MN 60: Apaṇṇaka Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 60

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[400]

[1][chlm][pts][upal][than][ntbb] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Assosuṃ kho sāleyyakā brāhmaṇa gahapatikā:|| ||

Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṃ caramāno [401] mahatā bhikkhu saṅghena saddhiṃ Sālaṃ anuppatto.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavāti.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ.|| ||

Kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī’ ti.|| ||

Atha kho sāleyyakā brāhmaṇa-gahapatikā yena Bhagavā ten’upasaṅkamiṃsu:|| ||

Upasaṅkamitvā app’ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce yena Bhagavā ten’añjaliṃ panāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce Bhagavato santike nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho sāleyyake brāhmaṇa-gahapatike Bhagavā etad avoca:|| ||

Atthi pana vo gahapatayo koci manāpo Satthā yasmiṃ vo ākāravatī saddhā paṭiladdhāti.|| ||

N’atthi kho no bhante koci manāpo Satthā, yasmiṃ no ākāravatī saddhā paṭiladdhāti.|| ||

Manāpaṃ vo gahapatayo Satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo apaṇṇako hi gahapatayo dhammo samatto sāmādinno so vo bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||

Katamo ca gahapatayo apaṇṇako dhammo:|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

N’atthi dinnaṃ,||
n’atthi yiṭṭhaṃ,||
n’atthi hutaṃ,||
n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n’atthi ayaṃ loko,||
n’atthi paro loko,||
n’atthi mātā,||
n’atthi pitā,||
n’atthi sattā opapātikā,||
n’atthi loke samaṇabrāmhaṇā samm’aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī ti.|| ||

Tesaṃ yeva kho gahapatayo|| ||

Samaṇa-brāhmaṇānaṃ eke [402] samaṇa-brāhmaṇā uju-vipacca-nīka-vādā,||
te evam āhaṃsu:|| ||

Atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm’aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī ti.|| ||

Taṃ kiṃ maññatha gahapatayo nanu’me samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti.|| ||

“Evaṃ bhante” ti.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṃ-vādino||
evaṃ diṭṭhino||
n’atthi dinnaṃ,||
n’atthi yiṭṭhaṃ,||
n’atthi hutaṃ,||
n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n’atthi ayaṃ loko,||
n’atthi paro loko,||
n’atthi mātā,||
n’atthi pitā,||
n’atthi sattā opapātikā,||
n’atthi loke samaṇa-brāhmaṇā samm’aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī ti.|| ||

Tesame taṃ pāṭikaṅkhaṃ:|| ||

Yam idaṃ kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritaṃ,||
ime tayo kusale dhamme abhini-vajchetvā yam idaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritaṃ,||
ime tayo akusale dhamme samādāya vattissanti.|| ||

Taṃ kissa hetu?|| ||

Na hi te bhonto samaṇa-brāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ.|| ||

Kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ||
n’atthi paro lokotissa diṭṭhi hoti,||
sāḷssa hoti micchā-diṭṭhi,||
santaṃ yeva kho pana paraṃ lokaṃ||
n’atthi paro lokoti saṅkappeti,||
svāssa hoti micchā-saṅkappo.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ||
n’atthi paro lokoti vācaṃ bhāsati,||
sāḷssa hoti micchā-vācā.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ||
n’atthi paro lokoti āha.|| ||

Ye te Arahanto para-loka-viduno tesamayaṃ paccanīkaṃ karoti.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ||
n’atthi paro lokoti āha.|| ||

Ye te Arahanto para-loka-viduno tesamayaṃ paccanīkaṃ karoti.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ||
n’atthi paro lokoti paraṃ saññāpeti.|| ||

Sāssa hoti asad’dhamma-saññatti tāya ca pana asad’dhamma-saññattiyā attānukkaṃseti.|| ||

Paraṃ vambheti.|| ||

Iti pubbe va kho panassa susīlyaṃ pahīnaṃ hoti,||
du-s-sīlyaṃ pacc’upatthikaṃ,||
ayañ ca micchā-diṭṭhi micchā-saṅkappo micchā-vācā ariyānaṃ paccanīkatā asad’dhamma-saññatti attukkaṃsanā paravambhanā.|| ||

Evaṃ sime aneke pāpakā akusalā dhammā sambhavanti micchā-diṭṭhi-paccayā.

