Kinh Trường Bộ 10 Pali : Kinh Tu-bà (Subha sutta)

Dīgha Nikāya

Sutta 10

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[204]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānando Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme aciraparinibbute Bhagavati.|| ||

Tena kho pana samayena subho māṇavo Todeyya-putto Sāvatthiyaṃ paṭivasati kenacideva karaṇīyena.

2. Atha kho subho māṇavo Todeyya-putto aññataraṃ māṇavakaṃ āmantesi: ehi tvaṃ māṇavaka, yena samaṇo Ānando ten’upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena samaṇaṃ Ānandaṃ appabādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha “subho māṇavo tedeyyaputto bhavantaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī” ti.|| ||

Evaṃ ca vadehi “sādhu kira bhavaṃ Ānando yena subhassa māṇavassa Todeyya-puttassa nivesanaṃ ten’upasaṅkamatu anukampaṃ upādāyā” ti.

3. ‘Evaṃ bho’ti kho so māṇavako subhassa māṇavassa Todeyya-puttassa paṭi-s-sutvā yen’āyasmā Ānando ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so māṇavako āyasmantaṃ Ānandaṃ etad avoca: subho māṇavo Todeyya-putto bhavantaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||

Evaṃ ca vadeti “sādhu kira bhavaṃ Ānando yena subhassa māṇavassa Todeyya-puttassa [205] nivesanaṃ ten’upasaṅkamatu anukampaṃ upādāyā” ti.

4. Evaṃ vutte āysamā Ānando taṃ māṇavakaṃ etad avoca: akālo kho māṇavaka.|| ||

Atthi me ajja bhesajjamattā pītā.|| ||

App’eva nāma svepi upasaṅkameyyāma kālañca samayañ ca upādāyāti.|| ||

‘Evaṃ bho’ti kho so māṇavako āyasmato Ānandassa paṭi-s-sutvā uṭṭhāy āsanā yena subho māṇavo Todeyya-putto ten’upasaṅkami.|| ||

Upasaṅkamitvā subhaṃ māṇavaṃ Todeyya-puttaṃ etad avoca: “avocumha kho mayaṃ bhoto vacanena taṃ bhavantaṃ Ānandaṃ: subho māṇavo Todeyya-putto bhavantaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||

Evaṃ ca vadeti ‘sādhu kira bhavaṃ Ānando yena subhassa māṇavassa Todeyya-puttassa nivesanaṃ ten’upasaṅkamatu anukampaṃ upādāyā’ti.|| ||

Evaṃ vutte bho samaṇo Ānando maṃ etad avoca: ‘akālo kho māṇavaka.|| ||

Atthi me ajja bhesajjamattā pītā.|| ||

App’eva nāma svepi upasaṅkameyyāma kālañca samayañ ca upādāyā” ti.|| ||

“Ettāvatāpi kho bho katam eva etaṃ, yato so bho bhavaṃ Ānando okāsamakāsi svātanāyapi upasaṅkamanāyā” ti.

5. Atha kho āyasmā Ānando tassā rattiyā accayena pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya cetakena bhikkhunā pacchā-samaṇena yena subhassa māṇavassa Todeyya-puttassa nivesanaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho subho māṇavo Todeyya-putto yen’āyasmā Ānando ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.

6. Eka-m-antaṃ nisinno kho subho māṇavo Todeyya-putto āyasmantaṃ Ānandaṃ etad avoca: [206] “bhavaṃ hi Ānando tassa bhoto Gotamassa dīgha-rattaṃ upaṭṭhāko santikāvacaro samīpacārī.|| ||

Bhavaṃ etaṃ Ānando jāneyya yesaṃ so bhavaṃ Gotamo dhammānaṃ vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

Katame-sānaṃ kho bho Ānanda dhammānaṃ so bhavaṃ Gotamo vaṇṇa-vādī ahosi?|| ||

Kattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī” ti?

7. “Tiṇṇaṃ kho māṇava khandhānaṃ so Bhagavā vaṇṇa-vādī ahosi.|| ||

Ettha ca imaṃ janataṃ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

Katamesaṃ tiṇṇaṃ?|| ||

Ariyassa sīla-k-khandhassa ariyassa samādhi-k-khandhassa ariyassa paññā-k-khandhassa.|| ||

Imesaṃ kho māṇava tiṇṇaṃ khandhānaṃ so Bhagavā vaṇṇa-vādī ahosi.|| ||

Ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī” ti.

8. “Katamo pana so bho Ānanda ariyo sīla-k-khandho yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī” ti?

9. “Idha māṇava Tathāgato loke uppajjati|| arahaṃ,|| Sammā Sambuddho,|| vijjā-caraṇa-sampanno,|| Sugato,|| loka-vidū,|| anuttaro purisa-damma-sārathī,|| Satthā deva-manussānaṃ,|| Buddho,|| Bhagavā.|| ||

So imaṃ lokaṃ|| sa-devakaṃ|| sa-Mārakaṃ|| sa-brahmakaṃ|| sa-s-samaṇa-brāhmaṇiṃ pajaṃ|| sa-deva-manussaṃ|| sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti|| ādi kalyāṇaṃ|| majjhe kalyāṇaṃ|| pariyosāna-kalyāṇaṃ|| sātthaṃ savyañ janaṃ,|| kevala-paripuṇṇaṃ|| parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

10(29) Taṃ dhammaṃ suṇāti gahapati vā|| gahapati-putto vā|| aññatarasmiṃ vā|| kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

‘Sambādho gharāvāso rajo-patho,|| abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti.|| ||

11. So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,|| appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya,|| kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvarat-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt’aññū sati-sampajaññena samannāgato santuṭṭho.

12.(29) Kathañ ca māṇava bhikkhu sīla-sampanno hoti?|| ||

Idha bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,|| nihita-daṇḍo|| nihita-sattho|| lajjī dayā-panno,|| sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi’ssa hoti sīlasmiṃ.

