MN 152: Indriya-Bhāvanā Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
§ III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 152

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[298]

[1][chlm][pts][than][ntbb][upal][olds] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Kajaṅgalāyaṃ viharati Mūkheluvane.|| ||

2. Atha kho Uttaro māṇavo Pārāsariyantevāsī yena Bhagavā, ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Uttaraṃ māṇavaṃ Pārāsariyantevāsiṃ Bhagavā etad avoca:|| ||

“Deseti Uttara, Pārāsariyo brāhmaṇo sāvakānaṃ indriya-bhāvanan” ti?|| ||

“Deseti bho Gotama, Pārāsariyo brāhmaṇo sāvakānaṃ indriya-bhāvanan” ti.|| ||

“Yathā kathaṃ pana Uttara, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriya-bhāvanan” ti?|| ||

“Idha bho Gotama,||
cakkhunā rūpaṃ na passati,||
sotena saddaṃ na suṇāti.|| ||

Evaṃ bho Gotama, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriya-bhāvanan” ti.|| ||

“Evaṃ sante kho Uttara,||
andho bhāvit’indriyo bhavissati,||
badhiro bhāvit’indriyo bhavissati||
yathā Pārāsariyassa brāhmaṇassa vacanaṃ.|| ||

Andho hi Uttara,||
cakkhunā rūpaṃ na passati||
badhiro sotena saddaṃ na suṇātī” ti.|| ||

Evaṃ vutte Uttaro māṇavo Pārāsariyantevāsī||
tuṇhī-bhūto||
maṅku-bhūto||
patta-k-khandho||
adho-mukho||
pajjhāyanto appaṭibhāno nisīdi.|| ||

3. Atha kho Bhagavā Uttaraṃ māṇavaṃ Pārāsariyantevāsiṃ||
tuṇhī-bhūtaṃ||
maṅku-bhūtaṃ||
patta-k-khandhaṃ||
adho-mukhaṃ||
pajjhāyan taṃ appaṭibhānaṃ viditvā||
āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Aññathā kho Ānanda,||
deseti Pārāsariyo brāhmaṇo||
sāvakānaṃ indriya-bhāvanaṃ,||
aññathā ca pan’Ānanda ariyassa vinaye||
anuttarā indriya-bhāvanā hotī” ti.|| ||

“Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā [299] ariyassa vinaye||
anuttaraṃ indriya-bhāvanaṃ deseyya,||
Bhagavato sutvā bhikkhū dhāressantī” ti.|| ||

“Tena h’Ānanda, suṇāhi||
sādhukaṃ mana-sikarohi||
bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

4. “Kathañ c’Ānanda, ariyassa vinaye||
anuttarā indriya-bhāvanā hoti?|| ||

Idh’Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

‘Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ,||
etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā’ ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda,||
cakkhumā puriso ummīletvā vā||
nimīleyya nimīletvā vā ummīleyya.|| ||

Evam eva kho Ānanda,||
yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkho saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā cakkhu-viññeyyesu rūpesu.|| ||

5. Puna ca paraṃ Ānanda,||
bhikkhuno sotena saddaṃ sutvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

‘Uppannaṃ kho me idaṃ manāpaṃ,||
uppannaṃ amanāpaṃ,||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā’ ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda,||
balavā puriso appakasiren’eva accharaṃ pahareyya.|| ||

Evam eva kho Ānanda,||
yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā sota-viññeyyesu saddesu.|| ||

6. Puna ca paraṃ Ānanda,||
bhikkhuno ghānena gandhaṃ ghāyitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

‘Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā’ ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi [300] Ānanda, īsakapoṇe,||
paduminīpatte udaka-phusitāni pavattanti,||
na saṇṭhahan ti.|| ||

Evam eva kho Ānanda,||
yassa kassaci evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā ghāna-viññeyyesu gandhesu.|| ||

7. Puna ca paraṃ Ānanda,||
bhikkhuno jivhāya rasaṃ sāyitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

‘Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā’ ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyuhitvā appakasirena vameyya.|| ||

Evam eva kho Ānanda,||
yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā jivhā-viññeyyesu rasesu.|| ||