[403] Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho n’atthi paro loko evamayaṃ bhavaṃ purisa-puggalo kāyassa bhedā sotthimattāṇaṃ karissati.|| ||

Sace kho atthi paro loko eva’mayaṃ bhavaṃ purisa-puggalo kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapajjissati.|| ||

Kāmaṃ kho panamāhu:|| ||

Paro loko hotu n’esaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Atha ca panāyaṃ bhavaṃ purisa-puggalo diṭṭhe’va dhamme viññūnaṃ gārayho:|| ||

Dussīlo purisa-puggalo micchā-diṭṭhi n’atthi-kavādoti.|| ||

Sace kho atth’eva paro loko,||
evaṃ imassa bhoto purisa-puggalassa ubhayattha kaliggaho:|| ||

Yañ ca diṭṭhe’va dhamme viññūnaṃ gārayho,||
yañ ca kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapajjissati.|| ||

Evam assā’yaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā tiṭṭhati.|| ||

Riñcati kusalaṃ ṭhānaṃ.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

Atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm’aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī ti.|| ||

Tesame taṃ pāṭikaṅkhaṃ:|| ||

Yam idaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritaṃ ime tayo akusale dhamme abhini-vajchetvā yam idaṃ kāya-su-caritaṃ.|| ||

Vacī-su-caritaṃ mano-su-caritaṃ,||
ime tayo kusale dhamme samādāya vattissanti.|| ||

Taṃ kissa hetu?|| ||

Passanti hi te bhonto samaṇa-brāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ ‘atthi paro loko’ tissa diṭṭhi hoti.|| ||

Sāssa hoti sammā-diṭṭhi.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti saṅkappeti,||
svāssa hoti sammā-saṅkappo.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti vācaṃ bhāsati,||
sā’ssa hoti sammā-vācā.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti āha.|| ||

Ye te Arahanto paraloka-viduno tesamayaṃ na paccanīkaṃ karoti.|| ||

Santaṃ yeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti [404] paraṃ saññāpeti,||
sā’ssa hoti Sad’Dhammasaññatti.|| ||

Tāya ca pana Sad’Dhammasaññattiyā n’evattānukkaṃseti.|| ||

Na paraṃ vambheti.|| ||

Iti pubbe va kho panassa du-s-sīlyaṃ pahīnaṃ hoti.|| ||

Susīlyaṃ pacc’upatthikaṃ,||
ayañ ca sammā-diṭṭhi sammā-saṅkappo sammā-vācā ariyānaṃ apaccanīkatā Sad’Dhammasaññatti.|| ||

Anattukkaṃsanā aparavambhanā.|| ||

Evaṃ sime aneke kusalā dhammā sambhavanti sammā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho atthi paro loko evam ayaṃ bhavaṃ purisa-puggalo kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.|| ||

Kāmaṃ kho panamāhu paro loko,||
hotu n’esaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Atha ca panāyaṃ bhavaṃ purisa-puggalo diṭṭhe’va dhamme viññūnaṃ pāsaṃso ‘sīlavā purisa-puggalo sammā-diṭṭhī atthikavādo’ ti.|| ||

Sace kho atth’eva paro loko,||
evaṃ imassa bhoto purisa-puggalassa ubhayattha kaṭaggaho:|| ||

Yañ ca diṭṭhe’va dhamme viññūnaṃ pāsaṃso,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.|| ||

Evam assāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati.|| ||

Riñcati akusalaṃ ṭhānaṃ.|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

Karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ|| ||

Gacchato musā bhaṇato,||
karoto na karīyati pāpaṃ,||
khurapariyantena ce pi cakkena yo imissā paṭhaviyā1 pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya.|| ||

N’atthi tato nidānaṃ pāpaṃ,||
n’atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento.|| ||

N’atthi tato nidānaṃ pāpaṃ,||
n’atthi pāpassa āgamo,||
uttarañ ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento2.|| ||

N’atthi tato nidānaṃ puññaṃ,||
n’atthi puññassa āgamo.|| ||

Dānena damena saññamena saccavajjena n’atthi puññaṃ,||
n’atthi puññassa āgamoti.|| ||

Tesaṃ yeva kho gahapatayo samaṇa-brāhmaṇānaṃ eke samaṇa-brāhmaṇā [405] uju-vipacca-nīka-vādā.|| ||

Te evam āhaṃsu:|| ||

Karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato.|| ||

Karoto karīyati pāpaṃ,||
khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya,||
atthi tato nidānaṃ pāpaṃ,||
atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento.|| ||

Atthi tato nidānaṃ pāpaṃ atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento dānena damena saṃyamena saccavajjena.3 Atthi puññaṃ,||
atthi puññassa āgamoti.|| ||