13. Adinn’ādānaṃ pahāya|| adinn’ādānā paṭivirato hoti|| dinn’ādāyī dinna-pāṭikaṅkhī,|| athenena suci-bhūtena attanā virahati.|| ||

Idam pi’ssa hoti sīlasmi.|| ||

14. Abrahma-cariyaṃ pahāya|| brahma-cārī hoti|| ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

15. Musā-vādaṃ pahāya|| musā-vādā paṭivirato hoti|| sacca-vādī|| sacca-sandho|| theto paccayiko avisaṃvādako lokassa.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Pisuṇa-vācaṃ pahāya|| pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṃ bhedāya,|| amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā|| sandhātā sahitānaṃ vā anuppadātā|| samagg’ārāmo|| samagga-rato|| samagga-nandī|| samagga-karaṇiṃ|| vācaṃ bhāsitā.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

17. Pharusā-vācaṃ pahāya|| pharusāya vācāya paṭivirato hoti|| yā sā vācā neḷā|| kaṇṇa-sukhā|| pemanīyā|| hadayaṃ-gamā|| porī|| bahu-jana-kantā|| bahujāna-manāpā,|| tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

18. Sampha-p-palāpaṃ pahāya|| sampha-p-palāpā paṭivirato hoti|| kāla-vādī|| bhūta-vādī|| attha-vādī|| dhamma-vādī|| vinaya-vādī,|| nidhāna-vatiṃ vācaṃ bhāsitā|| kālena sāpadesaṃ pariyanta-vatiṃ attha-sañhitaṃ.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

19.(30) Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhatatiko hoti ratt’ūparato,|| virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

§

20(31) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Mūla-bījaṃ,|| khandha-bījaṃ,|| phalu-bījaṃ,|| agga-bījaṃ,|| bija-bījam eva pañcamaṃ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

21 (32) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Anna-sannidhiṃ,|| pāna-sannidhiṃ,|| vattha-sannidhiṃ,|| yāna-sannidhiṃ,|| sayana-sannidhiṃ,|| gandha-sannidhiṃ,|| āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlassamiṃ.|| ||

22(33) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visuka-dassanaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Naccaṃ,|| gītaṃ,|| vāditaṃ,|| pekkhaṃ,|| akkhātaṃ,|| pāṇissaraṃ,|| vetālaṃ,|| kumbha-thūnaṃ,|| Sobha-nagarakaṃ,|| caṇḍālaṃ,|| vaṃsaṃ,|| dhopanaṃ,|| hatthi-yuddhaṃ,|| assa-yuddhaṃ,|| mahisa-yuddhaṃ,|| usabha-yuddhaṃ,|| aja-yuddhaṃ,|| meṇḍaka-yuddhaṃ,|| kukkuṭa-yuddhaṃ,|| vaṭṭaka-yuddhaṃ,|| daṇḍa-yuddhaṃ,|| muṭṭhi-yuddhaṃ,|| nibbuddhaṃ|| uyyodhikaṃ|| balaggaṃ|| senā-byūhaṃ|| aṇīka-dassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

23(34) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūta-p-pamāda-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Aṭṭha-padaṃ,|| dasa-padaṃ,|| ākāsaṃ,|| parihāra-pathaṃ,|| sannikaṃ,|| khalikaṃ,|| ghaṭikaṃ,|| salāka-hatthaṃ,|| akkhaṃ,|| paṅgacīraṃ,|| vaṅkakaṃ,|| mokkha-cikaṃ,|| ciṅgulikaṃ,|| pattāḷhakaṃ,|| rathakaṃ,|| dhanukaṃ,|| akkharikaṃ,|| manesikaṃ,|| yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān’ānuyogā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

24(35) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Āsandiṃ,|| pallaṅkaṃ,|| gonakaṃ,|| cittakaṃ,|| paṭikaṃ,|| paṭalikaṃ,|| tūlikaṃ,|| vikatikaṃ,|| udda-lomiṃ,|| ekanta-lomiṃ,|| kaṭṭhissaṃ,|| koseyyaṃ,|| kuttakaṃ,|| hatth’attharaṃ,|| ass’attharaṃ,|| rath’attharaṃ,|| ajina-p-paveṇiṃ,|| kādali-miga-pavara-pacc’attharaṇaṃ,|| sa-uttara-c-chadaṃ,|| ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

25(36) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Ucchādanaṃ,|| parimaddanaṃ,|| nahāpanaṃ,|| sambāhanaṃ,|| ādāsaṃ,|| añjanaṃ,|| mālā-vilepanaṃ,|| mukkha-cuṇṇakaṃ,|| mukhale-panaṃ,|| hattha-bandhaṃ,|| sikhā-bandhaṃ,|| daṇḍakaṃ,|| nāḷikaṃ,|| khaggaṃ,|| chattaṃ,|| citrūpāhanaṃ,|| uṇahīsaṃ,|| maṇiṃ,|| vāla-vījaniṃ,|| odātāni,|| vatthāni,|| dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān’ānuyogā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

26(37) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Rāja-kathaṃ,|| cora-kathaṃ,|| mahāmatta-kathaṃ,|| senā-kathaṃ,|| bhaya-kathaṃ,|| yuddha-kathaṃ,|| anna-kathaṃ,|| pāna-kathaṃ,|| vattha-kathaṃ,|| sayana-kathaṃ,|| mālā-kathaṃ,|| gandha-kathaṃ,|| ñāti-kathaṃ,|| yāna-kathaṃ,|| gāma-kathaṃ,|| nigama-kathaṃ,|| nagara-kathaṃ,|| jana-pada-kathaṃ,|| itthi-kathaṃ,|| purisa-kathaṃ,|| kumāra-kathaṃ,|| kumāri-kathaṃ,|| sūra-kathaṃ,|| visikhā-kathaṃ,|| kumbha-ṭ-ṭhāna-kathaṃ,|| pubba-peta-kathaṃ,|| nānatta-kathaṃ,|| lok’akkhāyikaṃ,|| samudda-khāyikaṃ,|| iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

27(38) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

‘Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno|| — Sahitaṃ me, asahitaṃ te —|| pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Aviciṇṇan te viparāvattaṃ —|| āropito te vādo.|| ||

Niggahīto tvam asi —|| cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī’ ti.|| ||

Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

28(39) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Raññaṃ,|| rāja-mahāmattāṇaṃ,|| khattiyānaṃ,|| brāhmaṇānaṃ,|| gahapatikānaṃ,|| kumārānaṃ:|| ||

