MN 2. Sabb’Āsava Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 2

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1][chlm][rhyt][pts][ntbb][than][upal][olds] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2] “Sabb’āsava-saṃvara-pariyā’yaṃ vo bhikkhave desissāmi.|| ||

Taṃ su- [7] ṇātha||
sādhukaṃ manasi-karotha||
bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[3] “Jānato ahaṃ bhikkhave passato||
āsavānaṃ khayaṃ vadāmi,||
no ajānato||
no apassato.|| ||

Kiñ ca bhikkhave jānato||
kiṃ passato||
āsavānaṃ khayo hoti?|| ||

Yoniso ca mana-sikāraṃ||
a-yoniso ca mana-sikāraṃ.|| ||

A-yoniso bhikkhave mana-sikaroto||
anuppannā c’eva āsavā uppajjanti||
uppannā ca āsavā pavaḍḍhanti.|| ||

Yoniso ca kho bhikkhave mana-sikaroto||
anuppannā c’eva āsavā na uppajjanti,||
uppannā ca āsavā pahīyanti.|| ||

[4] Atthi bhikkhave āsavā dassanā pahātabbā,||
atthi āsavā saṃvarā pahātabbā,||
atthi āsavā paṭisevanā pahātabbā,||
atthi āsavā adhivāsanā pahātabbā,||
atthi āsavā parivajjanā pahātabbā,||
atthi āsavā vinodanā pahātabbā,||
atthi āsavā bhāvanā pahātabbā.|| ||

[5][rhyt][pts][than][upal] Katame ca bhikkhave āsavā dassanā pahātabbā?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto||
mana-sikaraṇīye dhamme na-p-pajānāti||
a-mana-sikaraṇīye dhamme na-p-pajānāti.|| ||

So mana-sikaraṇīye dhamme a-p-pajānanto||
a-mana-sikaraṇīye dhamme a-p-pajānanto||
ye dhammā na mana-sikaraṇīyā||
te dhamme mana-sikaroti,||
ye dhammā mana-sikaraṇīyā||
te dhamme na mana-sikaroti.|| ||

[6] Katame ca bhikkhave||
dhammā na mana-sikaraṇīyā||
ye dhamme mana-sikaroti?|| ||

Y’assa bhikkhave||
dhamme manasi karoto||
anuppanno vā kām’āsavo uppajjati,||
uppanno vā kām’āsavo pavaḍḍhati,||
anuppanno vā bhav’āsavo uppajjati,||
uppanno vā bhav’āsavo pavaḍḍhati,||
anuppanno vā avijj-ā-savo uppajjati,||
uppanno vā avijj-ā-savo pavaḍḍhati.|| ||

Ime dhammā na mana-sikaraṇīyā||
ye dhamme mana-sikaroti.|| ||

Katame ca bhikkhave dhammā||
mana-sikaraṇīyā||
ye dhamme na mana-sikaroti?|| ||

Y’assa bhikkhave||
dhamme manasi karoto||
anuppanno vā kām’āsavo||
na uppajjati,||
uppanno vā kām’āsavo pahīyati,||
anuppanno vā bhav’āsavo||
na uppajjati,||
uppanno vā bhav’āsavo pahīyati,||
anuppanno vā avijj-ā-savo||
na uppajjati,||
uppanno vā avijj-ā-savo||
pahīyati.|| ||

Ime dhammā mana-sikaraṇīyā||
ye dhamme na mana-sikaroti.|| ||

Tassa a-manasi- [8] karaṇīyānaṃ dhammānaṃ mana-sikārā||
mana-sikaraṇīyānaṃ dhammānaṃ||
a-manasi-kārā anuppannā c’eva āsavā uppajjanti,||
uppannā ca āsavā pavaḍḍhanti.|| ||

