MN 61: Ambalaṭṭhikā-Rāhul’Ovāda Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 61

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[414]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

2. Tena kho pana samayen’āyasmā Rāhulo Ambalaṭṭhikāyaṃ viharati.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yena Ambalaṭṭhikā yen’āyasmā Rāhulo ten’upasaṇkami.|| ||

Addasā kho āyasmā Rāhulo Bhagavantaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna āsanaṃ paññāpesi udakañ ca pādānaṃ.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja pāde pakkhālesi.|| ||

Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi. || ||

3. Atha kho Bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ Rāhulaṃ āmantesi:

“Passasi no tvaṃ Rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitan” ti?|| ||

“Evaṃ bhante” ti.|| ||

“Evaṃ parittaṃ kho Rāhula tesaṃ sāmaññaṃ||
yesaṃ n’atthi sampajānamusā-vāde lajjā” ti.|| ||

4. Atha kho Bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ Rāhulaṃ āmantesi:|| ||

“Passasi no tvaṃ Rāhula taṃ parittaṃ udakāvasesaṃ chaḍḍitan” ti?|| ||

“Evaṃ bhante” ti.|| ||

“Evaṃ chaḍḍitaṃ kho Rāhula tesaṃ sāmaññaṃ||
yesaṃ n’atthi sampajānamusā-vāde lajjā” ti.|| ||

5. Atha kho Bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ Rāhulaṃ āmantesi:

“Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ nikkujjitan” ti?|| ||

“Evaṃ bhante” ti.|| ||

“Evaṃ nikkujjitaṃ kho Rāhula tesaṃ sāmaññaṃ,||
yesaṃ n’atthi sampajānamusā-vāde lajjāti.|| ||

6. Atha kho Bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ Rāhulaṃ āmantesi:|| ||

“Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ rittaṃ tucchan” ti?|| ||

“Evaṃ bhante” ti.|| ||

“Evaṃ rittaṃ tucchaṃ kho Rāhula tesaṃ sāmaññaṃ||
yesaṃ n’atthi sampajānamusā-vāde lajjā.|| ||

7. Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro.|| ||

So saṇgāmagato||
purimehi pi pādehi kammaṃ karoti,||
pacchimehi pi pādehi kammaṃ karoti,||
purimena pi kāyena kammaṃ karoti,||
pacchimena pi kāyena kammaṃ karoti,||
sīsena pi kammaṃ karoti,||
kaṇṇehi pi kammaṃ karoti,||
dantehi pi kammaṃ karoti,||
naṇguṭṭhena pi [415] kammaṃ karoti,||
rakkhat’eva soṇḍaṃ.|| ||

Tattha hatthārohassa evaṃ hoti:|| ||

‘Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro saṇgāmagato||
purimehi pi pādehi kammaṃ karoti,||
pacchimehi pi pādehi kammaṃ karoti,||
purimena pi kāyena kammaṃ karoti,||
pacchimena pi kāyena kammaṃ karoti,||
sīsena pi kammaṃ karoti,||
kaṇṇehi pi kammaṃ karoti,||
dantehi pi kammaṃ karoti,||
naṇguṭṭhena pi kammaṃ karoti,||
rakkhat’eva soṇḍaṃ,||
apariccattaṃ kho rañño nāgassa jīvitan’ ti.|| ||

Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro.|| ||

So saṇgāmagato||
purimehi pi pādehi kammaṃ karoti,||
pacchimehi pi pādehi kammaṃ karoti,||
purimena pi kāyena kammaṃ karoti,||
pacchimena pi kāyena kammaṃ karoti,||
sīsena pi kammaṃ karoti,||
kaṇṇehi pi kammaṃ karoti,||
dantehi pi kammaṃ karoti,||
naṇguṭṭhena pi kammaṃ karoti,||
soṇḍāya pi kammaṃ karoti.|| ||

Tattha hatthārohassa evaṃ hoti:|| ||

‘Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro saṇgāmagato ayaṃ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro saṇgāmagato||
purimehi pi pādehi kammaṃ karoti,||
pacchimehi pi pādehi kammaṃ karoti,||
purimena pi kāyena kammaṃ karoti,||
pacchimena pi kāyena kammaṃ karoti,||
sīsena pi kammaṃ karoti,||
kaṇṇehi pi kammaṃ karoti,||
dantehi pi kammaṃ karoti,||
naṇguṭṭhena pi kammaṃ karoti,||
soṇḍāya pi kammaṃ karoti.|| ||

Pariccattaṃ kho rañño nāgassa jīvitaṃ,||
n’atthi-dāni kiñci rañño nāgassa karaṇīyan’ ti.|| ||