‘Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṃ hara.|| ||

Amutra idaṃ āharā’ ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

29(40) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti|| lapakā ca|| nemittikā ca|| nippesikā ca|| lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

§

30(41) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti,|| seyyath’īdaṃ:|| ||

Aṅgaṃ,|| nimittaṃ,|| uppātaṃ,|| supiṇaṃ,|| lakkhaṇaṃ,|| mūsika-c-chinnaṃ,|| aggi-homaṃ,|| dabbi-homaṃ,|| thusa-homaṃ,|| kaṇa-homaṃ,|| taṇḍula-homaṃ,|| sappi-homaṃ,|| tela-homaṃ,|| mukha-homaṃ,|| lohita-homaṃ,|| aṅga-vijjā,|| vatthu-vijjā,|| khatta-vijjā,|| siva-vijjā,|| bhūta-vijjā,|| bhuri-vijjā,|| ahi-vijjā,|| visa-vijjā,|| vicchika-vijjā,|| mūsika-vijjā,|| sakuṇa-vijjā,|| vāyasa-vijjā,|| pakkajjhānaṃ,|| sara-parittānaṃ,|| miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

31(42) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,|| seyyath’īdaṃ:|| ||

Maṇi-lakkhaṇaṃ,|| daṇḍa-lakkhaṇaṃ,|| vattha-lakkhaṇaṃ,|| asi-lakkhaṇaṃ,|| usu-lakkhaṇaṃ,|| dhanu-lakkhaṇaṃ,|| āyudha-lakkhaṇaṃ,|| itthi-lakkhaṇaṃ,|| purisa-lakkhaṇaṃ,|| kumāra-lakkhaṇaṃ,|| kumāri-lakkhaṇaṃ,|| dāsa-lakkhaṇaṃ,|| dāsi-lakkhaṇaṃ,|| hatthi-lakkhaṇaṃ,|| assa-lakkhaṇaṃ,|| mahisa-lakkhaṇaṃ,|| usabha-lakkhaṇaṃ,|| go-lakkhaṇaṃ,|| aja-lakkhaṇaṃ,|| meṇḍa-lakkhaṇaṃ,|| kukkuṭa-lakkhaṇaṃ,|| vaṭṭaka-lakkhaṇaṃ,|| godhā-lakkhaṇaṃ,|| kaṇṇikā-lakkhaṇaṃ,|| kacchapa-lakkhaṇaṃ,|| miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

32(43) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti,|| seyyath’īdaṃ:|| ||

Raññaṃ niyyānaṃ bhavissati.|| ||

Raññaṃ aniyyānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ jayo bhavissati.|| ||

Bāhirānaṃ raññaṃ parājayo bhavissati.|| ||

Bāhirānaṃ raññaṃ jayo bhavissati.|| ||

Abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

33(44) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti|| seyyath’īdaṃ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ|| uggamanaṃ|| ogamanaṃ|| saṅkilesaṃ|| vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-g-gāho bhavissati.|| ||

Evaṃ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.’|| ||

Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

34(45) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti —|| seyyath’īdaṃ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,|| subhikkhaṃ bhavissati.|| ||

Du-b-bhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā,|| gaṇanā,|| saṅkhānaṃ,|| kāveyyaṃ,|| lokāyataṃ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

35(46) Yathā pana pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti —|| seyyath’īdaṃ:|| ||

Āvāhanaṃ,|| vivāhanaṃ,|| saṃvadanaṃ,|| vivadanaṃ,|| saṅkiraṇaṃ,|| vikiraṇaṃ,|| subhaga-karaṇaṃ,|| dubbhaga-karaṇaṃ,|| viruddha-gabbha-karaṇaṃ,|| jivhā-nittha-d-danaṃ,|| hanu-saṃhananaṃ,|| hatth-ā-bhijappanaṃ,|| kaṇṇa-jappanaṃ,|| ādāsa-pañhaṃ,|| kumāri-pañhaṃ,|| deva-pañhaṃ,|| ādicc’upaṭṭhānaṃ,|| mahat’upaṭṭhānaṃ,|| abbhujjalanaṃ,|| Sir’avhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

36(47) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti —|| seyyath’īdaṃ:|| ||

Santi-kammaṃ,|| paṇidhi-kammaṃ,|| bhūta-kammaṃ,|| bhūri-kammaṃ,|| vassa-kammaṃ,|| vossa-kammaṃ,|| vatthu-kammaṃ,|| vatthu-parikiraṇaṃ,|| ācamanaṃ,|| nahāpanaṃ,|| juhanaṃ,|| vamanaṃ,|| virecanaṃ,|| uddha-virecanaṃ,|| adho-virecanaṃ,|| sīsa-virecanaṃ,|| kaṇṇa-telaṃ,|| netta-tappanaṃ,|| natthu-kammaṃ,|| añjanaṃ,|| paccañjanaṃ,|| sālākiyaṃ,|| salla-kattikaṃ,|| dāraka-tikicchā mūla-bhesajjānaṃ,|| anuppadānaṃ,|| osadhīnaṃ,|| paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

37(48) Sa kho so āvuso bhikkhu|| evaṃ sīla-sampanno|| na kuto ci bhayaṃ samanupassati|| yad idaṃ sīla-saṃvaratto.|| ||

Seyyathā pi āvuso khattiyo muddhā-vasitto nihata-paccāmitto|| na kuto ci bhayaṃ samanupassati|| yad idaṃ pacca-t-thikato.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho māṇava bhikkhu sīla-sampanno hoti.

38. Ayaṃ kho so māṇava ariyo sīlak-khandho yassa so Bhagavā vaṇṇa-vādī ahosi yatha ca imaṃ janataṃ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

Athi cevetha uttariṃ karaṇiyanti.”

