MN 40: Cūḷa Assapura Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 40

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Samaṇā samaṇāti vo bhikkhave jano sañjānāti.|| ||

Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha.|| ||

Tesaṃ vo bhikkhave evaṃ samaññānaṃ sataṃ evaṃ paṭiññānaṃ sataṃ ‘yā samaṇasāmīcipaṭipadā,||
taṃ paṭipadaṃ paṭipajjissāma,||
evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati,||
paṭiññā ca bhūtā.|| ||

Yesañ ca mayaṃ cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhāraṃ1 paribhuñjāma,||
tesaṃ te kārā amhesu maha-p-phalā bhavissanti mahā-nisaṃsā.|| ||

Amhākañc’ev’āyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā’ti evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

3. Kathañ ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ paṭipanno hoti?|| ||

Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā a-p-pahīnā hoti,||
vyāpanna-cittassa vyāpādo a-p-pahīno hoti,||
kodhanassa kodho a-p-pahīno hoti,||
upanāhi’ssa upanāho a-p-pahīno hoti,||
makkhi’ssa makkho a-p-pahīno hoti,||
paḷāsissa paḷāso a-p-pahīno hoti,||
issukissa issā a-p-pahīnā hoti,||
maccharissa macchariyaṃ a-p-pahīnaṃ hoti,||
saṭhassa sāṭheyyaṃ a-p-pahīnaṃ hoti,||
māyāvissa māyā a-p-pahīnā hoti,||
pāpicchassa pāpikā icchā a-p-pahīnā hoti,||
micchā-diṭṭhissa2 micchā-diṭṭhi a-p-pahīnā hoti,||
imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ3 āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ appahānā na samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.|| ||

Seyyathā pi,||
bhikkhave,||
maṭajaṃ nāma4 āvudhajātaṃ ubhato dhāraṃ pītanisitaṃ,||
tadassa saṅghāṭiyā sampārutaṃ sampaliveṭhitaṃ5,||
tath’ūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi.|| ||

4. Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave rajojallikassa rajojallikamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave udakorohakassa udakorohakamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave rukkha-mūlikassa [282] rukkha-mūlikamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.|| ||

5. Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā,||
pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ saṅghāṭikaṃ kareyyuṃ,||
saṅghāṭikattam eva samādapeyyyuṃ: ” ehi tvaṃ bhadramukha,||
saṅghāṭiko hohi saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissati,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati,||
pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā-diṭṭhi pahiyyissatī” ti.|| ||

yasmā ca kho ahaṃ bhikkhave saṅghāṭikampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā-diṭṭhiṃ,||
tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.

6. Acelakassa ce bhikkhave acelakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ acelakaṃ kareyyuṃ,||
aclekattam eva samādapeyyuṃ: ” ehi tvaṃ bhadramukha,||
acelako hohi,||
acelakassa te sato acelakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa [283] vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave acelakampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā-diṭṭhiṃ,||
tasmā na acelakassa acelakamattena sāmaññaṃ vadāmi.|| ||

Rajojallikassa ce bhikkhave rajojallikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ rajojallikaṃ kareyyuṃ,||
rajojallikattam eva samādapeyyuṃ: “ehi tvaṃ bhadramukha,||
rajojalliko hohi,||
rajojallikassa te sato rajojallikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave rajojallikampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā-diṭṭhiṃ,||
tasmā na rajojallikassa rajojallikamattena sāmaññaṃ vadāmi.|| ||

Udakorohakassa ce bhikkhave udakorohakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ udakorohakaṃ kareyyuṃ,||
udakorohakamattam eva samādapeyyuṃ: “ehi tvaṃ bhadramukha,udakorohako hohi,udakorohakassa te sato udakorohakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave udakorohakampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā-diṭṭhiṃ,||
tasmā na udakorohakassa udakorohakamattena sāmaññaṃ vadāmi.|| ||

Rukkhamūlikassa ce bhikkhave rukkha-mūlikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ rukkha-mūlikaṃ kareyyuṃ,||
rukkha-mūlikattam eva samādapeyyuṃ: ” ehi tvaṃ bhadramukha,||
rukkha-mūliko hohi,||
rukkha-mūlikassa te sato rukkha-mūlikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave rukkha-mūlikampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā-diṭṭhiṃ,||
tasmā na rukkha-mūlikassa rukkha-mūlikamattena sāmaññaṃ vadāmi.|| ||