Taṃ kim maññatha gahapatayo?|| ||

Nanume samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti.|| ||

“Evaṃ bhante” ti.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

Karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato.|| ||

Karoto na karīyati pāpaṃ,||
khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya,||
n’atthi tato nidānaṃ pāpaṃ,||
n’atthi pāpassa āgamo,||
dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento n’atthi tato nidānaṃ pāpaṃ,||
n’atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya,||
dadanto dāpento yajanto yājento,||
n’atthi tato nidānaṃ puññaṃ,||
n’atthi puññassa āgamo.|| ||

Dānena damena saṃyamena saccavajjena n’atthi puññaṃ,||
n’atthi puññassa āgamoti.|| ||

Tesame taṃ pāṭikaṅkhaṃ:|| ||

Yam idaṃ kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritaṃ,||
ime tayo kusale dhamme abhini-vajchetvā yam idaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ|| ||

Mano-du-c-caritaṃ,||
ime tayo akusale dhamme samādāya vattissanti.|| ||

Taṃ kissa hetu? na hi te bhonto samaṇa-brāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ.|| ||

Kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.|| ||

Santaṃ yeva kho pana kiriyaṃ ‘n’atthi kiriyā’tissa diṭṭhi hoti.|| ||

Sāssa hoti micchā-diṭṭhi.|| ||

Santaṃ yeva kho pana kiriyaṃ n’atthi kiriyā’ti saṅkappeti,||
svāssa hoti micchā saṅkappo.|| ||

Santaṃ yeva kho pana kiriyaṃ ‘n’atthi kiriyā’ti vācaṃ bhāsati,||
sā’ssa hoti micchā-vācā.|| ||

Santaṃ yeva kho pana kiriyaṃ ‘n’atthi kiriyā’ti āha.|| ||

Ye te Arahanto kiriya-vādā tesamayaṃ paccanīkaṃ karoti.|| ||

Santaṃ yeva kho pana kiriyaṃ n’atthi kiriyāti paraṃ saññāpeti.|| ||

Sāssa hoti asad’dhamma-saññatti.|| ||

Tāya ca pana asad’dhamma-saññattiyā attānukkaṃseti.|| ||

Paraṃ vambheti.|| ||

Iti pubbe kho panassa susīlyaṃ pahīnaṃ hoti,||
du-s-sīlyaṃ pacc’upatthikaṃ.|| ||

Ayañ ca [406] micchā-diṭṭhi micchā-saṅkappo micchā-vācā ariyānaṃ paccanīkatā asad’dhamma-saññatti attukkaṃsanā paravambhanā evaṃsime aneke pāpakā akusalā dhammā sambhavanti micchā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho n’atthi kiriyā.|| ||

Evamayaṃ bhavaṃ purisa-puggalo kāyassa bhedā sotthimattāṇaṃ karissati.|| ||

Sace so atthi kiriyā.|| ||

Evamayaṃ bhavaṃ purisa-puggalo kāyassa hedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapajjissati.|| ||

Kāmaṃ kho panamāhu kiriyā hotu n’esaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ,||
atha ca panāyaṃ bhavaṃ purisa-puggalo diṭṭhe’va dhamme viññūnaṃ gārayho,||
du-s-sīlo purisa-puggalo micchā-diṭṭhi akiriyavādoti.|| ||

Sace kho atth’eva kiriyā.|| ||

Evaṃ imassa bhoto purisa-puggalassa ubhayattha kaliggaho,||
yañ ca diṭṭhe’va dhamme viññūnaṃ gārayho,||
yañ ca kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapajjissati.|| ||

Evam assāyaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā tiṭṭhati.|| ||

Riñcati kusalaṃ ṭhānaṃ.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

Karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya.|| ||

Atthi tato nidānaṃ pāpaṃ atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento,||
atthi tato nidānaṃ pāpaṃ,||
atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
atthi tato nidānaṃ puññaṃ,||
atthi puññassa āgamo.|| ||

Dānena damena saṃyamena saccavajjena atthi puññaṃ,||
atthi puññassa āgamoti.|| ||

Tesame taṃ.|| ||

Pāṭikaṅkhaṃ:|| ||

Yam idaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritaṃ,||
ime tayo akusale dhamme abhini-vajchetvā yam idaṃ kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritaṃ,||
ime tayo kusale dhamme samādāya vattissanti.|| ||

Taṃ kissa hetu? passanti hi te bhonto samaṇa-brāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ.|| ||

Kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.|| ||

Santaṃ yeva kho pana kiriyaṃ ‘atthi kiriyā’tissa diṭṭhi hoti.|| ||

Sāssa hoti sammā-diṭṭhi.|| ||

Santaṃ yeva kho pana kiriyaṃ ‘atthi kiriyā’ti saṅkappeti.|| ||

Svāssa hoti sammā-saṅkappo.|| ||

Santaṃ yeva kho pana kiriyaṃ ‘atthi kiriyā’ti vācaṃ bhāsati.|| ||

Sāssa hoti sammā-vācā.|| ||

Santaṃ yeva kho pana atthi kiriyāti āha.|| ||

Ye te Arahanto kiriya-vādā tesamayaṃ na paccanīkaṃ karoti.|| ||

Santaṃ yeva kho pana kiriyaṃ ‘atthi kiriyā’ti paraṃ saññapeti.|| ||

Sāssa hoti Sad’dhammasaññatti.|| ||

[407] tāya ca pana Sad’Dhammasaññattiyā n’evattānukkaṃseti.|| ||

Na paraṃ vambheti.|| ||

Iti pubbe va kho panassa du-s-sīlyaṃ pahīnaṃ hoti.|| ||

Susīlyaṃ pacc’upatthikaṃ.|| ||

Ayañ ca sammā-diṭṭhi sammā-saṅkappo sammā-vācā ariyānaṃ apaccanīkatā Sad’Dhammasaññatti anattukkaṃsanā aparavambhanā.|| ||

Evaṃsime aneke kusalā dhammā sambhavanti sammā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati.|| ||

Sace kho atthi kiriyā evamayaṃ bhavaṃ purisa-puggalo kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.|| ||

Kāmaṃ kho panamāhu kiriyā,||
hotu n’esaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Atha ca panāyaṃ bhavaṃ purisa-puggalo diṭṭhe’va dhamme viññūnaṃ pāsaṃso sīlavā purisa-puggalo sammā-diṭṭhi kiriyavādoti.|| ||

Sace kho atth’eva kiriyā,||
evaṃ imassa bhoto purisa-puggalassa ubhayattha kaṭaggaho,||
yañ ca diṭṭhe’va dhamme viññūnaṃ pāsaṃso,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.|| ||

Evam assāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati.|| ||

Riñcati akusalaṃ ṭhānaṃ.|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

N’atthi hetu n’atthi paccayo sattāṇaṃ saṅkilesāya,||
ahetu a-p-paccayā sattā saṅkilissanti n’atthi hetu,||
n’atthi paccayo sattāṇaṃ visuddhiyā ahetu a-p-paccayā sattā visujjhanti.|| ||

N’atthi balaṃ n’atthi viriyaṃ n’atthi purisa-thāmo n’atthi purisaparakkamo.|| ||

Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati saṅgatibhāvapariṇatā1 chassevābhijātisu sukha-dukkhaṃ paṭisaṃvedentī ti.|| ||

Tesaṃ yeva kho gahapatayo samaṇa-brāhmaṇānaṃ eke samaṇa-brāhmaṇā uju-vipacca-nīka-vādā,||
te evam āhaṃsu:|| ||

Atthi hetu atthi paccayo sattāṇaṃ saṅkilesāya,||
sahetu sa-p-paccayā sattā saṅkilissanti.|| ||

Atthi paccayo sattāṇaṃ visuddhiyā.|| ||

Sahetu sa-p-paccayā sattā visujjhanti.|| ||

Atthi balaṃ atthi viriyaṃ atthi purisa-thāmo atthi purisaparakkamo,||
na sabbe2 sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā3 niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukha-dukkhaṃ paṭisaṃvedentī ti.|| ||

Taṃ kiṃ maññatha gahapatayo:|| ||

[408] Nanume samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti.|| ||

“Evaṃ bhante” ti.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

N’atthi hetu n’atthi paccayo sattāṇaṃ saṅkilesāya,||
ahetu a-p-paccayā sattā saṅkilissanti n’atthi hetu,||
n’atthi paccayo sattāṇaṃ visuddhiyā ahetu a-p-paccayā sattā visujjhanti.|| ||

N’atthi balaṃ n’atthi viriyaṃ n’atthi purisa-thāmo n’atthi purisaparakkamo.|| ||

Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati saṅgatibhāvapariṇatā chassevābhijātisu sukha-dukkhaṃ paṭisaṃvedentī ti.|| ||

Tesame taṃ pāṭikaṅkhaṃ:|| ||

Yam idaṃ kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritaṃ ime tayo kusale dhamme abhini-vajchetvā yam idaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritaṃ.|| ||