[7] So evaṃ a-yoniso mana-sikaroti:|| ||

‘Ahosiṃ-nu kho ahaṃ atītam-addhānaṃ?|| ||

Na-nu kho ahosiṃ atītam-addhānaṃ?|| ||

Kin-nu kho ahosiṃ atītam-addhānaṃ?|| ||

Kathan-nu kho ahosiṃ atītam-addhānaṃ?|| ||

Kiṃ hutvā||
kiṃ ahosiṃ||
nu kho ahaṃ atītam-addhānaṃ?|| ||

Bhavissāmi-nu kho ahaṃ anāgatam-addhānaṃ?|| ||

Na-nu kho bhavissāmi anāgatam-addhānaṃ?|| ||

Kin-nu kho bhavissāmi anāgatam-addhānaṃ?|| ||

Kathan-nu kho bhavissāmi anāgatam-addhānaṃ?|| ||

Kiṃ hutvā||
kiṃ bhavissāmi||
nu kho ahaṃ anāgatam-addhānan’ ti?|| ||

Etarahi vā pacc’uppannaṃ addhānaṃ-ajjhattaṃ kathaṃ-kathī hoti:|| ||

‘Ahaṃ-nu kho’smi?|| ||

No-nu kho’smi?|| ||

Kin-nu kho’smi?|| ||

Kathaṃ-nu kho’smi?|| ||

Ayaṃ nu kho satto kuto āgato,||
so kuhiṃ-gāmī bhavissatī’ ti?|| ||

[8] Tassa evaṃ a-yoniso manasi karoto||
channaṃ diṭṭhīnaṃ||
aññatarā diṭṭhi uppajjati:|| ||

‘Atthi me attā’ ti||
vā’ssa saccato thetato diṭṭhi uppajjati,||
‘N’atthi me attā’ ti||
vā’ssa saccato thetato diṭṭhi uppajjati,||
‘Attanā va attāṇaṃ sañjānāmī’ ti||
vā’ssa saccato thetato diṭṭhi uppajjati,||
‘Attanā va anattāṇaṃ sañjānāmī’ ti||
vā’ssa saccato thetato diṭṭhi uppajjati,||
‘Anattanā va attāṇaṃ sañjānāmī’ ti||
vā’ssa saccato thetato diṭṭhi uppajjati.|| ||

Atha vā pana’ssa evaṃ diṭṭhi hoti:|| ||

Yo me ayaṃ attā||
vado||
vedeyyo tatra tatra||
kalyāṇa-pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti.|| ||

So kho pana me ayaṃ attā||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo||
sassata-samaṃṃ tath’eva ṭhassatī’ ti.|| ||

Idaṃ vuccati bhikkhave||
diṭṭhi-gataṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-saṃyojanaṃ.|| ||

Diṭṭhi-saṃyojana-saṃyutto bhikkhave||
a-s-sutavā puthujjano na parimuccati||
jātiyā||
jarāya||
maraṇena||
sokehi||
paridevehi dukkhehi domanassehi upāyāsehi||
‘na parimuccati dukkhasmā’ ti vadāmi.|| ||

[9] Sutavā ca kho bhikkhave ariya-sāvako||
ariyānaṃ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
mana-sikaraṇīye dhamme pajānāti||
a-mana-sikaraṇīye dhamme pajānāti.|| ||

So mana-sikaraṇīye dhamme pajānanto||
amana-sikaraṇīye dhamme pajānanto||
ye dhammā [9] na mana-sikaraṇīyā te dhamme||
na mana-sikaroti,||
ye dhammā mana-sikaraṇīyā||
te dhamme mana-sikaroti.|| ||

[10] Katame ca bhikkhave dhammā||
na mana-sikaraṇīyā||
ye dhamme na mana-sikaroti?|| ||

Y’assa bhikkhave dhamme manasi-karoto||
anuppanno vā kām’āsavo uppajjati,||
uppanno vā kām’āsavo pavaḍḍhati.|| ||

Anuppanno vā bhav’āsavo uppajjati,||
uppanno vā bhav’āsavo pavaḍḍhati.|| ||

Anuppanno vā avijj-ā-savo uppajjati,||
uppanno vā avijj-ā-savo pavaḍḍhati.|| ||

Ime dhammā na mana-sikaraṇīyā ye dhamme na mana-sikaroti.|| ||

Katame ca bhikkhave dhammā mana-sikaraṇīyā||
ye dhamme mana-sikaroti?|| ||

Yassa bhikkhave dhamme manasi karoto||
anuppanno vā kām’āsavo na uppajjati,||
uppanno vā kām’āsavo pahīyati.|| ||