39. “Acchariyaṃ bho Ānanda, abbhrutaṃ bho Ānanda, sopāyaṃ bho Ānanda ariyo sīlak-khandho paripuṇṇo no aparipuṇṇo.|| ||

Evam paripuṇṇañ c’āhamho Ānanda ariyaṃ [207] sīlakkhadhaṃ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi.|| ||

Evam paripuṇṇañ ca bho Ānanda ariyaṃ sīlakkhadhaṃ ito bahiddhā aññe samaṇa-brāhmaṇā attani samanupasseyyuṃ, te tāvataken’eva atta-manā assu ‘alamettā-vatā katamettā-vatā, anuppatto no sāmaññatho, nathi no kiñci uttariṃ karaṇiyan’ ti.|| ||

Atha ca pana bhavaṃ ānado evam āha: athi cevetha uttariṃ karaṇīyan” ti.

40. “Katamo pana so bho Ānanda ariyo samādhik-khandho yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi yatha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī” ti?

41(49) Kathañ ca māṇava bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha āvuso bhikkhu cakkhunā rūpaṃ disvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ|| abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati cakkhu’ndriyaṃ|| cakkhu’ndriye saṃvaratṃ āpajjati.|| ||

Sotena saddaṃ sutvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati cakkhu’ndriyaṃ|| cakkhu’ndriye saṃvaratṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ ghān’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati ghān’indriyaṃ|| ghān’indriye saṃvaratṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ jivh’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati jivh’indriyaṃ|| jivh’indriya saṃvaratṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ kāy’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati kāy’indriyaṃ|| kāy’indriye saṃvaratṃ āpajjati.|| ||

Manasā dhammaṃ viññāya|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ man’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati man’indriyaṃ|| man’indriye saṃvaratṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ avyāseka-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho āvuso bhikkhu indriyesu gutta-dvāro hoti.|| ||

§

42(50) Kathañ ca māṇava bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha āvuso bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Alokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho āvuso bhikkhu sati-sampajaññena samannāgato hoti.|| ||

§

43(51) Kathañ ca āvuso bhikkhu santuṭṭho hoti?|| ||

Idha mahā-rāja bhikkhu santuṭṭho hoti|| kāya-parihāriyena cīvarena|| kucchi-parihāriyena piṇḍa-pātena,|| so yena yen’eva pakkamati samādāy’eva pakkamati.|| ||

Seyyathā pi āvuso pakkhī sakuṇo|| yena yen’eva ḍeti sa-patta-bhāro va ḍeti,|| evam eva kho āvuso bhikkhu santuṭṭho hoti|| kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,|| so yena yen’eva pakkamati samādāyeva pakkamati.|| ||

Evaṃ kho āvuso bhikkhu santuṭṭho hoti.|| ||

§

44(52) So iminā ca ariyena sīla-k-khandhena samannāgato,|| iminā ca ariyena indriya-saṃvarena samannāgato,|| iminā ca ariyena sati-sampajaññena samannāgato,|| imāya ca ariyāya santuṭṭhiyā samannāgato,|| vivittaṃ sen’āsanaṃ bhajati,|| araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

45(53) So abhijjhaṃ loke pahāya|| vigat-ā-bhijjhena cetasā viharati,|| abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya|| avyāpanna-citto viharati,|| sabba-pāṇa-bhūta-hitānukampi,|| vyāpāda-padosā cittaṃ parisodheti.|| ||

Thina-middhaṃ pahāya|| vigata-thina-middho viharati,|| āloka-saññī sato sampajāno,|| thina-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati,|| ajjhattaṃ vūpasanna-citto,|| uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya|| tiṇṇa-vici-kiccho viharati,|| akathaṃ-kathī kusalesu dhammesu,|| vicikicchāya cittaṃ parisodheti.|| ||

46(54) Seyyathā pi māṇava puriso iṇaṃ ādāya kammante payojeyya,|| tassa te kammantā samijjheyyuṃ,|| so yāni ca porāṇāni iṇa-mūlāni|| tāni ca vyantī-kareyya,|| siyā c’assa uttariṃ avasiṭṭhaṃ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

Tassa me te kammantā samijjhiṃsu.|| ||

So’haṃ yāni ca poraṇāni iṇa-mūlāni|| tāni ca vyanti akāsiṃ,|| atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā” ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,|| adhigacche somanassaṃ.|| ||

47(55) Seyyathā pi māṇava puriso ābādhiko assa dukkhito bāḷha-gilāno,|| bhattaṃ c’assa na c-chādeyya,|| na c’assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,|| bhattañ c’assa chādeyya,|| siyā c’assa kāye balamattā.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno,|| bhattaṃ ca me na c-chādesi,|| na ca me āsi kāye balamattā.|| ||

So’mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca kāye balamattā” ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,|| adhigacche somanassaṃ.|| ||

48(56) Seyyathā pi māṇava puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,|| na c’assa kiñ ci bhogānaṃ vayo.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ,|| so’mhi etarahi tamhā bandhanā mutto sotthinā avyayena,|| n’atthi ca me kiñ ci bhogānaṃ vayo” ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,|| adhigacche somanassaṃ.|| ||

49(57) Seyyathā pi māṇava puriso dāso assa anatta-dhīno parādhīno|| na yena kāmaṅ gamo.|| ||

So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso|| yena kāmaṅ gamo.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno|| na yena kāmaṅ gamo,|| so’mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso|| yena kāmaṅ gamo” ti.|| ||

So tato-nidānaṃ labhetha pāmojjaṃ,|| adhigacche somanassaṃ.|| ||

50(59) Seyyathā pi māṇava puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya,|| sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So’mhi etarahi taṃ kantāraṃ nitthiṇṇo,|| sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan” ti.|| ||

So tato-nidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ.|| ||

51(60) Evam eva kho āvuso bhikkhu,|| yathā iṇaṃ,|| yathā rogaṃ,|| yathā bandhanāgāraṃ,|| yathā dāsavyaṃ,|| yathā kantāraddhāna-maggaṃ,|| ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi māṇava ānaṇyaṃ,|| yathā ārogyaṃ,|| yathā bandhanā mokkhaṃ,|| yathā bhujissaṃ|| yathā khemanta-bhūmiṃ|| evam eva kho āvuso bhikkhu|| ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

52(61) Tass’ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati,|| pamuditassa pīti jāyati,|| pīti-manassa kāyo passambhati,|| pa-s-saddha-kāyo sukhaṃ vedeti,|| sukhino cittaṃ samādhiyati.|| ||