Evam eva kho Rāhula yassa kassaci sampajāna musā-vāde n’atthi lajjā,||
n-ā-haṃ tassa kiñci pāpaṃ akaraṇīyan ti vadāmi.|| ||

Tasmātiha Rāhula:||
hassā pi na musā bhaṇissāmīti evaṃ hi te Rāhula sikkhitabbaṃ.|| ||

8. Taṃ kim maññasi Rāhula?

Kim atthiyo ādāso” ti?|| ||

“Paccavekkhanattho bhante” ti.|| ||

“Evam eva kho Rāhula pacc’avekkhitvā pacc’avekkhitvā kāyena kammaṃ kātabbaṃ,||
pacc’avekkhitvā pacc’avekkhitvā vācāya kammaṃ kātabbaṃ,||
pacc’avekkhitvā pacc’avekkhitvā manasā kammaṃ kātabbaṃ.|| ||

9. Yad eva tvaṃ Rāhula kāyena kammaṃ kattukāmo ahosi tad eva te kāya-kammaṃ pacc’avekkhitabbaṃ:||
yannu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo,||
idaṃ me kāya-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ kāya-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo,||
idamme kāya-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ kāya-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula kāyena kammaṃ sasakkaṃ na karaṇīyaṃ.|| ||

[416] Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo,||
idaṃ me kāya-kammaṃ n’eva attavyābādhāya saṃvatteyya,||
na paravyābādhāya saṃvatteyya,||
na ubhayavyābādhāya saṃvatteyya,||
kusalaṃ idaṃ kāya-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula kāyena kammaṃ karaṇīyaṃ.|| ||

10. Karontena pi te Rāhula kāyena kammaṃ tad eva te kāya-kammaṃ pacc’avekkhitabbaṃ: yannu kho ahaṃ idaṃ kāyena kammaṃ karomi.|| ||

Idamme kāya-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ kāya-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi,||
idamme kāya-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ kāya-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Paṭisaṃhareyyāsi tvaṃ Rāhula eva-rūpaṃ kāya-kammaṃ.|| ||

Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi,||
idamme kāya-kammaṃ n’eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ kāya-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṃ Rāhula eva-rūpaṃ kāya-kammaṃ.|| ||

11. Katvāpi te Rāhula kāyena kammaṃ tad eva te kāya-kammaṃ pacc’avekkhitabbaṃ: yannu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ,||
idamme kāya-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ kāya-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ,||
idamme kāya-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ kāya-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula kāya-kammaṃ satthari vā viññūsu vā sabrahma-cārīsu desetabbaṃ,||
vivaritabbaṃ,||
uttānīkātabbaṃ,||
desetvā vīvaritvā uttānīkatvā āyatiṃ saṅ- [417] varaṃ āpajjitabbaṃ.|| ||

Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idamme kāya-kammaṃ n’eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ kāya-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Ten’eva tvaṃ Rāhula pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.|| ||

12. Yad eva tvaṃ Rāhula vācāya kammaṃ kattukāmo ahosi.|| ||

Tad eva te vacī-kammaṃ pacc’avekkhitabbaṃ: yannu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ vacī-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ vacī-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ.|| ||

Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi:|| ||

Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo,||
idamme vacī-kammaṃ n’eva attavyābādhāya saṃvatteyya,||
na paravyābādhāya saṃvatteyya,||
na ubhayavyābādhāya saṃvatteyya,||
kusalaṃ idaṃ vacī-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula vācāya kammaṃ karaṇīyaṃ.|| ||

13. Karontena pi te Rāhula vācāya kammaṃ tad eva te vacī-kammaṃ pacc’avekkhitabbaṃ:|| ||

Yannu kho ahaṃ idaṃ vācāya kammaṃ karomi,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ vacī-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi:|| ||

Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ vacī-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Paṭisaṃhareyyāsi tvaṃ Rāhula eva-rūpaṃ vacī-kammaṃ.|| ||

Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi:|| ||

Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi.|| ||

Idamme vacī-kammaṃ n’eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
[418] na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ vacī-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṃ Rāhula eva-rūpaṃ vacī-kammaṃ.|| ||

14. Katvā pi te Rāhula vācāya kammaṃ tad eva te vacī-kammaṃ pacc’avekkhitabbaṃ:|| ||

Yannu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvaṭṭati.1 Paravyābādhāyapi saṃvaṭṭati.|| ||

Ubhayabyābādhāyapi saṃvaṭṭati,||
akusalaṃ idaṃ vacī-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ vacī-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula vacī-kammaṃ satthari vā viññūsu vā sabrahma-cārīsu desetabbaṃ,||
vivaritabbaṃ uttānīkātabbaṃ.|| ||

Desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ.|| ||

Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ,||
idamme vacī-kammaṃ n’eva attavyābādhāya saṃvaṭṭati.|| ||

