Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 148

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[280]

[1][chlm][pts][than][ntbb][upal][olds] Evaṃ me sutaṃ:

Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi: ‘bhikkhavo’ ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Dhammaṃ vo bhikkhave,||
desissāmi ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsissāmi.|| ||

Yad idaṃ cha chakkāni.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha.|| ||

Bhāsissāmī’ ti.|| ||

Evaṃ bhantehi kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Cha ajjhattikāni āyatanāni veditabbāni.|| ||

Cha bāhirāni āyatanāni vedinabbāni.|| ||

Cha viññāṇa-kāyā veditabbā.|| ||

Cha phassa-kāyā veditabbā.|| ||

Cha vedanākāyā veditabbā.|| ||

Cha taṇhākāyā veditabbā.|| ||

Cha ajjhattikāni āyatanāni veditabbānī’ti iti kho pan’etaṃ vuttaṃ.|| ||

Kiñ c’etaṃ paṭicca vuttaṃ.|| ||

Cakkhāyatanaṃ sot’āyatanaṃ ghān’āyatanaṃ jivh-ā-yatanaṃ kāy’āyatanaṃ man’āyatanaṃ.|| ||

‘Cha ajjhattikāni āyatanāni veditabbānī’ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ paṭhamaṃ chakkaṃ.|| ||

[281] ‘Cha bāhirāni āyatanāni veditabbānī’ti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ.|| ||

Rūp’āyatanaṃ saddāyatanaṃ gandh’āyatanaṃ ras’āyatanaṃ phoṭṭhabb’āyatanaṃ dhamm’āyatanaṃ.|| ||

Cha bāhirāni āyatanāni veditabbānī’ ti.|| ||

Iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ dutiyaṃ chakkaṃ.|| ||

‘Cha viññāṇa-kāyā veditabbā’ ti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ.|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ ghānañca paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

‘Cha viññāṇa-kāyā veditabbā’ ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ tatiyaṃ chakkaṃ|| ||

‘Cha phassa-kāyā veditabbā’ ti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ.|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Ghānañca paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

‘Cha phassa-kāyā veditabbā’ ti iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ catutthaṃ chakkaṃ.|| ||

‘Cha vedanākāyā veditabbā’ ti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ.|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā ghānañca paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

‘Cha vedanākāyā veditabbā’ ti iti yaṃ [282] taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ pañcamaṃ chakkaṃ.|| ||

‘Cha taṇhākāyā veditabbā’ ti iti kho pan’etaṃ vuttaṃ,||
kiñ c’etaṃ paṭicca vuttaṃ.|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Ghānañca paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

‘Cha taṇhākāyā veditabbā’ ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ chaṭṭhaṃ chakkaṃ.|| ||

Cakkhuṃ attāti yo vadeyya taṃ na uppajjati.|| ||

Cakkhussa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
cakkhuṃ attāti yo vadeyya.|| ||

Iti cakkhuṃ anattā.|| ||

‘Rūpā attā’ti yo vadeyya taṃ na uppajjati.|| ||

Rūpānaṃ uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati rūpā attāti yo vadeyya.|| ||

Iti cakkhuṃ anattā.|| ||

Rūpā anattā.|| ||

Cakkhu-viññāṇaṃ attā’ti yo vadeyya taṃ na uppajjati.|| ||

Cakkhu-viññāṇassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati ‘cakkhu-viññāṇaṃ attā’ti yo vadeyya.|| ||

Iti cakkhuṃ anattā rūpā anattā cakkhu-viññāṇaṃ anattā.|| ||

Cakkhu-samphasso attā’ti yo vadeyya taṃ na uppajjati.|| ||

Cakkhu-samphassassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati.|| ||

‘Attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati cakkhu-samphasso attā’ti yo vadeyya.|| ||

Iti cakkhuṃ anattā,||
rūpā anattā,||
cakkhu-viññāṇaṃ anattā,||
cakkhu-samphasso anattā.|| ||

‘Vedanā attā’ti yo vadeyya [283] taṃ na uppajjati.|| ||

Vedanāya uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
vedanā attāti yo vadeyya.|| ||

Iti cakkhuṃ anattā rūpā anattā cakkhu-viññāṇaṃ anattā cakkhu-samphasso anattā.|| ||

Vedanā anattā.|| ||

‘Taṇhā attā’ti yo vadeyya taṃ na uppajjati.|| ||

Taṇhāya uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
‘taṇhā attā’ti yo vadeyya.|| ||

Iti cakkhuṃ anattā rūpā anattā cakkhu-viññāṇaṃ anattā cakkhu-samphasso anattā,||
vedanā anattā.|| ||

Taṇhā anattā.|| ||

Sotaṃ attāti yo vadeyya taṃ na uppajjati.|| ||

Sotassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
sotaṃ attāti yo vadeyya.|| ||

Iti sotaṃ anattā.|| ||

Ghānaṃ attāti yo vadeyya taṃ na uppajjati.|| ||

Ghānassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
ghānaṃ attāti yo vadeyya.|| ||

Iti ghānaṃ anattā jivhāattāti yo vadeyya taṃ na uppajjati.|| ||

Jivhassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
jivhā attāti yo vadeyya.|| ||

Iti jivhā anattā.|| ||

Kāyo attāti yo vadeyya taṃ na uppajjati.|| ||

Kāyassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
kāyaṃ attāti yo vadeyya.|| ||