§

53. So vivicc’eva kāmehi|| vivicca akusalehi kammehi|| sa-vitakkaṃ sa-vicāraṃ|| viveka-jaṃ pīti-sukhaṃ|| paṭhama-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati,|| nāssa kiñci sabbā-vato kāyassa viveka-jena|| pīti-sukhena apphutaṃ hoti.|| ||

54. Seyyathā pi māṇava dakkho nahāpako vā|| nahāpakantevāsī vā|| kaṃsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya,|| sā’ssa nahānīya-piṇḍi|| sinehānugatā|| sineha-paretā|| santara-bāhirā phuṭā sinehena|| na ca paggharaṇīi; evam eva kho āvuso bhikkhu imam eva kāyaṃ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

N’āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

55. Yampi māṇava bhikkhu vivicc’eva kāmehi|| vivicca akusalehi kammehi|| sa-vitakkaṃ sa-vicāraṃ|| viveka-jaṃ pīti-sukhaṃ|| paṭhama-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati,|| nāssa kiñci sabbā-vato kāyassa viveka-jena|| pīti-sukhena apphutaṃ hoti.|| ||

Idam pi’ssa hoti samādhismiṃ.

56. Puna ca paraṃ māṇava bhikkhu vitakka-vicārānaṃ vūpasamā|| ajjhattaṃ sampasādanaṃ|| cetaso ekodi-bhāvaṃ|| avitakkaṃ avicāraṃ|| samādhi-jaṃ pīti-sukhaṃ|| dutiya-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ samādhi-jaṃ pīti-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati,|| nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphutaṃ hoti.|| ||

57. Seyyathā pi māṇava udaka-rahado ubbhidodako,|| tassa nev’assa puratthimāya disāya udakassa āya-mukhaṃ,|| na dakkhiṇāya disāya udakassa āya-mukhaṃ,|| na pacchi-māya disāya udakassa āya-mukhaṃ,|| na uttarāya disāya udakassa āya-mukhaṃ,|| devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,|| atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,|| nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṃ assa-

58. Yampi māṇava bhikkhu vitakka-vicārānaṃ vūpasamā|| ajjhattaṃ sampasādanaṃ|| cetaso ekodi-bhāvaṃ|| avitakkaṃ avicāraṃ|| samādhi-jaṃ pīti-sukhaṃ|| dutiya-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ samādhi-jaṃ pīti-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati,|| nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphutaṃ hoti.|| ||

[208] Idam pi’ssa hoti samādhismiṃ.

59. Puna ca paraṃ māṇava bhikkhu pītiyā ca virāgā|| upekkhako ca viharati|| sato sampajāno|| sukhañ ca kāyena paṭisaṃvedeti|| yaṃ taṃ ariyā ācikkhanti:|| ||

‘Upekkhako satimā sukha-vihārī’ ti||

tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati,|| nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

60. Seyyathā pi māṇava|| uppaliniyaṃ vā|| paduminiyaṃ vā|| puṇḍarīkiniyaṃ vā|| appekaccāni uppalāni vā|| padumāni vā|| puṇḍarīkāni vā|| udake jātāni|| udake saṃvyūḷhāni|| udakānuggatāni|| anto-nimuggā-posīni tāni|| yāva caggā|| yāva ca mūlā|| sītena vārinā abhisannāni,|| parisannāni,|| paripūrāni,|| paripphuṭāni|| nāssā kiñci sabbā-vataṃ|| uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā|| sītena vārinā apphuṭaṃ assa.

Evam eva kho āvuso bhikkhu imam eva kāyaṃ nippītikena sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati|| nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.

61. Yampi māṇava bhikkhu pītiyā ca virāgā|| upekkhako ca viharati|| sato sampajāno|| sukhañ ca kāyena paṭisaṃvedeti|| yaṃ taṃ ariyā ācikkhanti:|| ||

‘Upekkhako satimā sukha-vihārī’ ti||

tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati,|| nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

Idam pi’ssa hoti samādhismiṃ.

62. Puna ca paraṃ māṇava bhikkhu|| sukhassa ca pahānā|| dukkhassa ca pahānā|| pubb’eva somanassa-domanassānaṃ attha-gamā|| adukkha-m-asukhaṃ|| upekkhā-sati-pārisuddhiṃ|| catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati,|| nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,|| nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa.|| ||

Evam eva kho māṇava bhikkhu imam’eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,|| nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

63. Yampi māṇava bhikkhu|| sukhassa ca pahānā|| dukkhassa ca pahānā|| pubb’eva somanassa-domanassānaṃ attha-gamā|| adukkha-m-asukhaṃ|| upekkhā-sati-pārisuddhiṃ|| catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati,|| nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

Idam pi’ssa hoti samādhismiṃ.|| ||

Ayaṃ kho so māṇava ariyo samādhi-k-khandho yassa so Bhagavā vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

Atthi cevettha uttariṃ karaṇīyanti.

64. “Acchariyaṃ bho Ānanda.|| ||

So c’āyaṃ bho Ānanda ariyo samādhi-k-khandho paripuṇeṇā no aparipuṇṇo.|| ||

Evaṃ paripuṇṇañc’āhaṃ bho Ānanda ariyaṃ samādhi-k-khandhaṃ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi.|| ||

Evaṃ paripuṇṇañ ca bho Ānanda ariyaṃ samādhi-k-khandhaṃ ito bahiddhā aññe samaṇa-brāhmaṇā attani samanupasseyyuṃ, te tāvataken’eva atta-manā assu alamettā-vatā, katamettā-vatā, anuppatto no sāmaññattho, n’atthi no kiñci uttariṃ karaṇīyanti.

65. Atha ca pana bhavaṃ Ānando evam āha: atthi cevettha uttariṃ karaṇiyanti.|| ||

Katamo pana so bho Ānanda ariyo pañña-k-khandho,|| yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī” ti?

