MN 151: Piṇḍapāta-Pārisuddhi Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 151

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[293]

[1][chlm][pts][ntbb][upal][than] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca:|| ||

2. Vippa- [294] sannāni kho te Sāriputta,||
indriyāni parisuddho chavivaṇṇo pariyodāto.|| ||

Katamena tvaṃ, Sāriputta,||
vihārena etarahi bahulaṃ viharasī ti?|| ||

‘Suññatā vihārena kho ahaṃ, bhante,||
etarahi bahulaṃ viharāmī’ ti.|| ||

Sādhu sādhu, Sāriputta.|| ||

Mahā-purisavihārena kira tvaṃ, Sāriputta,||
etarahi bahulaṃ viharasi.|| ||

Mahā-purisavihāro h’esa, Sāriputta,||
yad idaṃ suññatā.|| ||

3. Tasmātiha, Sāriputta, bhikkhu sace ākaṅkheyya:|| ||

Suññatā vihārena etarahi bahulaṃ vihareyyan ti,||
tena, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmañ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n’atthi me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

4. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n’atthi me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

5. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiṃ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiṃ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n’atthi me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

6. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n’atthi me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

7. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n’atthi me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

8. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

[295] Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Yena c’āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n’atthi me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso’ ti.|| ||

Yena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kulesu dhammesu.|| ||

9. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

Pahīnā nu kho me pañca kāma-guṇā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Appahīnā kho me pañca kāma-guṇā’ ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ kāma-guṇānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Pahīnā kho me pañca kāma-guṇā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

10. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Pahīnā nu kho me pañca nīvaraṇā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Appahīnā kho me pañca nīvaraṇā’ ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ nivaraṇānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Pahīnā kho me pañca nīvaraṇā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

11. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Pariññātā nu kho me pañc’upādāna-k-khandhā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Apariññātā kho me pañc’upādāna-k-khandhā’ ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ upādāna-k-khandhānaṃ pariññāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu [296] pacc’avekkhamāno evaṃ jānāti:|| ||

‘Pariññātā kho me pañc’upādāna-k-khandhā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

12. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

Bhāvitā nu kho me cattāro sati-paṭṭhānā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Abhāvitā kho me cattāro sati-paṭṭhānā’ ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṃ sati-paṭṭhānānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhunā pacc’avekkhamāno evaṃ jānāti:|| ||

‘Bhavitā kho me cattāro sati-paṭṭhānā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

13. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Bhāvitā nu kho me cattāro samma-p-padhānā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Abhāvitā kho me cattāro samma-p-padhānā’ ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṃ samma-p-padhānānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Bhāvitā kho me cattāro samma-p-padhānā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

14. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Bhāvitā nu kho me cattāro iddhi-pādā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Abhāvitā kho me cattāro iddhi-pādā’ ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṃ iddhi-pādānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Bhāvitā kho me cattāro iddhi-pādā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

15. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Bhāvitā nu kho me pañc’indriyānī’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Abhāvitā kho me pañc’indriyānī’ ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ indriyānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Bhāvitā kho me pañc’indriyānī’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

16. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Bhāvitā nu kho me pañca balānī’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Abhāvitā kho me pañca balānī’ ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ balānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Bhāvitā kho me pañca balānī’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

17. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Bhāvitā nu kho me satta bojjh’aṅgā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Abhāvitā kho me satta bojjh’aṅgā’ ti.|| ||

Tena Sāriputta, bhikkhunā sattannaṃ bojjh’aṅgānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Bhāvitā kho me satta bojjh’aṅgā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesu.|| ||

18. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Bhāvito nu kho me Ariyo Aṭṭhaṅgiko Maggo’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Abhāvito kho me Ariyo Aṭṭhaṅgiko Maggo’ ti.|| ||

Tena Sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa Maggassa bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Bhāvito kho me ariyo aṭṭhaṅgiko [297] Maggo’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

19. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Bhāvitā nu kho me samatho ca vipassanā cā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Abhāvitā kho me samatho ca vipassanā cā’ ti.|| ||

Tena Sāriputta, bhikkhunā samatha-vipassanānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Bhāvitā kho me samatho ca vipassanā cā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

20. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Sacchikatā nu kho me vijjā ca vimutti cā’ ti?|| ||

Sace Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Asacchi-katā kho me vijjā ca vimutti cā’ ti.|| ||

Tena Sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchi-kiriyāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Sacchikatā kho me vijjā ca vimutti cā’ ti.|| ||

Tena Sāriputta, bhikkhunā ten’eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

21. Ye hi keci Sāriputta, atītam addhānaṃ samaṇā vā brāhmaṇā vā piṇḍa-pātaṃ parisodhesuṃ||
sabbe te evam eva pacc’avekkhitvā pacc’avekkhitvā piṇḍa-pātaṃ parisodhesuṃ.|| ||

Ye pi hi keci Sāriputta, anāgatam addhānaṃ samaṇā vā brāhmaṇā vā piṇḍa-pātaṃ parisodhessanti,||
sabbe te evam eva pacc’avekkhitvā pacc’avekkhitvā piṇḍa-pātaṃ parisodhessanti.|| ||

Ye pi hi keci Sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍa-pātaṃ parisodhenti,||
sabbe te evam eva pacc’avekkhitvā pacc’avekkhitvā piṇḍa-pātaṃ parisodhenti.|| ||

Tena hi vo Sāriputta, evaṃ sikkhitabbaṃ:|| ||

‘Paccavekkhitvā pacc’avekkhitvā piṇḍa-pātaṃ parisodhessāmā’ ti.|| ||

Evaṃ hi vo Sāriputta. Sikkhitabbanti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Piṇḍapāta-Pārisuddhi Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 15

Post Views: 585