MN 63: Cūḷa Māluṅkya Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 63

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[426]

[1][wrrn][thom][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmato māluṅkyaputtassa raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādi: yāni’māni diṭṭhi-gatāni Bhagavatā avyākatāni ṭhapitāni paṭikkhittāni. Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti Tathāgato param maraṇā iti pi, na hoti Tathāgato param maraṇā iti pi, hoti ca na ca hoti Tathāgato param maraṇā iti pi, n’eva hoti na na hoti Tathāgato param maraṇā iti pi, tāni me Bhagavā na vyākaroti. Yāni me Bhagavā na vyākaroti, tamme na ruccati, tamme na khamati, so’haṃ Bhagavantaṃ upasaṅkamitvā etam atthaṃ pucchissāmi. Sace me Bhagavā vyākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vā evā’haṃ Bhagavati Brahma-cariyaṃ carissāmi. No ce me Bhagavā vyākaroti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, evāhaṃ sikkhaṃ pacca-k-khāya hīnāy-āvattissāmīti. [427]|| ||

Atha kho āyasmā māluṅkyaputto sāyaṇha-samayaṃ patisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami. Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisinno kho āyasmā māluṅkyaputto Bhagavantaṃ etad avoca:|| ||

Idha mayhaṃ bhante raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādi: yān’imāni diṭṭhi-gatāni Bhagavatā avyākatāni ṭhapitāni paṭikkhittāni: sassato loko iti pi, asassato loko iti pi antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi,hoti Tathāgato param maraṇā iti pi, na hoti Tathāgato param maraṇā iti pi, hoti ca na ca hoti Tathāgato param maraṇā iti pi, n’eva hoti na na hoti Tathāgato param maraṇā iti pi, tāni me Bhagavā na vyākaroti. Yāni me Bhagavā na vyākaroti, tamme na ruccati, tamme na khamati. So’haṃ Bhagavantaṃ upasaṅkamitvā etam atthaṃ pucchissāmi. Sace me Bhagavā vyākarissati. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vā, evāhaṃ Bhagavati Brahma-cariyaṃ carissāmi. No ce me Bhagavā vyākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vā, evāhaṃ sikkhaṃ pacca-k-khāya hīnāy-āvattissāmīti.|| ||

Sace Bhagavā jānāti, ‘sassato loko’ti, sassato lokoti me Bhagavā vyākarotu. Sace Bhagavā jānāti, ‘asassato loko’ti asassato lokoti me Bhagavā vyākarotu. No ce Bhagavā jānāti, ‘sassato lokoti vā asassato lokoti vā, ajānato kho pana apassato etad eva ujukaṃ hoti yad idaṃ, ‘na jānāmi na passāmī’ ti.|| ||

Sace Bhagavā jānāti, ‘antavā loko’ti, antavā lokoti me Bhagavā vyākarotu. Sace Bhagavā jānāti, ‘anantavā loko’ti anantavā lokoti me Bhagavā vyākarotu. No ce Bhagavā jānāti, ‘antavā lokoti vā anantavā lokoti vā, ajānato kho pana apassato etad eva ujukaṃ hoti yad idaṃ, ‘na jānāmi na passāmī’ ti.|| ||

Sace Bhagavā jānāti ‘taṃ jīvaṃ taṃ sarīran’ ti. Taṃ jīvaṃ taṃ sarīranti me Bhagavā vyākarotu. Sace Bhagavā jānāti ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti. Aññaṃ jīvaṃ aññaṃ sarīranti me Bhagavā vyākarotu. No ce Bhagavā jānāti ‘taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ajānato kho pana apassato etad eva ujukaṃ hoti yad idaṃ ‘na jānāmi na passāmī’ ti.|| ||

Sace Bhagavā jānāti ‘hoti Tathāgato param maraṇā’ ti. Hoti Tathāgato param maraṇāti [428] me Bhagavā vyākarotu. Sace Bhagavā jānāti ‘na hoti Tathāgato param maraṇā’ ti. Na hoti Tathāgato param maraṇāti me Bhagavā vyākarotu. No ce Bhagavā jānāti hoti Tathāgato param maraṇāti vā na hoti Tathāgato param maraṇāti vā ajānato kho pana apassato etad eva ujukaṃ hoti yad idaṃ ‘na jānāmi na passāmī’ ti.|| ||