§

66. “Puna ca paraṃ māṇava bhikkhu so evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte|| ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti:|| ||

“Ayaṃ kho me kāyo|| rūpī|| cātum-mahā-bhūtiko|| mātā-pettika-sambhavo|| odana-kummāsūpacayo|| anicc-ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ|| ettha sitaṃ|| ettha paṭibaddhan” ti.|| ||

67. Seyyathā pi māṇava maṇi veḷūriyo subho jātimā aṭṭhaṃso suparikamma-kato,|| accho vi-p-pasanno anāvilo sabbākāra-sampanno,|| tatra suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā.|| ||

Tam eva cakkhumā puriso hatthe karitvā pacc’avekkheyya:|| ||

“Ayaṃ kho maṇi veḷūriyo subho jātimā aṭṭhaṃso suparikamma-kato,|| accho vi-p-pasanno anāvilo sabbākāra-sampanno,|| tatr’idaṃ suttaṃ āvutaṃ nīlaṃ vā,|| pītaṃ vā,|| lohitaṃ vā,|| odātaṃ vā,|| paṇḍu-suttaṃ vā” ti.|| ||

Evam eva kho māṇava bhikkhu|| evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte [209] kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti:|| ||

“Ayaṃ kho me kāyo|| rūpī|| cātum-mahā-bhūtiko|| mātā-pettika-sambhavo|| odana-kummāsūpacayo|| anicc-ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan” ti.|| ||

Idaṃ pi’ssa hoti paññāya.

69. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ mano-mayaṃ sabbaṅga-paccaṅgiṃ ahīnindriyaṃ.

70. Seyyathā pi māṇava puriso muñjamhā isikaṃ pabbāheyya.|| ||

Tassa evam assa:|| ||

“Ayaṃ muñjo|| ayaṃ isikā,|| añño muñjo|| aññā isikā,|| muñjamhā tv’eva isikā pavāḷhā” ti.|| ||

Seyyathā pi vā pana māṇava puriso asi kosiyā pavāheyya.|| ||

Tassa evam assa:|| ||

“Ayaṃ asi|| ayaṃ kosi,|| añño asi|| aññā kosi,|| kosiyā tv’eva asi pabbāḷho” ti.|| ||

Seyyathā pi vā pana mahā-rāja puriso ahiṃ karaṇḍā uddhareyya.|| ||

Tassa evam assa:|| ||

“Ayaṃ ahi|| ayaṃ karaṇḍo,|| añño ahi|| añño karaṇḍo,|| karaṇḍā tv’eva ahi ubbhato” ti.|| ||

Evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudrabhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā|| aññaṃ kāyaṃ|| abhinimmināti rūpiṃ mano-mayaṃ sabbaṅga-paccaṅgiṃ ahīnindriyaṃ.|| ||

71. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ mano-mayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ.|| ||

Idam pi’ssa hoti paññāya.

72. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhoti:|| ||

Eko pi hutvā bahudhā hoti,|| bahudhā pi hutvā eko hoti,|| āvībhāvaṃ tiro-bhāvaṃ,|| tiro-kuḍḍaṃ,|| tiro-pākāraṃ,|| tiro-pabbataṃ asajja-māno gacchati,|| seyyathā pi ākāse,|| paṭhaviyā pi ummujja-nimujjaṃ karoti,|| seyyathā pi udake,|| udake pi abhijja-māne gacchati,|| seyyathā pi paṭhaviyaṃ,|| ākāse pi pallaṅkena kamati,|| seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike,|| evaṃ mah-ā-nubhāve pāṇinā parāma-sati parimajjati,|| yāva brahma-lokā pi kāyena va saṃvatteti.|| ||

73. Seyyathā pi māṇava dakkho kumbha-kāro vā|| kumbha-kārantevāsī vā|| suparikamma-katāya mattikāya|| yaṃ yad eva bhājana-vikatiṃ ākaṅkheyya|| taṃ tad eva kareyya abhinipphādeyya.

74. Seyyathā pi vā pana māṇava dakkho danta-kāro vā|| danta-kārantevāsī vā|| suparikamma-katasmiṃ dantasmiṃ|| yaṃ yad eva danta-vikatiṃ ākaṅkheyya|| taṃ tad eva kareyya abhinipphādeyya.

75. Seyyathā pi vā pana māṇava dakkho suvaṇṇa-kāro vā|| suvaṇṇa-kārantevāsī vā|| supari-kamma-katasmiṃ suvaṇṇasmiṃ|| yaṃ yad eva suvaṇṇa-vikatiṃ ākaṅkheyya|| taṃ tad eva kareyya abhinipphādeyya.

76. Evaṃ eva kho māṇava|| bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhoti:|| ||

Eko pi hutvā bahudhā hoti|| bahudhā pi hutvā eko hoti.|| ||

Āvī-bhāvaṃ|| tiro-bhāvaṃ|| tiro-kuḍḍaṃ|| tiro-pākāraṃ|| tiro-pabbataṃ|| asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja-nimujjaṃ karoti|| seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati|| seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati,|| seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike|| evaṃ mah-ā-nubhāve|| pāṇinā parāma-sati parimajjati,|| yāva Brahmalokā pi kāyena va saṃvatteti.|| ||

77. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhoti:|| ||

Eko pi hutvā bahudhā hoti|| bahudhā pi hutvā eko hoti.|| ||

Āvī-bhāvaṃ|| tiro-bhāvaṃ|| tiro-kuḍḍaṃ|| tiro-pākāraṃ|| tiro-pabbataṃ|| asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja-nimujjaṃ karoti|| seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati|| seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati,|| seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike|| evaṃ mah-ā-nubhāve|| pāṇinā parāma-sati parimajjati,|| yāva Brahmalokā pi kāyena va saṃvatteti.|| ||

Idam pi’ssa hoti paññāya.

78. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,|| dibbe ca mānuse ca,|| ye dūre santike ca.

79. Seyyathā pi māṇava puriso addhāna-Magga-paṭipanno so suṇeyya bheri-saddam pi|| mudiṅga-saddam pi|| saṅkha-paṇava-deṇḍima-saddam pi.|| ||

Tassa evam assa:|| ||

Bheri-saddo iti pi,|| mudiṅga-saddo iti pi,|| saṅkha-paṇava-deṇḍima-saddo iti pi.|| ||

Evam eva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,|| dibbe ca mānuse ca ye dūre santike ca.

80. Evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā vittaṃ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,|| dibbe ca mānuse ca|| ye dūre santike ca.

Idam pi’ssa hoti paññāya.

81. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti:|| ||

Sa-rāgaṃ vā cittaṃ ‘sa-rāgaṃ cittan’ ti pajānāti,|| Vīta-rāgaṃ vā cittaṃ ‘vīta-rāgaṃ cittan’ ti pajānāti,|| [80] sa-dosaṃ vā cittaṃ ‘sa-dosaṃ cittatan’ ti pajānāti,|| Vīta-dosaṃ vā cittaṃ ‘vīta-dosaṃ cittan’ ti pajānāti,|| Sa-mohaṃ vā cittaṃ ‘sa-mohaṃ cittan’ ti pajānāti,|| Vīta-mohaṃ vā cittaṃ ‘vīta-mohaṃ cittan’ ti pajānāti,|| Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ ti pajānāti,|| Vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ ti pajānāti,|| Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ ti pajānāti,|| Amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ ti pajānāti,|| Sa-uttaraṃ vā cittaṃ ‘sa-uttaraṃ cittan’ ti pajānāti,|| Anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ ti pajānāti,|| Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ ti pajānāti,|| Asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ ti pajānāti,|| Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ ti pajānāti,|| Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ ti pajānāti.|| ||

82. Seyyathā pi māṇava itthi vā,|| puriso vā,|| daharo vā,|| yuvā maṇḍan-jātiko ādāse vā,|| parisuddhe pariyodāte acche vā,|| udaka-patte sakaṃ mukha-nimittaṃ pacc’avekkha-māno sakaṇikaṃ vā sakaṇikan ti jāneyya,|| akaṇikaṃ vā akaṇikanti jāneyya-

Evam eva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-pariya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti:|| ||

Sa-rāgaṃ vā cittaṃ ‘sa-rāgaṃ cittan’ ti pajānāti,|| Vīta-rāgaṃ vā cittaṃ ‘vīta-rāgaṃ cittan’ ti pajānāti,|| sa-dosaṃ vā cittaṃ ‘sa-dosaṃ cittatan’ ti pajānāti,|| Vīta-dosaṃ vā cittaṃ ‘vīta-dosaṃ cittan’ ti pajānāti,|| Sa-mohaṃ vā cittaṃ ‘sa-mohaṃ cittan’ ti pajānāti,|| Vīta-mohaṃ vā cittaṃ ‘vīta-mohaṃ cittan’ ti pajānāti,|| Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ ti pajānāti,|| Vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ ti pajānāti,|| Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ ti pajānāti,|| Amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ ti pajānāti,|| Sa-uttaraṃ vā cittaṃ ‘sa-uttaraṃ cittan’ ti pajānāti,|| Anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ ti pajānāti,|| Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ ti pajānāti,|| Asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ ti pajānāti,|| Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ ti pajānāti,|| Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ ti pajānāti.|| ||

83. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti:|| ||

Sa-rāgaṃ vā cittaṃ ‘sa-rāgaṃ cittan’ ti pajānāti,|| Vīta-rāgaṃ vā cittaṃ ‘vīta-rāgaṃ cittan’ ti pajānāti,|| sa-dosaṃ vā cittaṃ ‘sa-dosaṃ cittatan’ ti pajānāti,|| Vīta-dosaṃ vā cittaṃ ‘vīta-dosaṃ cittan’ ti pajānāti,|| Sa-mohaṃ vā cittaṃ ‘sa-mohaṃ cittan’ ti pajānāti,|| Vīta-mohaṃ vā cittaṃ ‘vīta-mohaṃ cittan’ ti pajānāti,|| Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ ti pajānāti,|| Vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ ti pajānāti,|| Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ ti pajānāti,|| Amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ ti pajānāti,|| Sa-uttaraṃ vā cittaṃ ‘sa-uttaraṃ cittan’ ti pajānāti,|| Anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ ti pajānāti,|| Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ ti pajānāti,|| Asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ ti pajānāti,|| Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ ti pajānāti,|| Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ ti pajānāti.|| ||

Idam pi’ssa hoti paññāya.

84. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath’īdaṃ:|| ||

Ekam pi jātiṃ,|| dve pi jātiyo,|| tisso pi jātiyo,|| catasso pi jātiyo,|| pañca pi jātiyo,|| dasa pi jātiyo,|| vīsam pi jātiyo,|| tīsaṃm pi jātiyo,|| cattārīsam pi jātiyo,|| paññāsam pi jātiyo,|| jāti-satam pi,|| jāti-sahassam pi,|| jāti-sata-sahassam pi,|| aneke pi,|| saṃvaṭṭa-kappe aneke pi,|| vivaṭṭa-kappe aneke pi,|| saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ evaṃ-nāmo,|| evaṃ-gotto,|| evaṃ-vaṇṇo,|| evam-āhāro,|| evaṃ sukha-dukkha-paṭisaṃvedī,|| evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo,|| evaṃ-gotto,|| evaṃ-vaṇṇo,|| evam-āhāro,|| evaṃ-sukha-dukkha-paṭisaṃvedī,|| evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno” ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

85. Seyyathā pi māṇava puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya,|| tamhā pi gāmā aññaṃ gāmaṃ gaccheyya,|| tamhā pi gāmā sakaṃ yeva gāmaṃ paccāgaccheyya.|| ||

Tassa evam assa:|| ||

Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ,|| tatra evaṃ aṭṭhāsiṃ,|| evaṃ nisīdiṃ,|| evaṃ abhāsiṃ,|| evaṃ tuṇhī ahosi.|| ||

So’mpi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato’ti.|| ||

Evam eva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath’īdaṃ:|| ||

Ekam pi jātiṃ,|| dve pi jātiyo,|| tisso pi jātiyo,|| catasso pi jātiyo,|| pañca pi jātiyo,|| dasa pi jātiyo,|| vīsam pi jātiyo,|| tīsaṃm pi jātiyo,|| cattārīsam pi jātiyo,|| paññāsam pi jātiyo,|| jāti-satam pi,|| jāti-sahassam pi,|| jāti-sata-sahassam pi,|| aneke pi,|| saṃvaṭṭa-kappe aneke pi,|| vivaṭṭa-kappe aneke pi,|| saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ evaṃ-nāmo,|| evaṃ-gotto,|| evaṃ-vaṇṇo,|| evam-āhāro,|| evaṃ sukha-dukkha-paṭisaṃvedī,|| evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo,|| evaṃ-gotto,|| evaṃ-vaṇṇo,|| evam-āhāro,|| evaṃ-sukha-dukkha-paṭisaṃvedī,|| evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno ti,|| iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.

86. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath’īdaṃ:|| ||

Ekam pi jātiṃ,|| dve pi jātiyo,|| tisso pi jātiyo,|| catasso pi jātiyo,|| pañca pi jātiyo,|| dasa pi jātiyo,|| vīsam pi jātiyo,|| tīsaṃm pi jātiyo,|| cattārīsam pi jātiyo,|| paññāsam pi jātiyo,|| jāti-satam pi,|| jāti-sahassam pi,|| jāti-sata-sahassam pi,|| aneke pi,|| saṃvaṭṭa-kappe aneke pi,|| vivaṭṭa-kappe aneke pi,|| saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ evaṃ-nāmo,|| evaṃ-gotto,|| evaṃ-vaṇṇo,|| evam-āhāro,|| evaṃ sukha-dukkha-paṭisaṃvedī,|| evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo,|| evaṃ-gotto,|| evaṃ-vaṇṇo,|| evam-āhāro,|| evaṃ-sukha-dukkha-paṭisaṃvedī,|| evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno ti,|| iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Idam pi’ssa hoti paññāya.

87. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut’ūpapāta-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā|| vacī-du-c-caritena samannāgatā|| mano-du-c-caritena samannāgatā|| ariyānaṃ upavādakā micchā-diṭṭhikā|| micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā|| vacī-sucaritena samannāgatā|| mano-sucaritena samannāgatā|| ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,|| hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.

88. Seyyathā pi māṇava majjhe siṃghāṭake pāsādo.|| ||

Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante pi|| rathiyā vīthiṃ sañcarante pi|| majjhe siṃghāṭake nisinne pi.|| ||

Tassa evam assa:|| ||

‘Ete manussā gehaṃ pavisanti,|| ete ni-k-khamanti,|| ete rathiyā vīthiṃ sañcarante,|| ete majjhe siṃghāṭake nisinnā’ ti.

89. Evam eva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut’ūpapāta-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,|| hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,|| vacī-du-c-caritena samannāgatā,|| mano-du-c-caritena samannāgatā,|| ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,|| vacī-sucaritena samannāgatā,|| mano-sucaritena samannāgatā,|| ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.

90. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut’ūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,|| hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,|| vacī-du-c-caritena samannāgatā,|| mano-du-c-caritena samannāgatā,|| ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,|| vacī-sucaritena samannāgatā,|| mano-sucaritena samannāgatā,|| ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Idam pi’ssa hoti paññāya.

92. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodha-gāminī-paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ime āsavā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodha-gāminī-paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato,|| evaṃ passato,|| kām’āsavā pi cittaṃ vimuccati,|| bhav’āsavā pi cittaṃ vimuccati,|| avijj’āsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam,|| iti ñāṇaṃ hoti.|| ||

‘Khīṇā jāti,|| vusitaṃ Brahma-cariyaṃ,|| kataṃ karaṇiyaṃ,|| nāparaṃ,|| itthattāyā’ ti pajānāti.

Seyyathā pi mahā-rāja pabbata-saṅkhepe udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambūkam pi,|| sakkhara-kaṭhalam pi,|| maccha-gumbam pi,|| carantam pi,|| tiṭṭhantam pi.|| ||

Tassa evam assa:|| ||

‘Ayaṃ kho udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tatr’ime sippi-sambūkā pi|| sakkhara-kaṭhalā pi|| maccha-gumbā pi|| caranti pi|| tiṭṭhanti pī’ ti.

Evam eva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayāñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So ‘Idaṃ dukkhan’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodha-gāminī-paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ime āsavā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodha-gāminī-paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato,|| evaṃ passato,|| kām’āsavā pi cittaṃ vimuccati,|| bhav’āsavā pi cittaṃ vimuccati,|| avijj’āsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam,|| iti ñāṇaṃ hoti.|| ||

‘Khīṇā jāti,|| vusitaṃ Brahma-cariyaṃ,|| kataṃ karaṇiyaṃ,|| nāparaṃ,|| itthattāyā’ ti pajānāti.

Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So ‘Idaṃ dukkhan’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodha-gāminī-paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ime āsavā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodha-gāminī-paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato,|| evaṃ passato,|| kām’āsavā pi cittaṃ vimuccati,|| bhav’āsavā pi cittaṃ vimuccati,|| avijj’āsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam,|| iti ñāṇaṃ hoti.|| ||

‘Khīṇā jāti,|| vusitaṃ Brahma-cariyaṃ,|| kataṃ karaṇiyaṃ,|| nāparaṃ,|| itthattāyā’ ti pajānāti.|| ||

Idam pi’ssa hoti paññāya.

93. Ayaṃ kho māṇava so ariyo paññā-k-khandho yassa so Bhagavā vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

N’atthi cevettha uttariṃ karaṇīyan” ti.

94. [210] “Acchariyaṃ bho Ānanda,|| abbhutaṃ bho Ānanda,|| so c’āyaṃ bho Ānanda ariyo paññā-k-khandho paripuṇṇo.|| ||

Evam paripuṇṇañc’āhaṃ bho Ānanda ariyaṃ paññā-k-khandhaṃ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi.|| ||

Natti c’ettha uttariṃ karaṇīyanti.|| ||

Abhikkantaṃ bho Ānanda,|| abhikkantaṃ bho Ānanda,|| seyyathā pi bho Ānanda,|| nikkujjitaṃ vā ukkujjeyya,|| paṭi-c-channaṃ vā vivareyya,|| mūḷhassa vā Maggaṃ ācikkheyya,|| andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti,|| evam eva kho bhotā Ānandena aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bho Ānanda,|| Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi|| Dhammañ ca|| bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Ānando|| dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan” ti.

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 7

Post Views: 218