saccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātunti.|| ||

6. Idam avoca Bhagavā,||
idaṃ vatvā Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

[249] 7. Tatra kho āyasmā Sāriputto acira-pakkantassa Bhagavato bhikkhū āmantesi: āvuso Bhikkhavo ti.

Āvusoti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.

Āyasmā Sāriputto etad avoca:|| ||

8. Tathāgatena āvuso,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
yad idaṃ catunnaṃ ariya-saccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Katamesaṃ catunnaṃ:|| ||

9. Dukkhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-samudayassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-nirodhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-nirodha-gāminiyā paṭipadāya ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.|| ||

10. Katamañ c’āvuso dukkhaṃ ariya-saccaṃ?|| ||

Jāti pi dukkhā,||
jarāpi dukkhā,||
maraṇampi dukkhaṃ,||
[soka parideva dukkha domanass’upāyāsāpi] dukkhā,||
yamp’icchaṃ na labhati tampi dukkhaṃ,||
saṅkhittena pañc’upādāna-k-khandhā dukkhā.|| ||

11. Katamā c’āvuso jāti?|| ||

Yā tesaṃ tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātu-bhāvo āyatanānaṃ paṭilābho,||
ayaṃ vuccat’āvuso jāti.|| ||

12. Katamā c’āvuso jarā?|| ||

Yā tesaṃ tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko,||
ayaṃ vuccat’āvuso jarā.|| ||

13. Katamañ c’āvuso maraṇaṃ?|| ||

Yaṃ tesaṃ tesaṃ sattāṇaṃ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṃ maccu maraṇaṃ kāla-kiriyā khandhānaṃ bhedo kalebarassa nikkhepo,||
jīvit’indriyassa upacchedo idaṃ vuccat’āvuso maraṇaṃ.|| ||

14. Katamo cāvuso soko?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa soko socanā socittaṃ anto soko anto parisoko,||
ayaṃ vuttāvuso soko.|| ||

15. Katamo cāvuso paridevo?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa ādevo paridevo [250] ādevanā paridevanā ādevitattaṃ paridevitattaṃ,||
ayaṃ vuccat’āvuso paridevo.|| ||

16. Katamaṃ c’āvuso dukkhaṃ?|| ||

Yaṃ kho āvuso kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāya-samphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccat’āvuso dukkhaṃ.|| ||

17. Katamaṃ c’āvuso domanassaṃ?|| ||

Yaṃ kho āvuso cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ vedayitaṃ mano-samphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccat’āvuso domanassaṃ.|| ||

18. Katamo cāvuso upāyāso?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ,||
ayaṃ vuccat’āvuso upāyāso.|| ||

19. Katamaṃ c’āvuso yamp’icchaṃ na labhati tampi dukkhaṃ?|| ||

Jāti-dhammānaṃ āvuso,||
sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jāti-dhammā assāma,||
na ca vata no jāti āgaccheyyāti.|| ||

Na kho pan’etaṃ icchāya pattabbaṃ idam pi yamp’icchaṃ na labhati tampi dukkhaṃ.|| ||

Jarā-dhammānaṃ āvuso sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jarā-dhammā assāma,||
na ca vata no jarā āgaccheyyāti.|| ||

Na kho pan’etaṃ icchāya pattabbaṃ idam pi yamp’icchaṃ na labhati tampi dukkhaṃ.|| ||

Byādhidhammānaṃ āvuso,||
sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na vyādhi-dhammā assāma,||
na ca vata no byādhi āgaccheyyāti.|| ||

Na kho pan’etaṃ icchāya pattabbaṃ idam pi yamp’icchaṃ na labhati tampi dukkhaṃ.|| ||

Maraṇa-dhammānaṃ āvuso,||
sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na maraṇa-dhammā assāma,||
na ca vata no maraṇaṃ āgaccheyyāti.|| ||

Na kho pan’etaṃ icchāya pattabbaṃ idam pi yamp’icchaṃ na labhati tampi dukkhaṃ.|| ||

Soka parideva dukkha domanass’upāyāsa dhammānaṃ] āvuso,||
sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na [soka parideva dukkha domanass’upāyāsa dhammā] assāma,||
na ca vata no soka parideva dukkha domanass’upāyāsā āgaccheyyunti.|| ||