Anuppanno vā bhav’āsavo na uppajjati,||
uppanno vā bhav’āsavo pahīyati.|| ||

Anuppanno vā avijj-ā-savo na uppajjati,||
uppanno vā avijj-ā-savo pahīyati.|| ||

Ime dhammā mana-sikaraṇīyā||
ye dhamme mana-sikaroti.|| ||

Tassa a-mana-sikaraṇīyānaṃ dhammānaṃ||
a-manasi-kārā mana-sikaraṇīyānaṃ dhammānaṃ||
mana-sikārā anuppannā c’eva āsavā na uppajjanti,||
uppannā ca āsavā pahīyanti.|| ||

[11] So:||
‘Idaṃ dukkhan’ ti||
yoniso mana-sikaroti;||

‘Ayaṃ dukkha-samudayo’ ti||
yoniso mana-sikaroti;||

‘Ayaṃ dukkha-nirodho’ ti||
yoniso mana-sikaroti;||

‘Ayaṃ dukkha-nirodha-gāminī-paṭipadā’ ti||
yoniso mana-sikaroti.|| ||

Tassa evaṃ mana-sikaroto tīṇi saṃyojanāni pahīyanti:||
sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso.|| ||

Ime vuccanti bhikkhave āsavā dassanā pahātabbā.|| ||

 

§

 

[12][rhyt][pts][than][upal] Katame ca bhikkhave āsavā saṃvarā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
cakkhu’ndriya-saṃvara-saṃvuto viharati.|| ||

Yaṃ hi’ssa bhikkhave cakkhu’ndriya saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
cakkhu’ndriya saṃvaraṃ saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
sot’indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi’ssa bhikkhave sot’indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
sot’indriya saṃvara saṃvutassa] viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
ghān’indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi’ssa bhikkhave ghān’indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
ghān’indriya saṃvara saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
jivh’indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi’ssa bhikkhave jivh’indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
jivh’indriya saṃvara saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
kāy’indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi’ssa bhikkhave kāy’indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
kāy’indriya saṃvara saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
man’indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi’ssa bhikkhave man’indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
man’indriya saṃvara saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi’ssa bhikkhave saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā [10] vighāta-pariḷāhā||
saṃvara-saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā.|| ||

 

§

 

[13][rhyt][pts][than][upal] Katame ca bhikkhave āsavā paṭisevanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
cīvaraṃ paṭisevati,||
yāva-d-eva sītassa paṭighātāya uṇhassa paṭighātāya||
ḍaṃsamakasa-vāt’ātapa-siriṃsapa-samphassānaṃ paṭighātāya,||
yāva-d-eva hirik’opīna-paṭi-c-chādanatthaṃ.|| ||

[14] Paṭisaṇkhā yoniso piṇḍa-pātaṃ paṭisevati,||
n’eva davāya||
na madāya||
na maṇḍanāya||
na vibhūsanāya||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs’ūparatiyā brahma-cariy’ānu-g-gahāya.|| ||

‘Iti purāṇañ ca vedanaṃ paṭihaṇkhāmi||
navañ ca vedanaṃ||
na uppādessāmi,||
yātrā ca me bhavissati||
anavajjatā ca||
phāsu-vihāro cā’ ti.|| ||

[15] Paṭisaṇkhā yoniso sen’āsanaṃ paṭisevati,||
yāva-d-eva sītassa paṭighātāya uṇhassa||
paṭighātāya ḍaṃsa-makasa-vāt’ātapa-siriṃsapa-samphassānaṃ paṭighātāya,||
yāva-d-eva utu-parissaya-vinodanaṃ paṭisallān’ārāmatthaṃ.|| ||

[16] Paṭisaṇkhā yoniso gilāna-paccaya-bhesajja-parikkhāraṃ paṭisevati,||
yāva-d-eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya avyāpajjha-paramatāya.|| ||

[17] Yaṃ hi’ssa bhikkhave apaṭisevato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
paṭisevato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.|| ||

