MN 109: Mahā Puṇṇama Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 109

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Pubbārāme Migāra-mātu pāsāde,||
tena kho pana samayena Bhagavā tadah’uposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhu-saṅgha-parivuto abbhokāse nisinno hoti.|| ||

Atha kho aññataro bhikkhu uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:||
‘puccheyyāhaṃ bhante,||
Bhagavantaṃ kiñci’d’eva desaṃ sace me Bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā’ ti.|| ||

Tena hi tvaṃ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasiti.|| ||

Atha kho so bhikkhu sake āsane nisīditvā Bhagavantaṃ etad avoca:|| ||

‘Ime nu kho bhante,||
pañc’upādāna-k-khandhā,||
[16] seyyath’īdaṃ:||
rūp’ūpādāna-k-khandho vedan’ūpādāna-k-khandho saññ’ūpādāna-k-khandho saṅkhār’ūpādāna-k-khandho viññāṇ’ūpādāna-k-khandho’ ti.|| ||

Ime kho bhikkhu,||
pañc’upādāna-k-khandhā,||
seyyath’īdaṃ:||
‘rūp’ūpādāna-k-khandho vedan’ūpādāna-k-khandho saññ’ūpādāna-k-khandho saṅkhār’ūpādāna-k-khandho viññāṇ’ūpādāna-k-khandho’ ti.|| ||

Sādhu bhante’ ti kho so bhikkhu Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā Bhagavantaṃ uttariṃ pañhaṃ pucchi.|| ||

‘Ime pana bhante pañc’upādāna-k-khandhā kimmūlakā’ ti?|| ||

‘Ime kho bhikkhu,||
pañc’upādāna-k-khandhā chanda-mūlakā’ ti.|| ||

Taṃ yeva nu kho bhante,||
upādānaṃ te pañc’upādāna-k-khandhā udāhu aññatra pañc’upādāna-k-khandhehi upādānaṃ’ ti?|| ||

Na kho bhikkhu,||
taṃ yeva upādānaṃ te pañc’upādāna-k-khandhā nāpi1 aññatra pañc’upādāna-k-khandhehi upādānaṃ.|| ||

Yo kho bhikkhu,||
pañc’upādāna-k-khandhesu chanda-rāgo,||
taṃ tattha upādānanti.|| ||

Siyā pana bhante,||
pañcasu upādāna-k-khandhesu chanda-rāgavemattatāti?|| ||

Siyā bhikkhūti Bhagavā avoca.|| ||

Idha bhikkhu,||
ekaccassa evaṃ hoti.|| ||

Evaṃrūpo siyaṃ anāgatam addhānaṃ,||
evaṃ-vedano siyaṃ anāgatam addhānaṃ,||
evaṃ-sañño siyaṃ anāgatam addhānaṃ,||
evaṃsaṅkhāro siyaṃ anāgatam addhānaṃ,||
evaṃ-viññāṇo siyaṃ anāgatam addhānanti.|| ||

Evaṃ kho bhikkhu,||
siyā pañcasu upādāna-k-khandhesu chanda-rāgavemattatāti.|| ||

Kittāvatā pana bhante,||
khandhānaṃ khandh-ā-dhivacanaṃ hotī ti?|| ||

Yaṃ kiñci bhikkhu rūpaṃ atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santine vā,||
ayaṃ rūpa-k-khandho.|| ||

[17] yā kāci vedanā atīt-ā-nāgatapacc’uppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā,||
ayaṃ vedanā-k-khandho.|| ||

Yā kāci saññā atīt-ā-nāgatapacc’uppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā,||
ayaṃ saññā-k-khandho.|| ||

Ye keci saṅkhārā atīt-ā-nāgatapacc’uppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā,||
ayaṃ saṅkhāra-k-khandho.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā o’rārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
ayaṃ viññāṇa-k-khandho.|| ||

Ettāvatā kho bhikkhu,||
khandhānaṃ khandh-ā-dhivacanaṃ hotī’ ti.|| ||

Ko nu kho bhante,||
hetu ko paccayo rūpa-k-khandhassa paññā panāya,||
ko hetu ko paccayo vedanā-k-khandhassa paññā-panāya,||
ko hetu ko paccayo saññā-k-khandhassa paññā-panāya,||
ko hetu ko paccayo saṅkhāra-k-khandhassa paññā-panāya,||
ko hetu ko paccayo viññāṇa-k-khandhassa paññā-panāyāti?|| ||

Cattāro kho bhikkhu,||
mahā-bhūtā hetu cattāro mahā-bhūtā paccayo rūpa-k-khandhassa paññā-panāya,||
phasso hetu phasso paccayo vedana-k-khandhassa paññā-panāya,||
phasso hetu phasso paccayo saññā-k-khandhassa paññā-panāya,||
phasso hetu phasso paccayo saṅkhāra-k-khandhassa paññā-panāya,||
nāma-rūpaṃ kho bhikkhu,||
hetu nāma rūpaṃ paccayo viññāṇa-k-khandhassa paññā-panāyāti.|| ||

Kathaṃ pana bhante,||
sakkāya-diṭṭhi hotī ti?|| ||

Idha bhikkhu ,||
assutvā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamma avinīto,||
rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ.|| ||

Vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ.|| ||

Saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññāya vā attāṇaṃ.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ.|| ||

Viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ.|| ||

Viññāṇaṃ attato samanupassati,||
viññāṇa-vattaṃ vā attāṇaṃ [18] attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhu,||
sakkāya-diṭṭhi hotī ti.|| ||