Sace Bhagavā jānāti ‘hoti ca na ca hoti Tathāgato param maraṇā’ ti. Hoti ca na ca hoti Tathāgato param maraṇāti me Bhagavā vyākarotu. Sace Bhagavā jānāti ‘n’eva hoti na na hoti Tathāgato param maraṇā’ ti. N’eva hoti na na hoti Tathāgato param maraṇāti me Bhagavā bākarotu. No ce Bhagavā jānāti hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vā, ajānato kho pana apassato etad eva ujukaṃ hoti, yad idaṃ na jānāmi na passāmī’ ti.|| ||

Kin nu1 tāhaṃ māluṅkyaputta evaṃ avacaṃ: ehi tvaṃ māluṅkyaputta mayi brāhmacariyaṃ cara, ahante vyākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vāti. – No h’etaṃ bhante. Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante Bhagavati Brahma-cariyaṃ carissāmi, Bhagavā me vyākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vāti no h’etaṃ bhante.|| ||

Iti kira māluṅkyaputta nevāhantaṃ vadāmi: ehi tvaṃ māluṅkyaputta mayi Brahma-cariyaṃ cara, ahaṃ te vyākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vāti. Na pi kira maṃ tvaṃ vadesi: ahaṃ bhante Bhagavati Brahma-cariyaṃ carissāmi Bhagavā me vyākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vāti. Evaṃ sante mogha-purisa ko santo kaṃ paccācikkhasi.|| ||

Yo kho māluṅkyaputta evaṃ vadeyya: na tāvāhaṃ Bhagavati Brahma-cariyaṃ carissāmi, yāva me Bhagavā na vyākarissati: sassato lokoti vā asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti [429] vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vāti. Avyākatam eva taṃ māluṅkyaputta Tathāgatena assa. Atha so puggalo kālaṃ kareyya, seyyathā pi māluṅkyaputta puriso sallena viddho assa savisena gāḷhapalepanena. Tassa mitt-ā-maccā ñātisā-lohitā bhisakkaṃ salla-kattaṃ upaṭṭhapeyyuṃ, so evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi viddho: khattiyo vā brāhmaṇo vā vesso vā suddovāti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi viddho: evaṃ nāmo evaṃ-gotto itivāti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi viddho dīgho vā rasso vā majjhimo vāti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho: kālo vā sāmo vā maṅguracchavi vāti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi, yāva na taṃ purisaṃ jānāmi, yenamhi viddho: asukasmiṃ gāme vā nigame vā nagare vāti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi, yenamhi viddho: yadi vā cāpo yadi vā kodaṇḍoti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi, yāva na taṃ jiyaṃ jānāmi yāyamhi viddho: yadi vā akkassa yadi vā saṇṭhassa1 yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇinoti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi. Yenamhi viddho: yadi vā kacchaṃ yadi vā ropimanti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho: yassa pattehi vājitaṃ, yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahaṇunoti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi. Yenamhi viddho: yassa nahārunā2 parikkhittaṃ, yadi vā gavassa yadi vā mahisassa2 yadi vā roruvassa. Yadi vā semhārassāti.|| ||

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ sallaṃ jānāmi. Yenamhi viddho: yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapattanti. [430] aññātam eva taṃ māluṅkyaputta tena purisena assa. Atha so puriso kālaṃ kareyya.|| ||

Evam eva kho māluṅkyaputta yo evaṃ vadeyya: na tāvāhaṃ Bhagavati Brahma-cariyaṃ carissāmi, yāva me Bhagavā na vyākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n’eva hoti na na hoti Tathāgato param maraṇāti vāti. Avyākatam eva taṃ māluṅkyaputta Tathāgatena assa. Atha so puggalo kālaṃ kareyya.|| ||

