MN 62: Mahā Rāhul’Ovāda Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 62

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[420]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīyaṃ piṇḍāya pāvisi.|| ||

Āyasmā pi kho Rāhulo pubbaṇha- [421] samayaṃ nivāsetvā patta-cīvaraṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.|| ||

3. Atha kho Bhagavā apaloketvā āyasmantaṃ Rāhulaṃ āmantesi:||
Yaṃ kiñci Rāhula rūpaṃ atīt-ā-nāgata-pacc’uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ n’etaṃ mama n’eso’ham-asmi na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbanti.||
Rūpameva nu kho Bhagavā,||
rūpameva nu kho sugatāti.|| ||

Rūpam pi Rāhula,||
vedanā pi Rāhula,||
saññā pi Rāhula,||
saṅkhārā pi Rāhula,||
viññāṇam pi Rāhulāti.|| ||

4. Atha kho āyasmā Rāhulo ‘kona’jja Bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatī’ti tato paṭinivattitvā aññatarasmiṃ rukkha-mūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

5. Addasā kho āyasmā Sāriputto āyasmantaṃ Rāhulaṃ aññatarasmiṃ rukkha-mūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Disvāna āyasmantaṃ Rāhulaṃ āmantesi: ānāpāna-satiṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Ānāpāna-sati Rāhula bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṃsāti.|| ||

6. Atha kho āyasmā Rāhulo sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad avoca:|| ||

7. Kathaṃ bhāvitā nu kho bhante ānāpāna-sati kathaṃ bahulī-katā maha-p-phalā hoti mahā-nisaṃsāti.|| ||

8. Yaṃ kiñci Rāhula ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ,||
seyyath’īdaṃ: kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ,||
ayaṃ vuccati Rāhula ajjhattikā paṭhavī-dhātu.|| ||

Yā c’eva kho pana ajjhattikā paṭhavī-dhātu yā ca bāhirā paṭhavī-dhātu paṭhavī-dhāturevesā.|| ||

Taṃ ‘n’etaṃ mama,||
n’eso’ham-asmi,||
na m’eso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

[422] Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā paṭhavī-dhātuyā nibbindati.|| ||

Paṭhavī-dhātuyā cittaṃ virājeti.|| ||

9. Katamā ca Rāhula āpo-dhātu: āpo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā āpo-dhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ,||
seyyath’īdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttaṃ,||
yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ,||
ayaṃ vuccati Rāhula ajjhattikā āpo-dhātu.|| ||

Yā c’eva kho pana ajjhattikā āpo-dhātu,||
yā ca bāhirā āpo-dhātu āpo-dhāturevesā.|| ||

Taṃ n’etaṃ mama,||
n’eso’ham-asmi,||
na m’eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā āpo-dhātuyā nibbindati.|| ||

Āpo-dhātuyā cittaṃ virājeti.|| ||

10. Katamā ca Rāhula tejo-dhātu: tejo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā tejo-dhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ,||
seyyath’īdaṃ: yena ca santappati,||
yena ca jīrīyati,||
yena ca pariḍayhati,||
yena ca asita-pīta-khāyita-sāyitaṃ sammā pariṇāmaṃ gacchati.|| ||

Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ,||
ayaṃ vuccati Rāhula ajjhattikā tejo-dhātu.|| ||

Yā c’eva kho pana ajjhattikā tejo-dhātu,||
yā ca bāhirā tejo-dhātu tejo-dhātu revesā.|| ||

Taṃ n’etaṃ mama,||
n’eso’ham-asmi,||
na m’eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā tejo-dhātuyā nibbindati.|| ||

Tejo-dhātuyā cittaṃ virājeti.|| ||

11. Katamā ca Rāhula vāyo-dhātu: vāyo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā vāyo-dhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ,||
seyyath’īdaṃ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā aṅgamaṅgānusārino vātā assāso passāso iti.|| ||

Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ,||
ayaṃ vuccati Rāhula ajjhattikā vāyo-dhātu.|| ||

Yā c’eva kho pana ajjhattikā vāyo-dhātu,||
yā ca bāhirā vāyo-dhātu vāyo-dhāturevesā.|| ||