Kathaṃ pana bhante,||
sakkāya-diṭṭhi na hotī ti?|| ||

Idha bhikkhu,||
sutavā ariya-sāvako ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto,||
na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
nāttani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ.|| ||

Na vedanaṃ attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
nāttani vā vedanaṃ,||
na vedanāya vā attāṇaṃ.|| ||

Na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ,||
nāttani vā saññaṃ,||
na saññāya vā attāṇaṃ.|| ||

Na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
nāttani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṃ.|| ||

Na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
nāttani vā viññāṇaṃ na viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhu,||
sakkāya-diṭṭhi na hotī ti.|| ||

Ko nu kho bhante rūpe assādo ko ādīnavo kiṃ nissaraṇaṃ.|| ||

Ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ.|| ||

Ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ.|| ||

Ko saṅkhāresu assādo ko ādīnavo kiṃ nissaraṇaṃ.|| ||

Ko viññāṇe assādo ko ādīnavo kiṃ nissaraṇanti.|| ||

Yaṃ kho bhikkhu,||
rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpe assādo,||
yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ ayaṃ rūpe ādīnavo,||
yo rūpe chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ rūpe nissaraṇaṃ.|| ||

Yaṃ kho bhikkhu,||
vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanaṃ assādo,||
yaṃ vedanaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ ayaṃ vedanā ādīnavo,||
yo vedano chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ vedano nissaraṇaṃ.|| ||

Yaṃ kho bhikkhu,||
saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññaṃ assādo,||
yaṃ yaṃ saññaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ ayaṃ saññaṃ ādīnavo,||
yo sañño chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ sañño nissaraṇaṃ.|| ||

Yaṃ kho bhikkhu,||
saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhāre assādo,||
yaṃ saṅkhāraṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ saṅkhāro ādīnavo,||
yo saṅkhāre chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ saṅkhāre nissaraṇanti.|| ||

Yaṃ kho bhikkhu,||
viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇe assādo,||
yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ ayaṃ viññāṇe ādīnavo,||
yo viññāṇe chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ viññāṇe nissaraṇanti.|| ||

Kathaṃ pana bhante,||
jānato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaṃ-kāra-mamaṅkāra-mān-ā-nusayā na hontīti?|| ||

Yaṃ kiñci bhikkhu,||
rūpaṃ atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ [19] vā paṇītaṃ vā yaṃ dūre santike vā,||
‘sabbaṃ rūpaṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci vedanā atīt-ā-nāgatapacc’uppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
‘sabbaṃ vedanaṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
‘sabbaṃ saññaṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahaddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
‘sabbaṃ saṅkhāraṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
‘sabbaṃ viññāṇaṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ ti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Evaṃ kho bhikkhu jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaṃ-kāra-mamaṅkāra-mān-ā-nusayā1na hontī’ ti.|| ||

Atha kho,||
aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi:||
‘Iti kira bho,||
rūpaṃ anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā anatta-katāni kammāni kamattāṇaṃ phusissantī ti.|| ||

Atha kho Bhagavā tassa bhikkhuno cetasā coto parivitakka-maññāya bhikkhū āmantesi:||
ṭhānaṃ kho pan’etaṃ bhikkhave,||
vijjati yaṃ idh’ekacco mogha-puriso avidcā avijjā-gato taṇhādhipateyyena cetasā Satth-usāsanaṃ atidhāvitabbaṃ maññeyya:||
‘Iti kira bho rūpaṃ anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā anatta-katāni kammāni kamattāṇaṃ phusissantī’ ti.|| ||

Paṭicca vinītā kho me tumhe bhikkhave,||
tatra tatra dhammesu taṃ kim maññatha bhikkhave,||
rūpaṃ niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ ‘Etaṃ mama,||
eso’ham asmi,||
eso me attā’ ti?|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃmaññatha bhikkhave,||
vedanā niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

[20] Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ|| ||

‘Etaṃ mama,||
eso’ham asmi,||
eso me attā’ ti?|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃmaññatha bhikkhave,||
saññā niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ|| ||

‘Etaṃ mama,||
eso’ham asmi,||
eso me attā’ ti?|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃmaññatha bhikkhave,||
saṅkhārā niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ ‘Etaṃ mama,||
eso’ham asmi,||
eso me attā’ ti?|| ||

No h’etaṃ bhante.|| ||

Taṃ kiṃmaññatha bhikkhave,||
viññāṇaṃ niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ|| ||

‘Etaṃ mama,||
eso’ham asmi,||
eso me attā’ ti?|| ||

No h’etaṃ bhante.|| ||

Tasmātiha bhikkhave,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
‘sabbaṃ rūpaṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vi paṇītaṃ vā yaṃ dūre santike vā,||
‘sabbaṃ vedanā n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
‘sabbaṃ saññā n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,’sabbaṃ saṅkhāraṃ n’etaṃ mama,||
nosohamasmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
sabbaṃ viññāṇaṃ n’etaṃ mama,||
n’eso’ham asmi,||
na m’eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako rūpasmiṃ nibbindati,||
vedanāyapi nibbindati,||
saññāyapi nibbindati,||
saṅkhāresupi nibbindati,||
viññāṇasmimpi nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:||
khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā’ti pajānātī ti.|| ||

Idamoca Bhagavā atta-manā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

Imasmiṃ kho pana veyyā-kara-ṇasmiṃ bhaññamāne saṭṭhimattāṇaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.|| ||

Mahā Puṇṇama Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 8

Post Views: 541