MN 142: Dakkhiṇa-Vibhaṅga Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 142

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[253]

[1][chlm][pts][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho Mahā-Pajāpatī Gotamī navaṃ dussayugaṃ ādāya yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnā kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:|| ||

Idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā’ ti.|| ||

Evaṃ vutte Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅge Gotamī dehi,||
saṅghe te dinnaṃ ahañ c’eva pūjito bhavissāmi saṅgho cā’ ti.|| ||

dutiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:||
idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā’ ti.|| ||

dutiyam pi kho Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅghe Gotamī dehi,||
saṅghe te dinne ahañ c’eva pūjito bhavissāmi saṅgho cā’ ti.|| ||

Tatiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:||
idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā’ ti.|| ||

Tatiyam pi kho Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅghe Gotamī dehi saṅghe te dinne ahañ c’eva pūjito bhavissāmi saṅgho cā’ ti.|| ||

Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:||
‘patigaṇhātu bhante,||
Bhagavā Mahā-Pajāpatiyā Gotamiyā navaṃ dussayugaṃ,||
bahū-pakārā bhante,||
Mahā-Pajāpatī Gotamī Bhagavato mātucchā āpādikā posikā khīrassa dāyikā,||
Bhagavantaṃ janettiyā kāla-katāya2 thaññaṃ pāyesi.|| ||

Bhagavāpi bhante,||
bahū-pakāro Mahā-Pajāpatiyā Gotamiyā.|| ||

Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī Buddhaṃ saraṇaṃ gatā,||
dhammaṃ saraṇaṃ gatā,||
Saṅghaṃ saraṇaṃ gatā.|| ||

Bhagavantaṃ bhante.|| ||

Āgamma Mahā-Pajāpatī Gotamī pāṇ-ā-tipātā paṭiviratā,||
adinn’ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī Buddhe avecca-p-pasādena samannāgatā,||
dhamme avecca-p-pasādena samannāgatā,||
saṅghe avecca-p-pasādena samannāgatā,||
ariya-kantehi [254] sīlehi samannāgatā.|| ||

Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī dukkhe nikkaṅkhā,||
dukkha-samudaye nikkaṅkhā,||
dukkha-nirodhe nikkaṅkhā,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkhā.|| ||

Bhagavāpi bhante bahū-pakāro Mahā-Pajāpatiyā Gotamiyāti.|| ||

Evam etaṃ Ānanda,||
evam etaṃ Ānanda,||
yaṃ hi Ānanda,||
puggalo puggalaṃ āgamma Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saraṇaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti.Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi,||
yad idaṃ abhivādanapacc’u’ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen’āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||

Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma.|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||

Yad idaṃ abhivādanapacc’u’ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen’āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||

Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma Buddhe avecca-p-pasādena samannāgato hoti,||
dhamme avecca-p-pasādena samannāgato hoti,||
saṅghe avecca-p-pasādena samannāgato hoti,||
ariya-kantehi sīlehi samannāgato hoti.|| ||

Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||

Yad idaṃ abhivādanapacc’u’ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen’āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||

Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti,||
dukkha-samudaye nikkaṅkho hoti,||
dukkha-nirodhe nikkaṅkho hoti,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkho hoti.|| ||

Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||

Yad idaṃ abhivādanapacc’u’ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen’āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||

Cuddasa kho panimĀnanda,||
pāṭipuggalikā dakkhiṇā.|| ||

Katamā cuddasa:||
Tathāgate Arahante Sammā Sambuddhe dānaṃ deti,||
ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā.|| ||

Paccekabuddhe1 dānaṃ deti,||
ayaṃ dutiyā pāṭipuggalikā dakkhiṇā.|| ||

Tathāgata-sāvake Arahante dānaṃ deti,||
ayaṃtatiyā pāṭipuggalikā dakkhiṇā.|| ||

Arahattaphala-sacchi-kiriyāya paṭipanne dānaṃ deti,||
ayaṃ catutthī pāṭipuggalikā dakkhiṇā.|| ||

Anāgāmissa dānaṃ deti,||
ayaṃ pañcamī pāṭipuggalikā dakkhiṇā.|| ||

[255] Anāgāmi-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃ chaṭṭhi pāṭipuggalikā dakkhiṇā.|| ||

Sakad-āgāmissa dānaṃ deti,||
ayaṃ sattamī pāṭipuggalikā dakkhiṇā.|| ||

Sakad-āgāmi-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā.|| ||

Sot’āpanne dānaṃ deti,||
ayaṃ navamī pāṭipuggalikā dakkhiṇā.|| ||

Sot’āpatti-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃdasamī pāṭipuggalikā dakkhiṇā.|| ||

Bāhirake kāmesu vīta-rāge dānaṃ deti,||
ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā.|| ||

Puthujjanasīlavante dānaṃ deti,||
ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā.|| ||

Puthujjanadu-s-sīle dānaṃ deti,||
ayaṃ terasamī pāṭipuggalikā dakkhiṇā.|| ||

Tiracchānagate dānaṃ deti,||
ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti.|| ||