8. Puna ca paraṃ Ānanda,||
bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

‘Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samuppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā’ ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda,||
balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya.|| ||

Evam eva kho Ānanda, yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda, ariyassa vinaye anuttarā indriya-bhāvanā kāya-viññeyyesu phoṭṭhabbesu.|| ||

9. Puna ca paraṃ Ānanda,||
bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So evaṃ pajānāti:|| ||

‘Uppannaṃ kho me idaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ.|| ||

Tañ ca kho saṅkhataṃ oḷārikaṃ paṭicca-samūppannaṃ.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ upekkhā’ ti.|| ||

Tassa taṃ uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Seyyathā pi Ānanda,||
balavā puriso divasasantatte ayokaṭāhe dve vā||
tīṇī vā udakaphusitāni nipāteyya.|| ||

Dandho Ānanda, udakaphusitānaṃ nipāto,||
atha kho naṃ khippam’eva parikkhayaṃ pariyādānaṃ gaccheyya.|| ||

Evam eva kho Ānanda,||
yassa kassaci||
evaṃ sīghaṃ||
evaṃ tuvaṭaṃ||
evaṃ appakasirena||
uppannaṃ manāpaṃ||
uppannaṃ amanāpaṃ||
uppannaṃ manāpāmanāpaṃ nirujjhati,||
upekkhā saṇṭhāti.|| ||

Ayaṃ vuccat-Ānanda, ariyassa vinaye anuttarā indriya-bhāvanā mano-viññeyyesu dhammesu.|| ||

Evaṃ kho Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā hoti.|| ||

 

§

 

10. Kathañ c’Ānanda, sekho hoti pāṭipado?|| ||

Idh’Ānanda, bhikkhuno cakkhunā rūpaṃ disvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Sotena [301] saddaṃ sutvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Ghānena gandhaṃ ghāyitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Jivhāya rasaṃ sāyitvā uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||

Manasā dhammaṃ viññāya||
uppajjati manāpaṃ,||
uppajjati amanāpaṃ,||
uppajjati manāpāmanāpaṃ.|| ||

So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jigucchati.|| ||

Evaṃ kho Ānanda, sekho hoti pāṭipado.|| ||

 

§

 

11. Kathañ c’Ānanda, ariyo hoti bhāvit’indriyo?|| ||

Idh’Ānanda, bhikkhuno cakkhunā rūpaṃ disvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

‘Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkule paṭikkula-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno’ ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

12. Puna ca paraṃ Ānanda,||
bhikkhuno sotena saddaṃ sutvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

‘Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkule paṭikkula-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno’ ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

13. Puna ca paraṃ Ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

‘Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkule paṭikkula-saññī vihareyyan’ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno’ ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

14. Puna ca paraṃ Ānanda, bhikkhuno jivhāya rasaṃ sāyitvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

‘Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkule paṭikkula-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

A-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno’ ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

15. Puna ca paraṃ Ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

‘Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

A-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkule paṭikkula-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tadūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno’ ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

16. Puna ca paraṃ Ānanda, bhikkhuno manasā dhammaṃ viññāya||
uppajjati manāpaṃ||
uppajjati amanāpaṃ||
uppajjati manāpāmanāpaṃ.|| ||

So sace ākaṅkhati:|| ||

‘Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkule paṭikkula-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan’ ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati:|| ||

‘Paṭikkūlaṃ ca a-p-paṭikkūlaṃ ca tad [302] ūbhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno’ ti.|| ||

Upekkhako tattha viharati sato sampajāno.|| ||

Evaṃ kho Ānanda, ariyo hoti bhāvit’indriyo.|| ||

 

§

 

17. Iti kho Ānanda, desitā mayā ariyassa vinaye anuttarā indriya-bhāvanā.|| ||

Desitā sekho paṭipado.|| ||

Desito ariyo bhāvit’indriyo.|| ||

18. Yaṃ kho Ānanda, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni Ānanda, rukkha-mūlāni, etāni suññ-ā-gārāni, jhāyathĀnanda, mā pamādattha.|| ||

Mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanī” ti.|| ||

Idam avoca Bhagavā,||
atta-mano āyasmā Ānando Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Indriya-bhāvanā Suttaṃ Dasamaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 17

Post Views: 639