Ime tayo akusale dhamme samādāya vattissanti.|| ||

Taṃ kissa hetu? na hi te bhonto samaṇa-brāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.|| ||

Santaṃ yeva kho pana hetu n’atthi hetū’tissa diṭṭhi hoti.|| ||

Sāssa hoti micchā-diṭṭhi.|| ||

Santaṃ yeva kho pana hetu n’atthi hetū’ti saṅkappeti.|| ||

Svāssa hoti micchā-saṅkappo.|| ||

Santaṃ yeva kho pana hetu n’atthi hetū’ti vācaṃ bhāsati.|| ||

Sāssa hoti micchā-vācā.|| ||

Santaṃ yeva kho pana hetu n’atthi hetū’ti āha.|| ||

Ye te Arahanto hetuvādā tesamayaṃ paccanīkaṃ karoti,||
santaṃ yeva kho pana hetu n’atthi hetū’ti paraṃ saññapeti.|| ||

Sāssa hoti asad’dhamma-saññatti.|| ||

Tāya ca pana asad’dhamma-saññattiyā attānukkaṃseti.|| ||

Paraṃ vambheti.|| ||

Iti pubbe va kho panassa susīlyaṃ pahīnaṃ hoti,||
du-s-sīlyaṃ pacc’upatthikaṃ.|| ||

Ayañ ca micchā-diṭṭhi micchā-saṅkappo micchā-vācā ariyānaṃ paccanīkatā asad’dhamma-saññatti attukkaṃsanā paravambhanā:|| ||

Evaṃsime aneke pāpakā akusalā dhammā sambhavanti micchā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho n’atthi hetu,||
evamayaṃ bhavaṃ purisa-puggalo kāyassa bhedā sotthimattāṇaṃ karissati,||
sace kho atthi hetu,||
evamayaṃ bhavaṃ purisa-puggalo kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapajjissati.|| ||

Kāmaṃ kho pana māhu hetu.|| ||

Hotu n’esaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Atha ca panāyaṃ bhavaṃ purisa-puggalo diṭṭhe’va dhamme viññūnaṃ gārayho du-s-sīlo purisa-puggalo micchā-diṭṭhi ahetuvādo’ti1 sace kho atth’eva hetu.|| ||

Evaṃ imassa bhoto purisa-puggalassa ubhayattha [409] kaliggaho:|| ||

Yañ ca diṭṭhe’va dhamme viññūnaṃ gārayho,||
yañ ca kāyassa bhedā param maraṇā apāyaṃ duggatiṃ.|| ||

Vinīpātaṃ Nirayaṃ upapajjissati.|| ||

Evam assā’yaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā tiṭṭhati.|| ||

Riñcati kusalaṃ ṭhānaṃ2.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:atthi hetu atthi paccayo sattāṇaṃ saṅkilesāya,||
sahetu sa-p-paccayā sattā saṅkilissanti.|| ||

Atthi paccayo sattāṇaṃ visuddhiyā.|| ||

Sahetu sa-p-paccayā sattā visujjhanti.|| ||

Atthi balaṃ atthi viriyaṃ atthi purisa-thāmo atthi purisaparakkamo,||
na sabbe2 sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukha-dukkhaṃ paṭisaṃvedentī ti.|| ||

Tesame taṃ pāṭikaṅkhaṃ:|| ||

Yam idaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano du-c-caritaṃ,||
ime tayo akusale dhamme abhini-vajchetvā.|| ||

Yam idaṃ kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritaṃ,||
ime tayo kusale dhamme samādāya vattissanti taṃ kissa hetu:|| ||

Passanti hi te bhonto samaṇa-brāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ,||
kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ santaṃ yeva kho pana hetu atthi hetutissa diṭṭhi hoti,||
sā’ssa hoti sammā-diṭṭhi.|| ||

Santaṃ yeva kho pana hetu atthi hetū’ti saṅkappeti.|| ||

Svāssa hoti sammā-saṅkappo.|| ||

Santaṃ yeva kho pana hetu atthi hetūti vācaṃ bhāsati,||
sā’ssa hoti sammā-vācā.|| ||

Santaṃ yeva kho pana hetuṃ atthi hetūti āha.|| ||

Ye te Arahanto hetuvādā tesama’yaṃ na paccanīkaṃ karoti.|| ||

Santaṃ yeva kho pana hetuṃ atthi hetūti paraṃ saññapeti.|| ||

Sāssa hoti Sad’Dhammasaññatti.|| ||

Tāya ca pana Sad’Dhammasaññattiyā n’evattānukkaṃseti,||
na paraṃ vambheti iti pubbe va kho panassa du-s-sīlyaṃ pahīnaṃ hoti.|| ||

