Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 48

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[320]

[1][chlm][pts][olds][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati||
Ghositārāme.|| ||

Tena kho pana samayena Kosambīyaṃ bhikkhū||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharanti.|| ||

Te na c’eva añña-maññaṃ saññapenti,||
na ca saññattiṃ upenti,||
na ca añña-maññaṃ nijjhāpenti,||
na ca nijjhattiṃ upenti.|| ||

2. Atha kho [321] aññataro bhikkhu yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

“Idha bhante Kosambīyaṃ bhikkhū||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharanti.|| ||

Te na c’eva añña-maññaṃ saññapenti,||
na ca saññattiṃ upenti,||
na ca añña-maññaṃ nijjhāpenti,||
na ca nijjhattiṃ upenti” ti.|| ||

3. Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

“Ehi tvaṃ bhikkhu mama vacanena te bhikkhū āmantehi:|| ||

‘Satthāyasmante āmantetī'” ti.|| ||

“Evaṃ bhante” ti||
kho so bhikkhu Bhagavato paṭi-s-sutvā yena te bhikkhū ten’upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

“Satthā āyasmante āmantetī” ti.|| ||

“Evam āvuso” ti||
kho te bhikkhū tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū Bhagavā etad avoca:|| ||

“Saccaṃ kira tumhe bhikkhave||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharatha,||
te na c’eva añña-maññaṃ saññāpetha,||
na ca saññattiṃ upetha,||
te na c’eva añña-maññaṃ nijdhāpetha,||
na ca nijdhattiṃ upethā” ti?|| ||

“Evaṃ bhante” ti.|| ||

4. “Taṃ kiṃ maññatha bhikkhave?|| ||

Yasmiṃ tumhe samaye||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharatha,||
api nu tumhākaṃ tasmiṃ samaye mettaṃ kāya-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho ca,||
mettaṃ vacī-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho ca,||
mettaṃ mano-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho cā” ti?|| ||

“No h’etaṃ bhante”.|| ||

Iti kira bhikkhave yasmiṃ tumhe samaye||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharatha,||
n’eva tumhākaṃ tasmiṃ samaye mettaṃ kāya-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho ca||
na mettaṃ vacī-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho ca||
na mettaṃ mano-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho ca.|| ||

Atha kiṃ carahi tumhe mogha-purisā||
kiṃ jānantā||
kiṃ passantā||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-||
[322] maññaṃ mukha-sattīhi||
vitudantā viharatha,||
te na c’eva añña-maññaṃ saññāpetha,||
na ca saññattiṃ upetha,||
na ca añña-maññaṃ nijjhāpetha,||
na ca nijjhattiṃ upetha.|| ||

Taṃ hi tumhākaṃ mogha-purisā bhavissati dīgha-rattaṃ ahitāya dukkhāyā” ti.|| ||

5. Atha kho Bhagavā bhikkhū āmantesi:|| ||

“Cha h’ime bhikkhave dhammā sārāṇīyā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmāggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

Idha, bhikkhave, bhikkhuno mettaṃ kāya-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacī-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno mettaṃ mano-kammaṃ pacc’upatthikaṃ hoti||
sabrahma-cārīsu āvī c’eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhamma-laddhā,||
antamaso patta-pariyāpanna-mattam pi,||
tathā-rūpehi lābhehi appaṭi-vibhatta-bhogī hoti||
sīlavantehi sabrahma-cārīhi sādhāraṇa bhogī.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvaya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññppaSatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni,||
tathā-rūpesu sīlesu sīla-sāmañña-gato viharati||
sabrahma-cārīhi āvī c’eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhu yā’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkha-k-khayāya,||
tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīhi āvī c’eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Ime kho bhikkhave cha sārāṇīyā dhammā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvaya saṃvaṭṭanti.|| ||

Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṃghātanikaṃ yad idaṃ yā’yaṃ diṭṭhi ariyā niyyātikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||

Seyyathā pi, bhikkhave, kūṭā-gārassa etaṃ aggaṃ etaṃ saṅgāhakaṃ etaṃ saṃghātanikaṃ yad idaṃ kūṭaṃ,||
evam eva kho [323] bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṃghātanikaṃ yad idaṃ yā’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||

6. Kathañ ca bhikkhave yā’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkha-k-khayāya?|| ||

Idha, bhikkhave, bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati:|| ||

‘Atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ a-p-pahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhita-citto yathā-bhūtaṃ na jāneyyaṃ na passeyyan’ ti?|| ||

“Sace bhikkhave bhikkhu kāma-rāga-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu vyāpāda-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu thīna-middha-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu uddhacca-kukkucca-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu vicikicchā-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu idhaloka-cintāya pasuto hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu paraloka-cintāya pasuto hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno añña-maññaṃ mukha-sattīhi vitudanto viharati,||
pariyuṭṭhita-citto va hoti.|| ||

So evaṃ pajānāti:|| ||

‘N’atthi kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ a-p-pahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhita-citto yathā-bhūtaṃ na jāneyyaṃ na passeyyaṃ.|| ||

Suppaṇihitaṃ me mānasaṃ saccānaṃ bodhāyā’ ti.|| ||

Idam-assa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

7. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

‘Imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulī-karonto labhāmi paccattaṃ samathaṃ,||
labhāmi paccattaṃ nibbutin’ ti.|| ||