 

§

 

[18][rhyt][pts][than][upal] Katame ca bhikkhave āsavā adhivāsanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
khamo hoti||
sītassa uṇhassa||
jigha-c-chāya||
pipāsāya||
ḍaṃsa-makasa-vāt’ātapa-siriṃsapa-samphassānaṃ,||
duruttānaṃ||
durāgatānaṃ||
vacana-pathānaṃ,||
uppannānaṃ||
sārīrikānaṃ||
vedanānaṃ||
dukkhānaṃ||
tippānaṃ||
kharānaṃ||
kaṭukānaṃ||
asātānaṃ||
amanāpānaṃ||
pāṇaharānaṃ||
adhivāsaka-jātiko hoti.|| ||

Yaṃ hi’ssa bhikkhave an-adhivāsayato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
adhivāsayato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.|| ||

 

§

 

[19][rhyt][pts][than][upal] Katame ca bhikkhave āsavā parivajjanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
caṇḍaṃ hatthiṃ parivajjeti,||
caṇḍaṃ assaṃ parivajjeti,||
caṇḍaṃ goṇaṃ parivajjeti,||
caṇḍaṃ kukkuraṃ parivajjeti,||
ahiṃ||
khāṇuṃ||
kaṇṭa- [11] kādhānaṃ||
sobbhaṃ||
papātaṃ||
candanikaṃ||
oligallaṃ.|| ||

Yathā-rūpe anāsane nisinnaṃ||
yathā-rūpe agocare carantaṃ||
yathā-rūpe pāpake mitte bhajantaṃ||
viññū sabrahma-cārī pāpakesu ṭhānesu okappeyyuṃ.|| ||

So tañ ca anāsanaṃ||
tañ ca agocaraṃ||
te ca pāpake mitte||
paṭisaṇkhā yoniso parivajjeti.|| ||

Yaṃ hi’ssa bhikkhave a-parivajjayato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā.|| ||

Parivajjayato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.|| ||

 

§

 

[20][rhyt][pts][than][upal] Katame ca bhikkhave āsavā vinodanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
uppannaṃ kāma-vitakkaṃ n’ādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṃ gameti.|| ||

Uppannaṃ vyāpāda-vitakkaṃ n’ādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṃ gameti.|| ||

Uppannaṃ vihiṃsā-vitakkaṃ n’ādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṃ gameti.|| ||

Uppannuppanne pāpake akusale dhamme n’ādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṃ gameti.|| ||

Yaṃ hi’ssa bhikkhave avinodayato uppajjeyyuṃ āsavā vighāta-pariḷāhā.|| ||

Vinodayato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.|| ||

 

§

 

[21][rhyt][pts][than][upal] Katame ca bhikkhave āsavā bhāvanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
sati-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso dhamma-vicaya-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso viriya-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso pīti-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso passaddhi-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso samādhi-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso upekkhā-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Yaṃ hi’ssa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
bhāvayato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.|| ||

 

§

 

[22][rhyt][pts][than][upal] Yato ca bhikkhave bhikkhuno ye āsavā dassanā pahātabbā||
te dassanā pahīnā honti;|| ||

ye āsavā saṃvarā pahātabbā||
te saṃvarā pahīnā honti;|| ||

ye āsavā paṭisevanā pahātabbā||
te paṭisevanā pahīnā honti;|| ||

ye āsavā adhivāsanā pahātabbā||
te adhivāsanā pahīnā honti;|| ||

ye āsavā parivajjanā [12] pahātabbā||
te parivajjanā pahīnā honti;|| ||

ye āsavā vinodanā pahātabbā||
te vinodanā pahīnā honti;|| ||

ye āsavā bhāvanā pahātabbā||
te bhāvanā pahīnā honti;|| ||

ayaṃ vuccati bhikkhave bhikkhu sabb’āsava-saṃvara-saṃvuto viharati,||
acchecchi taṇhaṃ,||
vāvattayi saṃyojanaṃ,||
sammā mān-ā-bhisamayā||
antam akāsi dukkhassā” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Sabb’Āsava Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 548