TatrĀnanda,||
tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Puthujjanadu-s-sīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Puthujjanasīlavante dānaṃ datvā sata-sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Bāhirake kāmesu vīta-rāge dānaṃ datvā koṭisata-sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Sot’āpatti-phala-sacchi-kiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Ko pana vādo Sot’āpanne,||
ko pana vādo Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Sakad-āgāmissa,||
ko pana vādo Anāgāmi-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Anāgāmissa,||
ko pana vādo Arahatta-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Tathāgata-sāvake Arahante,||
ko pana vādo Pacceka-Buddhe,||
ko pana vādo Tathāgate Arahante Sammā Sambuddheti.|| ||

Satta kho panimānanada,||
Saṅghagatā dakkhiṇā.|| ||

Katamā satta:||
Buddhapamukhe ubhato saṅghe dānaṃ deti,||
ayaṃ paṭhamā Saṅghagatā dakkhiṇā.|| ||

Tathāgate parinibbute ubhato saṅghe dānaṃ deti,||
ayaṃ dutiyā Saṅghagatā dakkhiṇā.|| ||

Bhikkhu-saṅghe dānaṃ deti,||
ayaṃ tatiyā Saṅghagatā dakkhiṇā.|| ||

Bhikkhunīsaṅghe dānaṃ deti,||
ayaṃ catutthī Saṅghagatā dakkhiṇā.|| ||

‘Ettakā me bhikkhū ca bhikkhuniyo [256] ca Saṅghato uddissathā’ti dānaṃ deti.|| ||

Ayaṃ pañcamī Saṅghagatā dakkhiṇā.|| ||

‘Ettakā me bhikkhū Saṅghato uddissathā’ti dānaṃ deti,||
ayaṃ chaṭṭhī Saṅghagatā dakkhiṇā.|| ||

‘Ettikā me bhikkhuniyo Saṅghato uddissathā’ti dānaṃ deti.|| ||

Ayaṃ sattamī Saṅghagatā dakkhiṇā.

Bhavissanti kho pan’Ānanda,||
anāgatam addhānaṃ gotrabhuno kāsāvakaṇṭhā du-s-sīlā pāpa-dhammā,||
tesu du-s-sīlesu Saṅghaṃ uddissa dānaṃ dassanti.|| ||

Tadāp’ahaṃ1 Ānanda Saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi.|| ||

Natvevāhaṃ Ānanda,||
kenacī pariyāyena Saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ maha-p-phalataraṃ vadāmi.|| ||

Catasso kho imā Ānanda,||
dakkhiṇāvisuddhiyo.|| ||

Katamā catasso:||
atthĀnanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato.|| ||

AtthĀnanda,||
dakkhiṇā paṭiggāhakato visujjhati.|| ||

No dāyakato.|| ||

AtthĀnanda,||
dakkhīṇā n’eva dāyakato visujjhati nopaṭiggāhakato.|| ||

AtthĀnanda,||
dakkhiṇā dāyakato c’eva visujjhati paṭiggāhakato ca.|| ||

Kathañ c’Ānanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato:||
idh’Ānanda,||
dāyako hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā honti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato.|| ||

Kathañ c’Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati no dāyakato:||
idh’Ānanda dāyako hoti du-s-sīlo pāpa-dhammo,||
paṭiggāhakā honti sīlavanto2 kalyāṇa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati no dāyakato.|| ||

Kathañ c’Ānanda,||
dakkhiṇā n’eva dāyakato visujjhati no paṭiggāhakato.|| ||

Idh’Ānanda,||
dāyako ca hoti du-s-sīlo pāpa-dhammo,||
paṭiggāhakā ca honti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā n’eva dāyakato visujjhati no paṭiggāhakato.|| ||

Kathañ c’Ānanda,||
dakkhiṇā dāyakatoc’eva visujjhati paṭiggāhakato ca:||
idh’Ānanda,||
dāyako ca hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā ca honti silavanto kalyāṇa-dhammā.|| ||

[257] evaṃ kho Ānanda,||
dakkhiṇā dāyakato c’eva visujjhati paṭiggāhakato ca.|| ||

Imā kho Ānanda,||
catasso dakkhiṇāvisuddhiyoti.|| ||

Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Yo sīlavā du-s-sīlesu dadāti dānaṃ||
Dhammena laddhā supasannacinto,||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Sā dakkhiṇā dāyakato visujjhati.|| ||

Yo du-s-sīlo silavantesu dadāti dānaṃ||
Adhammena laddhā appasannacītto,||
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ||
Sā dakkhiṇā paṭiggāhakato visujjhati.|| ||

Yo du-s-sīlo dadāti dānaṃ||
Adhammena laddhā1 appasanna-citto||
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ||
Na taṃ dānaṃ vipulaphalanti brūmi.|| ||

Yo sīlavā silavantesu dadāti dānaṃ||
Dhammena laddhā supasanna-citto,||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Taṃ ve dānaṃ vipulaphalanti brūmi.|| ||

Yo vīta-rāgo vīta-rāgesu dadāti dānaṃ||
Dhammena laddhā supasanna-citto||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Taṃ ve dānaṃ āmisadānānaMagganti|| ||

Dakkhiṇa-Vibhaṅga Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 573