So evaṃ pajānāti:|| ||

‘Imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulī-karonto labhāmi paccattaṃ samathaṃ,||
labhāmi paccattaṃ nibbutinti.|| ||

Idam-assa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(2)|| ||

8. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

‘Yathā-rūpāyāhaṃ diṭṭhiyā samannāgato,||
atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathā-rūpāya diṭṭhiyā samannāgato’ ti.|| ||

So evaṃ pajānāti:|| ||

‘Yathā-rūpāyāhaṃ diṭṭhiyā samannāgato,||
n’atthi ito bahiddhā añño samaṇo vā brāhmaṇo [324] vā tathā-rūpāya diṭṭhiyā samannāgato’ ti.|| ||

Idam-assa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

9. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

‘Yathā-rūpāya dhammatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya dhammatāya samannāgato’ ti?|| ||

Kathaṃ-rūpāya ca bhikkhave dhammatāya diṭṭhi-sampanno puggalo samannāgato?|| ||

Dhammatā esā bhikkhave diṭṭhi-sampannassa puggalassa:|| ||

Kiñ cāpi tathā-rūpiṃ āpattiṃ āpajjati yathā-rūpāya āpattiyā vuṭṭhānaṃ paññāyati,||
atha kho naṃ khippam’eva satthari vā viññūsu vā sabrahma-cārīsu deseti vivarati uttānī karoti||
desetvā vivaritvā uttānī karitvā āyatiṃ saṃvaraṃ āpajjati.|| ||

Seyyathā pi, bhikkhave, daharo kumāro mando uttāna-seyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippam’eva paṭisaṃharati,||
evam eva kho, bhikkhave, dhammatā esā diṭṭhi-sampannassa puggalassa:|| ||

Kiñ cāpi tathā-rūpiṃ āpattiṃ āpajjati yathā-rūpāya āpattiyā vuṭṭhānaṃ paññāyati,||
atha kho naṃ khippam’eva satthari vā viññūsu vā sabrahma-cārīsu deseti vivarati uttānī karoti||
desetvā vivaritvā uttānī karitvā āyatiṃ saṃvaraṃ āpajjati.|| ||

So evaṃ pajānāti:|| ||

‘Yathā-rūpāya dhammatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya dhammatāya samannāgato’ ti.|| ||

Idam-assa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

10. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

‘Yathā-rūpāya dhammatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā rūpāya dhammatāya samannāgato’ ti.|| ||

Kathaṃ-rūpāya ca bhikkhave dhammatāya diṭṭhi-sampanno puggalo samannāgato?|| ||

Dhammatā esā bhikkhave diṭṭhi-sampannassa puggalassa:|| ||

Kiñ cāpi yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha ussukkaṃ āpanno hoti,||
atha khvāssa tibbāpekkhā hoti||
adhisīla-sikkhāya adhicitta-sikkhāya adhipaññā-sikkhāya.|| ||

Seyyathā pi, bhikkhave, gāvī taruṇavacchā thambañ ca ālumpati vacchakañ ca apavīṇati,||
evam eva kho, bhikkhave, dhammatā esā diṭṭhi-sampannassa puggalassa:|| ||

Kiñ cāpi yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha ussukkaṃ āpanno hoti||
atha khvāssa tibbāpekkhā hoti||
adhisīla-sikkhāya adhicitta-sikkhāya adhipaññā-sikkhāya.|| ||

So evaṃ pajānāti:|| ||

‘Yathā-rūpāya dhammatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya dhammatāya samannāgato’ ti.|| ||

Idam-assa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

[325] 11. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

‘Yathā-rūpāya balatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya balatāya samannāgato’ ti.|| ||

Kathaṃ-rūpāya ca bhikkhave balatāya diṭṭhi-sampanno puggalo samannāgato?|| ||

Balatā esā bhikkhave diṭṭhi-sampannassa puggalassa:|| ||

Yaṃ Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne atthikatvā manasi katvā sabba-cetaso samannā-haritvā ohita-soto dhammaṃ suṇāti.|| ||

So evaṃ pajānāti:|| ||

‘Yathā-rūpāya balatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya balatāya samannāgato’ ti.|| ||

Idam-assa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

12. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

‘Yathā-rūpāya balatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya balatāya samannāgato’ ti.|| ||

Kathaṃ-rūpāya ca bhikkhave balatāya diṭṭhi-sampanno puggalo samannāgato?|| ||

Balatā esā bhikkhave diṭṭhi-sampannassa puggalassa:|| ||

Yaṃ Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm’ūpasaṃhitaṃ pāmujjaṃ.|| ||

So evaṃ pajānāti:|| ||

‘Yathā-rūpāya balatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya balatāya samannāgato’ ti.|| ||

Idam-assa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariya-sāvakassa dhammatā susamanniṭṭhā hoti sot’āpatti-phala-sacchi-kiriyāya.|| ||

Evaṃ sattaṅgasamannāgato kho bhikkhave ariya-sāvako sot’āpatti-phala-samannāgato hotī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ ‘abhinandun’ ti.

Kosambīya Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 552