Na kho pan’etaṃ icchāya pattabbaṃ,||
idam pi yamp’icchaṃ na labhati tampi dukkhaṃ.|| ||

20. Katame cāvuso saṅkhittena pañc’upādāna-k-khandhā dukkhā?|| ||

Seyyath’īdaṃ:||
rūp’ūpādāna-k-khandho vedan’ūpādāna-k-khandho saññ’ūpādāna-k-khandho saṅkhār’ūpādāna-k-khandho viññāṇ’ūpādāna-k-khandho.

Ime vuccant’āvuso saṅkhittena pañc’ūpādāna-k-khandhā dukkhā.|| ||

Idaṃ vuccat’āvuso dukkhaṃ ariya-saccaṃ.|| ||

21. Katamañ c’āvuso,||
dukkha-samudayo ariya-saccaṃ?|| ||

Yā’yaṃ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī,||
seyyath’īdaṃ:||
kāma-taṇhā bhava-taṇhā vi- [251] bhava-taṇhā.|| ||

Idaṃ vuccat’āvuso dukkha-samudayo ariya-saccaṃ.|| ||

22. Katamañ c’āvuso dukkha-nirodho ariya-saccaṃ?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.

Idaṃ vuccat’āvuso dukkha-nirodho ariya-saccaṃ.|| ||

23. Katamañ c’āvuso dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ?|| ||

Ayameva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ: sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā ājīvo sammā-vāyāmo sammā-sati sammā-samādhi.|| ||

24. Katamā cāvuso sammā-diṭṭhi?|| ||

Yaṃ kho āvuso dukkhe ñāṇaṃ dukkha-samudaye ñāṇaṃ dukkha-nirodhe ñāṇaṃ dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṃ.

Ayaṃ vuccat’āvuso sammā-diṭṭhi.|| ||

25. Katamo cāvuso sammā-saṅkappo?|| ||

Nekkhamma-saṅkappo avyāpāda-saṅkappo avihiṃsā-saṅkappo.

Ayaṃ vuccat’āvuso sammā-saṅkappo.|| ||

26. Katamā cāvuso sammā-vācā?|| ||

Musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī.|| ||

Ayaṃ vuccat’āvuso sammā-vācā.|| ||

27. Katamo cāvuso sammā-kammanto?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn’ādānā veramaṇī kāmesu micchā-cārā veramaṇī.|| ||

Ayaṃ vuttāvuso sammā-kammanto.|| ||

28. Katamo cāvuso sammā ājīvo?|| ||

Idh’āvuso ariya-sāvako micchā ājīvaṃ pahāya sammā ājīvena jīvikaṃ kappeti.|| ||

Ayaṃ vuccat’āvuso sammā ājīvo.|| ||

29. Katamo cāvuso sammā-vāyāmo?|| ||

Idh’āvuso,||
bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyāmati viriyaṃ arabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dham- [252] mānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccat’āvuso sammā-vāyāmo.|| ||

30. Katamā cāvuso sammā-sati?|| ||

Idh’āvuso bhikkhu kāye kāy’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.||
Vedanāsu vedan’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.|| ||

Citte citt’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ|| ||

Dhammesu Dhamm’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.|| ||

Ayaṃ vuccat’āvuso sammā-sati.|| ||

31. Katamo cāvuso, sammā-samādhi?|| ||

Idh’āvuso, bhikkhu vivicc’eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pitisukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pitisukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati.

Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvesedeti.

Yantaṃ ariyā ācikkhanti ‘Upekkhako satimā sukha-vihārī’ ti tatiyaṃ dhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ dhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccat’āvuso sammā-samādhi.|| ||

Idaṃ vuccat’āvuso dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

32. Tathāgaten āvuso, arahatā Sammā-SamBuddhena Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
yad idaṃ imesaṃ catunnaṃ ariya-saccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti.|| ||

Idamavoc’āyasmā Sāriputto,||
atta-manā te bhikkhu āyasmato Sāriputtassa bhāsitaṃ abhinandunti.

Sacca-Vibhaṅga Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 542