Iti kāyaṃ anattā.|| ||

Mano attāti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Manassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vāyopi paññāyati.|| ||

‘Attā me uppajjati ca ceti cāti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati mano attāti yo vadeyya.|| ||

Iti mano anattā.|| ||

‘Dhammā attā’ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Dhammānaṃ uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

‘Dhammā attā’ti yo vadeyya.|| ||

Iti mano anattā dhammā anattā.|| ||

‘Mano-viññāṇaṃ attā’ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Manoviññāṇassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

‘Dhammā attā’ti yo vadeyya.|| ||

Iti mano anattā dhammā anattā,||
mano viññāṇaṃ anattā.|| ||

‘Mano-samphasso attā’ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Mano-samphassassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

‘Mano-samphasso attā’ti yo vadeyya.|| ||

Iti mano anattā,||
dhammā anattā,||
mano-viññāṇaṃ anattā,||
mano-samphasso anattā.|| ||

‘Vedanā attā’ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Vedanāya uppādopi vayopi paññāyati.|| ||

Yassa kho pana [284] uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

‘Vedanā attā’ti yo vadeyya.|| ||

Iti mano anattā,||
dhammā anattā,||
mano-viññāṇaṃ anattā,||
mano-samphasso anattā,||
vedanā anattā.|| ||

‘Taṇhā attā’ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Taṇhāya uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

‘Taṇhā attā’ti yo vadeyya.|| ||

Iti mano anattā,||
dhammā anattā,||
mano-viññāṇaṃ anattā,||
mano-samphasso anattā,||
vedanā anattā,||
taṇhā anattā.|| ||

Ayaṃ kho pana bhikkhave,||
sakkāya samudaya-gāminī paṭipadā: cakkhuṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Rūpe ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Cakkhu-viññāṇaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Cakkhu-samphassaṃ etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Vedanaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Taṇhaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Sotaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Ghānaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Jivhaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Kāyaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Manaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Dhamme ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Mano-viññāṇaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Mano-samphassaṃ etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Vedanaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Taṇhaṃ ‘etaṃ mama,||
eso’ham asmi,||
eso me attā’ti samanupassati.|| ||

Ayaṃ kho pana bhikkhave,||
sakkāya nirodha-gāminī-paṭipadā: cakkhuṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Rūpe ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Cakkhu-viññāṇaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Cakkhu-samphassaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Vedanaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Taṇhaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Sotaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Ghānaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Jivhaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Kāyaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na n’eso attā’ti samanupassati.|| ||

Manaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Dhamme ‘n’etaṃ mama,||
|| ||

N’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Mano-viññāṇaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Mano-samphassaṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Vedanaṃ [285] nataṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Taṇhaṃ ‘n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti samanupassati.|| ||

Cakkhuñ ca bhikkhave,||
paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti n’etaṃ ṭhānaṃ vijjati.|| ||

Sotañ ca bhikkhave paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti n’etaṃ ṭhānaṃ vijjati.|| ||

Ghānañca bhikkhave,||
paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti n’etaṃ ṭhānaṃ vijjati.|| ||

Jivhañ ca bhikkhave,||
paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti n’etaṃ ṭhānaṃ vijjati.|| ||

Kāyañ ca bhikkhave,||
paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti n’etaṃ ṭhānaṃ vijjati.|| ||

Manañ ca bhikkhave,||
paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati,||
tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti n’etaṃ ṭhānaṃ vijjati.|| ||

[286] Cakkhuñ ca kho bhikkhave,||
paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n’ābhinandati,||
n’ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati,||
tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

Sotañ ca bhikkhave,||
paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n’ābhinandati,||
n’ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

Ghānañca bhikkhave,||
paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n’ābhinandati,||
n’ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

Jivhañ ca bhikkhave,||
paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n’ābhinandati,||
n’ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

Kāyañ ca bhikkhave,||
paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n’ābhinandati,||
n’ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

|| ||

Manañ ca bhikkhave,||
paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n’ābhinandati,||
n’ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe’va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako cakkhusmiṃ nibbindati.|| ||

Rūpesu nibbindati.|| ||

Cakkhu-viññāṇe nibbindati.|| ||

Cakkhu-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Sotasmiṃ nibbindati.|| ||

Saddesu nibbindati.|| ||

Sota-viññāṇe nibbindati.|| ||

Sota-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Ghānasmiṃ nibbindati.|| ||

Gandhesu nibbindati.|| ||

Ghāna-viññāṇe nibbindati.|| ||

Ghāna-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Jivhāya nibbindati.|| ||

Rasesu nibbindati.|| ||

Jivhā-viññāṇe nibbindati.|| ||

Jivhāsamphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Kāyasmiṃ nibbindati.|| ||

Phoṭṭhabbesu nibbindati.|| ||

Kāya-viññāṇe nibbindati.|| ||

Kāya-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Manasmiṃ nibbindati.|| ||

Dhammesu nibbindati.|| ||

Manoviññāṇe nibbindati.|| ||

Mano-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Nibbindaṃ [287] virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: ‘khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā’ti pajānātī ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

Imasmiñ ca kho pana veyyā-kara-ṇasmiṃ bhaññamāne saṭṭhimattāṇaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.|| ||

Cha-Chakka Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 36

Post Views: 611