MN 112: Chabbisodhana Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 112

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][chlm][pts][upal][olds][ntbb] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

Bhikkhavo ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Idha, bhikkhave, bhikkhu aññaṃ vyākaroti:|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmi’ ti.|| ||

Tassa, bhikkhave, bhikkhuno bhāsitaṃ n’eva abhinanditabbaṃ na-p-paṭikkositabbaṃ.|| ||

Anabhinan’ditvā a-p-paṭikkositvā pañho pucchitabbo:|| ||

Cattāro’me, āvuso, vohārā tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhātā.|| ||

Katame cattāro?|| ||

Diṭṭhe diṭṭha-vāditā,||
sute suta-vāditā,||
mute muta-vāditā,||
viññāte [30] viññāta-vāditā.|| ||

Ime kho āvuso, cattāro vohārā tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhato.|| ||

Kathaṃ jānato pan’āyasmato kathaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti?|| ||

Khīṇ’āsavassa, bhikkhave, bhikkhuno||
vusitavato||
kata-karaṇīyassa||
ohita-bhārassa||
anuppattasadatthassa||
parikkhīṇa-bhava-saṃyojanassa||
samma-d-aññā vimuttassa||
ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

Diṭṭhe kho ahaṃ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā vihārāmi.|| ||

Sute kho ahaṃ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharāmi.|| ||

Mute kho ahaṃ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharāmi.|| ||

Viññāte kho ahaṃ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutato visaṃyutto vimariyādī-katena cetasā viharāmī.|| ||

Evaṃ kho me āvuso,||
jānato evaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti.|| ||

Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ, anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan’ditvā anumo-ditvā uttariṃ pañho pucchitabbo:|| ||

Pañca kho ime, āvuso,||
upādāna-k-khandhā tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhatā.|| ||

Katame pañca?|| ||

Seyyathīdam:||
rūp’ūpādāna-k-khandho||
vedan’ūpādāna-k-khandho||
saññ’ūpādāna-k-khandho||
saṅkhār’ūpādāna-k-khandho||
viññāṇ’ūpādāna-k-khandho.|| ||

Ime kho āvuso, pañc’upādāna-k-khandhā tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhātā.|| ||

Kathaṃ jānato pan’āyasmato||
kathaṃ passato imesu pañcasū’pādāna-k-khandhesu anupādāya āsavehi cittaṃ vimuttan ti?|| ||

Khīṇ’āsavassa, bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anuppattasadatthassa parikkhīṇa-bhava-saṃyojanassa samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

— Rūpaṃ kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye rūpe upāyūpādānā [31] cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Vedanaṃ kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye vedanā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Saññaṃ kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye saññā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Saṅkhāre kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye saṅkhārā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.

Viññāṇaṃ kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye viññāṇe upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Evaṃ kho me āvuso,||
jānato evaṃ passato imesu pañcasū’pādāna-k-khandhesu anupādāya āsavehi cittaṃ vimuttan ti.|| ||

Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan’ditvā anumo-ditvā uttariṃ pañho pucchitabbo:|| ||

Chaḷ-y’imā āvuso,||
dhātuyo tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhatā.|| ||

Katamā cha?|| ||

Paṭhavī-dhātu||
āpo-dhātu||
tejo-dhātu||
vāyo-dhātu||
ākāsa-dhātu||
viññāṇa-dhātu.|| ||

Imā kho, āvuso, cha dhātuyo tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhatā.|| ||

Kathaṃ jānato pan’āyasmato kathaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttanti?|| ||

Khīṇ’āsavassa, bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anupattasadatthassa parikkhīṇa-bhava-saṃyojanassa samma-d-aññā vimutassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

Paṭhavī-dhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca paṭhavī-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca paṭhavī-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Āpo-dhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca āpo-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca āpo-dhātuunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Tejo-dhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca tejo-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca tejo-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Vāyo-dhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca vāyo-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca vāyo-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Ākāsadhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca ākāsa-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca ākāsa-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Viññāṇadhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca viññāṇadhātunissitaṃ attāṇaṃ.|| ||

Ye ca viññāṇadhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Evaṃ kho me āvuso,||
jānato evaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttan ti.|| ||

Tassa, bhikkhave, bhikkhuno Sādhūti bhā- [32] sitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan’ditvā anumo-ditvā uttariṃ pañho pucchitabbo:|| ||