Susīlaṃ pacc’upatthikaṃ ayañ ca sammā-diṭṭhi sammā-saṅkappo sammā-vācā ariyānaṃ apaccanīkatā Sad’Dhammasaññatti anattukkaṃsanā aparavambhanā.|| ||

Evaṃsime1 aneke kusalā dhammā sambhavanti sammā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho atthi hetu,||
evamayaṃ bhavaṃ purisa-puggalo kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.|| ||

Kāmaṃ kho pana māhu hetu.|| ||

Hotu n’esaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Atha ca panāyaṃ bhavaṃ purisa-puggalo diṭṭhe’va dhamme viññūnaṃ pāsaṃso:|| ||

Sīlavā purisa-puggalo sammā-diṭṭhi hetuvādo’ ti.|| ||

Sace kho atth’eva [410] hetu.2 Evaṃ imassa bhoto purisa-puggalassa ubhayattha kaṭaggaho:|| ||

Yañ ca diṭṭhe’va dhamme viññūnaṃ pāsaṃso,||
yañ ca kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.|| ||

Evam assāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati.|| ||

Riñcati kusalaṃ ṭhānaṃ.|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

‘N’atthi sabbaso āruppā’ ti.|| ||

Tesaṃ yeva kho gahapatayo samaṇa-brāhmaṇānaṃ eke samaṇa-brāhmaṇā uju-vipacca-nīka-vādā.|| ||

Te evaṃ māhaṃsu:|| ||

‘Atthi sabbaso āruppā’ ti.|| ||

Taṃ kiṃ maññatha gahapatayo nanume samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti – evambhante.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Ye kho te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino ‘n’atthi sabbaso āruppā’ ti.|| ||

Idamme adiṭṭhaṃ,||
yepi te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino ‘atthi sabbaso āruppā’ ti.|| ||

Idamme aviditaṃ.|| ||

Ahañ c’eva kho pana ajānanto apassanto ekaṃ-sena ādāya vohareyyaṃ:|| ||

‘Idam eva saccaṃ mogham aññan ti.|| ||

Name taṃ assa paṭirūpaṃ.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino ‘n’atthi sabbaso āruppā’ ti.|| ||

Sace tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Ṭhāname taṃ vijjati.|| ||

Ye te devā rūpino mano-mayā apaṇṇakamme tatruppatti bhavissati.|| ||

Ye pana te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino ‘atthi sabbaso āruppā’ ti.|| ||

Sace tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Ṭhāname taṃ vijjati ye te devā arūpino saññāmayā,||
apaṇṇakamme tatruppatti bhavissati.|| ||

Dissante3 kho pana rūpādhikaraṇaṃ daṇḍ’ādānaSatth’ādāna -kalaha – viggaha – vivādatuvantuvampesuññamusā-vādā.|| ||

N’atthi kho pan’etaṃ sabbaso arūpeti.|| ||

So iti paṭisaṅkhāya rūpānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

N’atthi sabbaso bhava-nirodho’ ti.|| ||

Tesaṃ yeva kho gahapatayo samaṇa-brāhmaṇānaṃ eke samaṇa-brāhmaṇā uju-vipacca-nīka-vādā te evam āhaṃsu:|| ||

Atthi [411] sabbaso bhava-nirodho’ ti.|| ||

Taṃ kim maññatha gahapatayo nanume samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti.|| ||

“Evaṃ bhante” ti.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Ye kho te bhonto samaṇa-brāhmaṇā evaṃ-vādino:|| ||

Evaṃ-diṭṭhino:|| ||

N’atthi sabbaso bhava-nirodho’ ti.|| ||

Idaṃ me adiṭṭhaṃ,||
yepi te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

‘Atthi sabbaso bhava-nirodho’ ti.|| ||

Idamme aviditaṃ.|| ||

Ahaṃñc’eva kho pana ajānanto apassanto ekaṃ-sena ādāya vohareyyaṃ:|| ||

‘Idam eva saccaṃ mogham aññan’ ti.|| ||

Na me taṃ assa paṭirūpaṃ ye kho te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino ‘n’atthi sabbaso bhava bhava-nirodho’ti sace tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Ṭhāname taṃ vijjati.|| ||

Ye te devā arūpino saññāmayā apaṇṇakamme tatruppatti bhavissati.|| ||

Ye pana te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino ‘atthi sabbaso bhava-nirodho’ ti.|| ||