Abbhokāsikassa ce bhikkhave abbhokāsikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ abbhokāsikaṃ kareyyuṃ,||
abbhokāsikattam eva samādapeyyuṃ: “ehi tvaṃ bhadramukha,||
abbhokāsiko hohi,||
abbhokāsikassa te sato abbhokāsikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave abbhokāsikampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā-diṭṭhiṃ,||
tasmā na abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.|| ||

Ubbhaṭṭhakassa ce bhikkhave ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ ubbhaṭṭhakaṃ kareyyuṃ,||
ubbhaṭṭhakattam eva samādapeyyuṃ: “ehi tvaṃ bhadramukha,||
ubbhaṭṭhako hohi,||
ubbhaṭṭhakassa te sato ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave ubbhaṭṭhakampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā-diṭṭhiṃ,||
tasmā na ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi.|| ||

Pariyāyabhattikassa ce bhikkhave pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ pariyāyabhattikaṃ kareyyuṃ,||
pariyāyabhattakattam eva samādapeyyuṃ: “ehi tvaṃ bhadramukha,||
pariyāyabhattiko hohi,||
pariyāyabhattikassa te sato pariyāyabhattikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave pariyāyabhattikampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā diṭṭhiṃ,||
tasmā na pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi.|| ||

Mantajjhāyakassa ce bhikkhave mantajjhāyakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ mantajjhāyakaṃ kareyyuṃ,||
mantajjhāyakattam eva samādapeyyuṃ: “ehi tvaṃ bhadramukha,||
mantajjhāyako hohi,||
mantajjhāyakassa te sato mantajjhāyakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave mantajjhāyakampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā diṭṭhiṃ,||
tasmā na mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi.|| ||

Jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi’ssa upanāho pahīyetha,||
makkhi’ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ jaṭilakaṃ kareyyuṃ,||
jaṭilakattam eva samādapeyyuṃ: “ehi tvaṃ bhadramukha,||
jaṭilako hohi,||
jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,kodhanassa kodho pahiyyissati,||
upanāhi’ssa upanāho pahiyyissati,||
makkhi’ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī” ti.|| ||

Yasmā ca kho ahaṃ bhikkhave jaṭilakampi idh’ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp’icchaṃ micchā diṭṭhiṃ,||
tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.|| ||

7. Kathañ ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti,||
vyāpanna-cittassa vyāpādo pahīno hoti,||
kodhanassa kodho pahīno hoti,||
upanāhi’ssa upanāho pahīno hoti,||
makkhi’ssa makkho pahīno hoti,||
paḷāsissa paḷāso pahīno hoti,||
issukissa issā pahīnā hoti,||
maccharissa macchariyaṃ pahīnaṃ hoti,||
saṭhassa sāṭheyyaṃ pahīnaṃ hoti,||
māyāvissa māyā pahīnā hoti,||
pāpicchassa pāpikā icchā pahīnā hoti,||
micchā-diṭṭhissa micchā-diṭṭhi pahīnā hoti,||
imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.|| ||

8.|| ||

So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattāṇaṃ samanupassati.|| ||

Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattāṇaṃ samanupassato pāmujjaṃ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṃ vedeti.|| ||

Sukhino cittaṃ samādhiyati.|| ||

9. So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena1 pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

10. Seyyathā pi,||
bhikkhave,||
pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā,||
puratthimāya [284] ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

– So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

Pacchimāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

Uttarāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

Dakkhiṇāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

Yato kuto ce pi naṃ puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito,||
so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

11. Evam eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ.|| ||

Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7 paṭipannoti vadāmi.|| ||

Brāhmaṇakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ.|| ||

Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.|| ||

Vessakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ6 bhāvetvā labhati ajjhattaṃ vūpasamaṃ.|| ||

Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.Suddakulā ce pi kulā agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma evaṃ mettaṃ karuṇā muditaṃ upekkhaṃ6 bhāvetvā labhati ajjhattaṃ vūpasamaṃ.|| ||

Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7 paṭipannoti8 vadāmi.|| ||

12. Khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.|| ||

Brāhmaṇakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.Vessakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.|| ||

Suddakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.|| ||

Yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ ‘abhinandun’ ti.

Cūḷa Assapura Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 575