Cha kho pan’imāni āvuso,
ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhātāni.|| ||

Katamāni cha?|| ||

Cakkhuṃ c’eva rūpā ca,||
sotaṃ ca saddā ca,||
ghānaṃ ca ghandhā ca,||
jivhā ca rasā ca,||
kāyo ca phoṭṭhabbā ca,||
mano ca dhammā ca.|| ||

Imāni kho, āvuso,||
cha ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhātāni.|| ||

Kathaṃ jānato pan’āyasmato kathaṃ passato imesu chasu ajjhattikāni bāhirāni āyatanesu anupādāya āsavehi cittaṃ vimuttan ti?|| ||

Khīṇ’āsavassa, bhikkhave,||
bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa ||
anupattasadatthassa parikkhīṇa-bhava-saṃyojanassa||
samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

Cakkhusmiṃ āvuso,||
rūpe cakkhu-viññāṇe||
cakkhu-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Sotasmiṃ āvuso,||
sadde sota-viññāṇe||
sota-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Ghānasmiṃ āvuso,||
gandhe ghāna-viññāṇe||
ghāna-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Jivhāya āvuso,||
rase jivhā-viññāṇe||
jivhā-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Kāyasmiṃ āvuso,||
phoṭṭhabbe kāya-viññāṇe||
kāya-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Manasmiṃ āvuso,||
dhamme mano-viññāṇe||
mano-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Evaṃ kho me, āvuso,||
jānato evaṃ passato imesu chasu ajjhattikāni bāhirāni āyatanesu anupādāya āsavehi cittaṃ vimuttan ti.|| ||

Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan’ditvā anumo-ditvā uttariṃ pañho pucchitabbo:|| ||

Kathaṃ jānato pan’āyasmato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃkāramamiṅkāramān-ā-nusayā susamūhatā ti?|| ||

[33] Khīṇ’āsavassa bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anuppattasadatthassa parikkhīṇa-bhava-saṃyojanassa samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

‘Pubbe kho ahaṃ, āvuso, agāriya-bhūto samāno aviddasu ahosiṃ.|| ||

Tassa me Tathāgato vā Tathāgata-sāvako vā dhammaṃ desesi.|| ||

Tāhaṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhiṃ.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhiṃ:|| ||

Sambādho ghārāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā||
ekanta-paripuṇṇaṃ||
ekanta-parisuddhaṃ||
saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan’nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti.|| ||

So kho ahaṃ, āvuso,||
aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,||
appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.|| ||

So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato ahosiṃ,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī vihāsiṃ.|| ||

Adinn’ādānaṃ pahāya adinn’ādānā paṭivirato ahosiṃ.||
Dinnādāyī dinna-pāṭikaṅkhī athenena sucibhūtena attanā vihāsiṃ.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī ahosiṃ ārā-cārī||
virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato ahosiṃ,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato ahosiṃ,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā||
sahitānaṃ vā anuppadātā||
samagg’ārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ,||
yā sā vācā neḷā kaṇṇasukhā [34] pemaṇīyā hadayaṃgamā porī bahu-jana-kantā bahu-jana-manāpā tathā-rūpiṃ vācaṃ bhāsitā ahosiṃ.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato ahosiṃ,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ,||
nidhāna-vatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

So bījagāmabhūta-gāmasamāramhā paṭivirato ahosiṃ.|| ||

Ekabbhattiko ahosiṃ ratt’ūparato,||
paṭivirato vikāla-bhojanā.|| ||

Naccagītavādita visukadassanā paṭivirato ahosiṃ.|| ||

Mālāgandhavilepanadhāraṇamaṇḍana vibhusanaṭṭhānā paṭivirato ahosiṃ.|| ||

Uccā-sayana-mahā-sayanā paṭivirato ahosiṃ.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Āmakadhañña paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Ajeḷaka-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Hatthigavāssa vaḷavapaṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Dūteyya pahinagaman-ā-nuyogā paṭivirato ahosiṃ.|| ||

Kaya-vikkayā paṭivirato ahosiṃ.|| ||

Tulā-kūṭakaṃsakuṭamānakuṭā paṭivirato ahosiṃ.|| ||

Ukkoṭanavañ cananikatisāciyogo paṭivirato ahosiṃ.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato ahosiṃ.|| ||

So santuṭṭho ahosiṃ kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen’eva pakkamiṃ,||
samādāyeva pakkamiṃ.|| ||