Sace tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ.|| ||

Ṭhāname taṃ vijjati yaṃ diṭṭhe’va dhamme parinibbāyissāmi.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

‘N’atthi sabbaso bhava-nirodho’ ti.|| ||

Tesamayaṃ diṭṭhi sārāgāya1 santike,||
saṃyogāya santike,||
abhinandanāya santike,||
ajjhosānāya santike,||
upādānāya santike.|| ||

Ye pana te bhonto samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

‘Atthi sabbaso bhava-nirodho’ ti.|| ||

Tesamayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike an-upādānāya santiketi.|| ||

So itipaṭisaṅkhāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Cattāro’me gahapatayo puggalā santo saṃvijj’amānā lokasmiṃ,||
katame cattāro:|| ||

Idha gahapatayo ekacco puggalo attantapo hoti atta-paritāpanānuyogaṃ anuyutto.|| ||

Idha gahapatayo ekacco puggalo parantapo hoti para-paritāpanānuyogaṃ anuyutto.|| ||

Idha gahapatayo ekacco puggalo attantapo ca hoti atta-paritāpanānuyogaṃ anuyutto.|| ||

Parantapo ca para-paritāpanānuyogaṃ anuyutto.|| ||

Idha gahapatayo ekacco puggalo n’evattantapo hoti nāttaparitāpanānuyogaṃ anuyutto.|| ||

Na parantapo na para-paritāpanānuyogaṃ anuyutto.|| ||

[412] So anattantapo aparantapo diṭṭhe’va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṃvedī brahma-bhūtena attanā viharati.|| ||

Katamo ca gahapatayo puggalo attantapo atta-paritāpanānuyogamanuyutto:|| ||

Idha gahapatayo ekacco puggalo acelako hoti mutt’ācāro,||
hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṃ,||
na uddissa kaṭaṃ,||
na nimantanaṃ sādiyati.|| ||

So na kumbhi-mukhā patigaṇhāti.|| ||

Na khaḷopimukhā patigaṇhāti.|| ||

Na eḷaka-mantaraṃ na daṇḍa-mantaraṃ na musalamantaraṃ,||
na dvinnaṃ bhuñjamānānaṃ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārīnī,||
na macchaṃ,||
na maṃsaṃ,||
na suraṃ,||
na merayaṃ,||
na thusodakaṃ pibati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko.|| ||

Sattāgāriko vā hoti sattālopiko.|| ||

Ekissā pi dattiyā yāpeti,||
dvīhi pi dattīhi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṃ āhāreti,||
dvīhikam pi āhāraṃ āhāreti sattāhikam pi āhāraṃ āhāreti.|| ||

Iti eva-rūpaṃ addhamāsikampi pariyāya-bhatta-bhojan’ānuyoga-manu-yutto viharati so sākabhakkho vā hoti,||
sāmākabhakkho vā hoti.|| ||

Nīvārabhakkho vā hoti.|| ||

Daddulabhakkho vā hoti.|| ||

Haṭabhakkho vā hoti,||
kaṇabhakkho vā hoti.|| ||

Ācāmabhakkho vā hoti.|| ||

Piññākabhakkho vā hoti.|| ||

Tiṇabhakkho vā hoti.|| ||

Gomayabhakkho vā hoti.|| ||

Vana-mūla-phalāhāro yāpeti pavattapalabhojī.|| ||

So sāṇāni pi dhāreti.|| ||

Masāṇāni pi dhāreti.|| ||

Chavadussāni pi dhāreti.|| ||

Paṃsukūlāni pi dhāreti.|| ||

Tirīṭāni pi dhāreti.|| ||

Ajināni pi dhāreti.|| ||

Ajinakkhipam pi dhāreti.|| ||

Kusacīram pi dhāreti.|| ||

Vākacīram pi dhāreti.|| ||

E’akacīram pi dhāreti.|| ||

Kesakambalam pi dhāreti.|| ||

Vā’akambalam pi dhāreti.|| ||

Ulūkapakkham pi dhāreti.|| ||

Kesamassulocako pi hoti kesa-massulocanānuyogamanuyutto.|| ||

Ubbaṭṭako pi hoti āsanapaṭikkhitto.|| ||

Ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto.|| ||

Kaṇṭakāpassayiko pi hoti kanṭakāpassaye seyyaṃ kappeti.|| ||

Sāyatatiyakam pi udakorohaṇānuyogamanuyutto viharati.|| ||

Iti eva-rūpaṃ aneka-vihitaṃ kāyassa ātāpana-paritāpanānuyogamanuyutto viharati.|| ||