Na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ vacī-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Ten’eva tvaṃ Rāhula pītipāmujjena vihareyyāsi aho rattānusikkhī kusalesu dhammesu.|| ||

15. Yad eva tvaṃ Rāhula manasā kammaṃ kattukāmo ahosi.|| ||

Tad eva te mano-kammaṃ pacc’avekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ kattukāmo,||
idamme mano-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ mano-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo,||
idamme mano-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya akusalaṃ idaṃ mano-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ.|| ||

Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi:|| ||

Yaṃ kho pana ahaṃ idaṃ manasā kammaṃ kattukāmo,||
idaṃ me mano-kammaṃ n’eva attavyābādhāya saṃvatteyya,||
na paravyābādhāya saṃvatteyya,||
na ubhayavyābādhāya saṃvatteyya,||
kusalaṃ idaṃ mano-kammaṃ sukhu- [419] drayaṃ sukha-vipākan ti.|| ||

Eva-rūpaṃ te Rāhula manasā kammaṃ karaṇīyaṃ.|| ||

16. Karontena pi te Rāhula manasā kammaṃ tad eva te mano-kammaṃ pacc’avekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ karomi,||
idamme mano-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ mano-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi,||
idamme mano-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ mano-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Paṭisaṃhareyyāsi tvaṃ Rāhula eva-rūpaṃ mano-kammaṃ.|| ||

Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi.|| ||

Idamme mano-kammaṃ n’eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ mano-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṃ Rāhula eva-rūpaṃ mano-kammaṃ.|| ||

17. Katvāpi te Rāhula manasā kammaṃ tad eva te mano-kammaṃ pacc’avekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ.|| ||

Idamme mano-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ mano-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ.|| ||

Idamme mano-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ mano-kammaṃ dukkh’udrayaṃ dukkha-vipākanti.||
Eva-rūpe te Rāhula mano-kamme aṭṭīyitabbaṃ,||
harāyitabbaṃ,||
jigucchitabbaṃ,||
aṭṭīyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ.|| ||

Sace pana tvaṃ Rāhula pacc’avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ.|| ||

Idamme mano-kammaṃ n’eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ mano-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Ten’eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.|| ||

[420] 18. Ye hi keci Rāhula atītam addhānaṃ samaṇā vā brāhmaṇā vā kāya-kammaṃ parisodhesuṃ,||
vacī-kammaṃ parisodhesuṃ,||
mano-kammaṃ parisodhesuṃ,||
sabbe te evam evaṃ pacc’avekkhitvā pacc’avekkhitvā kāya-kammaṃ parisodhesuṃ.|| ||

Pacc-a-vekkhitvā pacc’avekkhitvā vacī-kammaṃ parisodhesuṃ.|| ||

Pacc-a-vekkhitvā pacc’avekkhitvā mano-kammaṃ parisodhesuṃ.|| ||

Ye hi keci Rāhula anāgatam addhānaṃ samaṇā vā brāhmaṇā vā kāya-kammaṃ parisodhessanti,||
vacī-kammaṃ parisodhessanti,||
mano-kammaṃ parisodhessanti,||
sabbe te evam evaṃ pacc’avekkhitvā pacc’avekkhitvā kāya-kammaṃ parisodhessanti.|| ||

Pacc-a-vekkhitvā pacc’avekkhitvā vacī-kammaṃ parisodhessanti.|| ||

Pacc-a-vekkhitvā pacc’avekkhitvā mano-kammaṃ parisodhessanti.|| ||

Ye hi pi keci Rāhula etarahi samaṇā vā brahmaṇā vā kāya-kammaṃ parisodhenti,||
vacī-kammaṃ parisodhenti,||
mano-kammaṃ parisodhenti,||
sabbe te evam evaṃ pacc’avekkhitvā pacc’avekkhitvā kāya-kammaṃ parisodhenti.|| ||

Pacc-a-vekkhitvā pacc’avekkhitvā vacī-kammaṃ parisodhenti.|| ||

Pacc-a-vekkhitvā pacc’avekkhitvā mano-kammaṃ parisodhenti.|| ||

Tasmātiha Rāhula,||
pacc’avekkhitvā pacc’avekkhitvā kāya-kammaṃ parisodhessāma||
pacc’avekkhitvā pacc’avekkhitvā vacī-kammaṃ parisodhessāma||
pacc’avekkhitvā pacc’avekkhitvā mano-kammaṃ parisodhessāmāti|| ||

Evaṃ hi vo Rāhula sikkhitabbanna” ti.|| ||

Idam avoca Bhagavā.|| ||

Atta-mano āyasmā Rāhulo Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Ambalaṭṭhikā-Rāhul’Ovāda Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 552