Seyyathā pi nāma pakkhī sakuṇo yena yen’eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam eva kho ahaṃ āvuso,||
santuṭṭho ahosiṃ,||
kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen’eva pakkamiṃ,||
samādāyeva pakkamiṃ.|| ||

So iminā ariyena sila-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedesiṃ.|| ||

So cakkhunā rūpaṃ disvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato’dhikaraṇam enaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya [35] paṭipajjiṃ,||
rakkhiṃ cakkhū’ndriyaṃ,||
cakkhu’ndriye saṃvaraṃ āpajjiṃ.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato’dhikaraṇam enaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ sot’indriyaṃ,||
sot’indriye saṃvaraṃ āpajjiṃ.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato’dhikaraṇam enaṃ ghān’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ ghān’indriyaṃ,||
ghān’indriye saṃvaraṃ āpajjiṃ.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato’dhikaraṇam enaṃ jivh’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ jivh’indriyaṃ,||
jivh’indriye saṃvaraṃ āpajjiṃ.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato’dhikaraṇam enaṃ kāy’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ kāy’indriyaṃ,||
kāy’indriye saṃvaraṃ āpajjiṃ.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato’dhikaraṇam enaṃ man’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ man’indriyaṃ,||
man’indriye saṃvaraṃ āpajjiṃ.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ avyāsekasukhaṃ paṭisaṃvedesiṃ.|| ||

So abhikkante paṭikkante sampajāna-kārī ahosiṃ.|| ||

Ālokite vilokite sampajāna-kārī ahosiṃ.|| ||

Sammiñjite pasārite sampajāna-kārī ahosiṃ.|| ||

Saṅghāṭīpattacīvaradhāraṇe sampajāna-kārī ahosiṃ.|| ||

Asite pīte khāyite sāyite sampajāna-kārī ahosiṃ.|| ||

Uccāra-passā-vakamme sampajākārī ahosiṃ.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī ahosi.|| ||

So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen’āsanaṃ bhajiṃ araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto
nisīdiṃ pallaṅkaṃ ābhujitvā,||
ujuṃ kāyaṃ paṇidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya||
vigātābhijjhena cetasā vihāsiṃ,||
abhijjhāya cittaṃ parisodhesiṃ.|| ||

vyāpāda-padosaṃ pahāya||
avyāpanna-citto vihāsiṃ sabbapānabhūtahit-ā-nukampī,||
vyāpāda-padosā cittaṃ parisodhesiṃ.|| ||

Thīna-middhaṃ pahāya||
vigata-thīna-middho vihāsiṃ āloka-saññī sato sampajāno,||
thīna-middhā cittaṃ parisodhesiṃ.|| ||

Uddhacca-kukkuccaṃ pahāya||
anuddhato vihāsiṃ ajjhattaṃ vūpasanta-citto,||
uddhacca-kukkuccā cittaṃ parisodhesiṃ.|| ||

Vici-kicchaṃ pahāya||
tiṇṇa-vici-kiccho vihāsiṃ akathaṃ-kathī kusalesu dhammesu,||
vicikicchāya cittaṃ parisodhesiṃ.|| ||

[36] So ime pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe||
vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ samādhi-jaṃ pitisukhaṃ dutiyaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ.|| ||

Yaṃ taṃ ariyā ācikkhanti:|| ||

‘Upekkhako satimā sukha-vihārī’ ti taṃ tatiyaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhute kammanīye ṭhite āṇañjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmesiṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ dukkha-samudayo ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ dukkha-nirodho ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃdukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ime āsavā ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ āsava-samudayo ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ āsava-nirodho ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Tassa me evaṃ jānato evaṃ passato kām’āsavā pi cittaṃ vimuccittha,||
bhav’āsavā pi cittaṃ vimuccittha,||
avijj-ā-savā pi cittaṃ vimuccittha.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi:|| ||

‘Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā’ti abbhaññāsiṃ.|| ||

Evaṃ kho me āvuso,||
jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaṃ-kāra-mamaṅkāra-mān-ā-nusayā susamūhatāti.|| ||

Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan’ditvā anumo-ditvā evam assa vacanīyo:|| ||

‘Lābhā no āvuso,||
su-laddhaṃ [37] no, āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ brahma-cāriṃ passāmā’ ti.|| ||

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ ‘abhinandun’ ti.|| ||

Chabbisodhana Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 536