Ayaṃ vuccati gahapatayo puggalo attantapo atta-paritāpanānuyogamanuyutto.|| ||

Katamo ca gahapatayo puggalo parantapo para-paritāpanānuyogamanuyutto:|| ||

Idha gahapatayo ekacco puggalo orabbhiko hoti,||
sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko,||
ye vā pan’aññe pi keci Kurūrakammantā,||
ayaṃ vuccati gahapatayo puggalo parantapo para-paritāpanānuyogamanuyutto.|| ||

Katamo ca gahapatayo puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto:|| ||

Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhā-vasitto,||
brāhmaṇo vā mahāsāḷo ,so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesa-massuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena.|| ||

So tattha anantara-hitāya bhūmiyā haritupattāya seyyaṃ kappeti,||
ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti,||
tena rājā yāpeti.|| ||

Yaṃ dutiyasmiṃ thane khīraṃ hoti,||
tena mahesī yāpeti.|| ||

Yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti.|| ||

Yaṃ catutthasmiṃ thane khīraṃ hoti,||
tena aggiṃ juhanti.|| ||

Avasesena vacchako yāpeti,||
so evam āha:|| ||

Ettakā usabhā haññantu yaññ’atthāya,||
ettakā vacchatarā haññantu yaññ’atthāya,||
ettakā vacchatariyo haññantu yaññ’atthāya,||
ettakā ajā haññantu yaññ’atthāya,||
ettakā urabbhā haññantu yaññ’atthāya,||
ettakā rukkhā chijjantu yūpatthāya,||
ettakā dabbā lūyantu barihisatthāyāti.|| ||

Yepassa te honti dāsāti vā pessāti vā kamma-karāti vā,||
tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.|| ||

Ayaṃ vuccati gahapatayo puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto.|| ||

Katamo ca gahapatayo puggalo n’evattantapo nāttaparitāpanānuyogamanuyutto na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe’va dhamme nicchāto nibbuto sitabhūto sukha-paṭisaṃvedī brahma-bhūtena attanā viharati:|| ||

Idha gahapatayā Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā,||
so imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti,||
so dhammaṃ deseti:|| ||

Ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato itipaṭisañcikkhati:|| ||

Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ,||
yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn’ādānaṃ pahāya adinn’ādānā paṭivirato hoti,||
dinn’ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī hoti,||
ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg’ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt’ūparato virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajatapaṭiggahanā paṭivirato hoti āmakadhañña-paṭiggahanā paṭivirato hoti.|| ||

Āmakamaṃsapaṭiggahanā paṭivirato hoti.|| ||

Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||

Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||

Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||

Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||

Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti.|| ||

Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||

Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭakaṃsakuṭamānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen’eva pakkamati,||
samādāyeva pakkamati.|| ||

Seyyathā pi nāma pakkhīsakuṇo yena yen’eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam evaṃ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena.|| ||

Yena yen’eva pakkamati samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu’ndriyaṃ,||
cakkhu’ndriye saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot’indriyaṃ,||
sot’indriye saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghān’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghān’indriyaṃ,||
ghān’indriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivh’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh’indriyaṃ,||
jivh’indriye saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ kāy’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy’indriyaṃ,||
kāy’indriye saṃvaraṃ āpajjati.

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ man’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvaraṃ paṭipajjati,||
rakkhati man’indriyaṃ,||
man’indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen’āsanaṃ bhajati.|| ||

Araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

Vyāpāda-padosā cittaṃ parisodheti,||
thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhā cittaṃ parisodheti,||
uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc’eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati.|| ||

Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā ācikkhanti:|| ||

‘Upekkhako satimā sukha-vihārī’ ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut’ūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Ime vata bhonte sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upannā’ ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti,|| ||

So evaṃ samāhite citte parisuddhe [413] pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti,||
ime āsavāti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām’āsavā pi pi cittaṃ vimuccati.|| ||

Bhavāsavāpi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

Ayaṃ vuccati gahapatayo puggalo n’evattantapo nāttaparitāpanānuyogamanuyutto,||
na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe’va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṃvedi brahma-bhūtena attanā viharatī’ ti.|| ||

Evaṃ vutte sāleyyakā brāhmaṇa-gahapatikā Bhagavantaṃ etad avocuṃ:|| ||

Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya.|| ||

Cakkhumanto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gateti.|| ||

Apaṇṇaka Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 560