Taṃ n’etaṃ mama,||
n’eso’ham-asmi,||
na m’eso attāti evam etaṃ yathā-bhūtaṃ [423] samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā vāyo-dhātuyā nibbindati.|| ||

Vāyo-dhātuyā cittaṃ virājeti.|| ||

12. Katamā ca Rāhula ākāsa-dhātu: ākāsa-dhātu siyā ajjhattikā,||
siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā ākāsa-dhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ,||
seyyath’īdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ,||
yena ca asita-pīta-khāyita-sāyitaṃ ajjhoharati yattha ca asita-pīta-khāyita-sāyitaṃ santiṭṭhati,||
yena ca asita-pīta-khāyita-sāyitaṃ sāyitaṃ adhobhāgā ni-k-khamati.|| ||

Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ ayaṃ vuccati Rāhula Ajjhattikā ākāsa-dhātu.|| ||

Yāc’eva kho pana ajjhattikā ākāsa-dhātu yā ca bāhirā ākāsa-dhātu,||
ākāsa-dhāturevesā.|| ||

Taṃ ‘n’etaṃ mama,||
ne’sohamasmi.|| ||

Na meso attā’ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā ākāsa-dhātuyā nibbindati.|| ||

Ākāsadhātuyā cittaṃ virājeti.|| ||

13. Paṭhavīsamaṃ Rāhula bhāvanaṃ bhāveti,||
paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula paṭhaviyā sucimpi nikkhipanti,||
asucimpi nikkhipanti,||
gūthagatampi nikkhipanti,||
muttagatampi nikkhipanti,||
kheḷagatampi nikkhipanti,||
pubbagatampi nikkhipanti,||
lohitagatampi nikkhipanti.|| ||

Na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṃ Rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi.|| ||

Paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

14. Āposamaṃ Rāhula bhāvanaṃ bhāvehi,||
āposamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula āpasmiṃ sucimpi dhovanti,||
asucimpi dhovanti,||
gūthagatam pi dhovanti,||
muttagatam pi dhovanti,||
kheḷagatam pi dhovanti,||
pubbagatam pi dhovanti,||
lohitagatam pi dhovanti.|| ||

Na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā,||
evam eva [424] kho tvaṃ Rāhula āposamaṃ bhāvanaṃ bhāvehi.|| ||

Āposamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

15. Tejosamaṃ Rāhula bhāvanaṃ bhāvehi,||
tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula tejo sucimpi ḍahati,||
asucimpi ḍahati,||
gūthagatampi ḍahati,||
muttagatampi ḍahati,||
kheḷagatampi ḍahati,||
pubbagatampi ḍahati,||
lohitagatampi ḍahati.|| ||

Na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṃ Rāhula tejosamaṃ bhāvanaṃ bhāvehi.|| ||

Tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

16. Vāyosamaṃ Rāhula bhāvanaṃ bhāvehi,||
vāyosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula vāyo sucimpi upavāyati,||
asucimpi upavāyati,||
gūthagatampi upavāyati,||
muttagatampi upavāyati,||
kheḷagatampi upavāyati,||
pubbagatampi upavāyati,||
lohitagatampi upavāyati.|| ||

Na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṃ Rāhula vāyosamaṃ bhāvanaṃ bhāvehi.|| ||

Vāyosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

17. Ākāsasamaṃ Rāhula bhāvanaṃ bhāvehi ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula ākāso na katthaci pati-ṭ-ṭhito,||
evam eva kho tvaṃ Rāhula ākāsasamaṃ bhāvanaṃ bhāvehi.|| ||

Ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā’manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

18. Mettaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Mettaṃ hi te Rāhula bhāvanaṃ bhāvayato yo vyāpādo so pahiyyissati.|| ||

19. Karuṇaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Karuṇaṃ hi te Rāhula bhāvanaṃ bhāvayato yā vihesā sā pahiyyissati.|| ||

20. Muditaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Muditaṃ hi te Rāhula bhāvanaṃ bhāvayato yā arati sā pahiyyissati.|| ||

21. Upekkhaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Upekkhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo paṭigho so pahiyyissati.|| ||

22. Asubhaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Asubhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo rāgo so pahiyyissati.|| ||

23. Anicca-saññaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

[425] Anicca-saññaṃ hi te Rāhula bhāvanaṃ bhāvayato yo asmimāno so pahiyyissati.|| ||

24. Ānāpāna-satiṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Ānāpāna-sati Rāhula bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṃsā.|| ||

Kathaṃ bhāvitā ca Rāhula ānāpāna-sati kathaṃ bahulī-katā maha-p-phalā hoti mahā-nisaṃsā:|| ||

25. Idha Rāhula bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So satova assasati,||
sato passasati.|| ||

26. Dīghaṃ vā assasanto dīghaṃ assasāmī’ ti pajānāti,||
‘dīghaṃ cā passasanto dīghaṃ passasāmī’ ti pajānāti,||
rassaṃ vā assasanto rassaṃ assasāmī’ ti pajānāti,||
‘rassaṃ vā passasanto rassaṃ passasāmī’ ti pajānāti,||
‘sabba-kāya-paṭisaṃvedī assa-sissāmī’ ti sikkhati,||
‘sabba-kāya-paṭisaṃvedī passa-sissāmī’ ti sikkhati,||
‘passambh ayaṃ kāya-saṅkhāraṃ assa-sissāmī’ ti sikkhati,||
‘passambh ayaṃ kāya-saṅkhāraṃ passa-sissāmī’ ti sikkhati.|| ||

27. ‘Pīti-paṭisaṃvedī assa-sissāmī’ ti sikkhati,||
‘pīti-paṭisaṃvedī passasissāmī’ ti sikkhati.|| ||

‘Sukha-paṭisaṃvedī assa-sissāmī’ ti sikkhati,||
‘sukha-paṭisaṃvedī passa-sissāmī’ ti sikkhati,||
‘citta-saṅkhāra-paṭisaṃvedī assa-sissāmī’ ti sikkhati,||
‘citta-saṅkhāra-paṭisaṃvedī passasissāmiti sikkhati,||
passambh ayaṃ citta-saṅkhāraṃ assa-sissāmī’ ti sikkhati,||
‘passambh ayaṃ citta-saṅkhāraṃ passa-sissāmī’ ti sikkhati.|| ||

28. ‘Citta-paṭisaṃvedī assa-sissāmī’ ti sikkhati,||
‘citta-paṭisaṃvedī passa-sissāmī’ ti sikkhati,||
‘abhi-p-pamodayaṃ cittaṃ assa-sissāmī’ ti sikkhati,||
‘abhi-p-pamodayaṃ cittaṃ passa-sissāmī’ ti sikkhati,||
‘samādahaṃ cittaṃ assa-sissāmī’ ti sikkhati,||
‘samādahaṃ cittaṃ passa-sissāmī’ ti sikkhati,||
‘vimocayaṃ cittaṃ assa-sissāmī’ ti sikkhati,||
‘vimocayaṃ cittaṃ passa-sissāmī’ ti sikkhati.|| ||

29. ‘Anicc-ā-nupassī assa-sissāmī’ ti sikkhati,||
‘anicc’ānupassī passa-sissāmī’ ti sikkhati,||
‘virāg-ā-nupassī assa-sissāmī’ ti sikkhati,||
‘virāg-ā-nupassī passa-sissāmī’ ti sikkhati,||
‘nirodh-ā-nupassī assa-sissāmī’ ti sikkhati,||
‘nirodh-ā-nupassī passa-sissāmī’ ti sikkhati,||
‘paṭinissagg-ā-nupassī assa-sissāmī’ ti sikkhati,||
‘paṭinissagg-ā-nupassī passa-sissāmī’ ti sikkhati.|| ||

30. Evaṃ bhāvitā kho Rāhula ānāpāna-sati||
evaṃ bahulī-katā maha-p-phalā hoti||
mahā-nisaṃsā,||
evaṃ bhāvitāya kho Rāhula ānāpāna-satiyā||
[426] evaṃ bahulī-katāya ye pi te carimakā assāsa-passāsā||
te pi viditāva nirujjhanti no aviditā” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Mahā Rāhul’Ovāda Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 522