Sassato lokoti vā māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṃ no. Asassato lokoti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evam pi no. Sassato lokoti māluṅkyaputta diṭṭhiyā sati asassato lokoti vā diṭṭhiyā sati atth’eva jāti, atthi jarā, atthi maraṇaṃ, santi soka-parideva-dukkha-domanass’upāyāsā yes’āhaṃ diṭṭhe’va dhamme nighātaṃ paññā-pemi.|| ||

Antavā lokoti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṃ no. Anantavā lokoti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evam pi no. Antavā lokoti māluṅkyaputta diṭṭhiyā sati anantavā lokoti vā diṭṭhiyā sati atth’eva jāti, atthi jarā, atthi maraṇaṃ, santi soka-parideva-dukkha-domanass’upāyāsā yesā’haṃ diṭṭhe’va dhamme nighātaṃ paññā-pemi.

Taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṃ no. Aññaṃ jīvaṃ aññaṃ sarīranti maluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evam pi no. Taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ sarīranti vā diṭṭhiyā sati atth’eva jāti, atthi jarā, atthi maraṇaṃ, santi soka-parideva-dukkha-domanass’upāyāsā yes’āhaṃ diṭṭhe’va dhamme nighātaṃ paññā-pemi.|| ||

Hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṃ no. Na hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evam pi no. Hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati. Na hoti Tathāgato param maraṇāti vā diṭṭhiyā sati atth’eva jāti, atthi jarā, atthi maraṇaṃ, [431] santi soka-parideva-dukkha-domanass’upāyāsā. Yesā’haṃ diṭṭhe’va dhamme nighātaṃ paññā-pemi.|| ||

Hoti ca na ca hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṃ no. N’eva hoti na na hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti, evam pi no. Hoti ca na ca hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati n’eva hoti na na hoti Tathāgato param maraṇāti vā diṭṭhiyā sati atth’eva jāti atthi jarā, atthi maraṇaṃ, santi soka-parideva-dukkha-domanassupāsāyā, yesā’haṃ diṭṭhe’va dhamme nighātaṃ paññā-pemi.|| ||

Tasmātiha māluṅkyaputta avyākatañ ca me avyākatato dhāretha. Byākatañ ca me vyākato dhāretha. Kiñ ca māluṅkyaputta mayā avyākataṃ: sassato lokoti maluṅkyaputta mayā avyākataṃ, asassato lokoti mayā avyākataṃ, antavā lokoti mayā avyākataṃ, anantavā lokoti mayā avyākataṃ, taṃ jīvaṃ taṃ sarīranti mayā avyākataṃ, aññaṃ jīvaṃ aññaṃ sarīranti mayā avyākataṃ, hoti Tathāgato param maraṇāti mayā avyākataṃ, na hoti Tathāgato param maraṇāti mayā avyākataṃ, hoti ca na ca hoti Tathāgato param maraṇāti mayā avyākataṃ, n’eva hoti na na hoti Tathāgato param maraṇāti mayā avyākataṃ kasmā c’etaṃ māluṅkyaputta mayā avyākataṃ: na h’etaṃ māluṅkyaputta attha-saṃhitaṃ, nādiBrahma-cariyakaṃ, n’etaṃ1 nibbidāya. Na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya. Na Nibbānāya saṃvaṭṭati. Tasmā taṃ mayā avyākataṃ,

Kiñ ca māluṅkyaputta mayā vyākataṃ: idaṃ dukkhan ti māluṅkyaputta mayā vyākataṃ, ayaṃ dukkha-samudayo ti mayā vyākataṃ, ayaṃ dukkha-nirodho ti mayā vyākataṃ, ayaṃ dukkha-nirodha-gāminī-paṭipadā ti mayā vyākataṃ. Kasmā c’etaṃ māluṅkyaputta mayā vyākataṃ: etañhi māluṅkyaputta attha-saṃhitaṃ, etaṃ ādiBrahma-cariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati. Tasmā taṃ mayā vyākataṃ. Tasmātiha māluṅkyaputta [432] avyākatañ ca me avyākatato dhāretha. Byākatañ ca me vyākatato dhārethāti.|| ||

Idam avoca Bhagavā. Attamano āyasmā māluṅkyaputto Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Cūḷa Māluṅkya Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 8

Post Views: 555