MN 72: Aggi-Vacchagotta Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 72

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[483]

[1][chlm][pts][wrrn][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā ten’upasaṅkami.|| ||

[484] Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

“Kin nu kho bho Gotama:||
‘sassato loko idam eva sacchaṃ,||
mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī||
‘sassato loko idam eva sacchaṃ,||
mogham-aññan'” ti.|| ||

‘Kiṃ pana bho Gotama||
‘asassato loko idam eva saccaṃ,||
mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī||
‘asassato loko idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

‘Kiṃ pana bho Gotama||
‘antavā loko idam eva saccaṃ||
mogham aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī||
‘antavā loko idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

“Kiṃ pana bho Gotama||
‘anantavā loko idam eva saccaṃ||
‘mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
‘aanantavā loko idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

“Kin nu kho bho Gotama||
‘taṃ jīvaṃ taṃ sarīraṃ idam eva saccaṃ||
mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
‘taṃ jīvaṃ taṃ sarīraṃ idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

“Kiṃ pana bho Gotama,||
‘aññaṃ jīvaṃ aññaṃ sarīraṃ idam eva saccaṃ||
mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
‘aññaṃ jīvaṃ aññaṃ sarīraṃ idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

“Kin nu kho bho Gotama,||
‘hoti Tathāgato param maraṇā idam eva saccaṃ||
mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
‘hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

“Kiṃ pana bho Gotama,||
‘na hoti Tathāgato param maraṇā idam eva saccaṃ||
mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī||
‘na hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

“Kin nu kho bho Gotama,||
‘hoti ca na ca hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

[485] “Na kho ahaṃ Vaccha evaṃ diṭṭhī||
‘hoti ca na ca hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

“Kiṃ pana bho Gotama,||
‘n’eva hoti na na hoti Tathāgato param maraṇā idam eva saccaṃ||
mogham-aññan’ ti||
evaṃ diṭṭhī bhavaṃ Gotamo” ti?|| ||

“Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
‘n’eva hoti na na hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan'” ti.|| ||

 


 

“Kin nu kho bho Gotama,||
‘”sassato loko, idam eva saccaṃ,||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno:||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī,||
“sassato loko, idam eva saccaṃ||
mogham-aññantī”‘ ti vadesi.|| ||

Kiṃ pana bho Gotama||
‘”asassato loko, idam eva saccaṃ,||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno:||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī,||
“asassato loko, idam eva saccaṃ,||
mogham-aññantī”‘ ti vadesi.|| ||

Kin nu kho bho Gotama,||
‘”antavā loko, idam eva saccaṃ,||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī,||
“antavā loko, idam eva saccaṃ||
mogham-aññantī”‘ ti vadesi.|| ||

Kiṃ pana bho Gotama||
‘”anantavā loko, idam eva saccaṃ,||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī,||
“anantavā loko, idam eva saccaṃ,||
mogham-aññantī”‘ ti vadesi.|| ||

Kin nu kho bho Gotama,||
‘”taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ,||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī,||
“taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ||
mogham-aññantī”‘ ti vadesi.|| ||

Kiṃ pana bho Gotama||
‘”aññaṃ jīvaṃ aññaṃ sarīraṃ, idam eva saccaṃ,||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī||
“aññaṃ jīvaṃ aññaṃ sarīraṃ, idam eva saccaṃ,||
mogham-aññantī”‘ ti vadesi.|| ||

Kin nu kho bho Gotama||
‘”hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī||
“hoti Tathāgato param maraṇā idam eva saccaṃ||
mogham-aññantī”‘ ti vadesi.|| ||

Kiṃ pana bho Gotama||
‘”na hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-añña” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī,||
“na hoti Tathāgato param maraṇā, idam eva saccaṃ,||
mogham-aññantī”‘ ti vadesi.|| ||

Kin nu kho bho Gotama||
‘”hoti ca na ca hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī,||
“hoti ca na ca hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññantī”‘ ti vadesi.|| ||

Kiṃ pana bho Gotama||
‘”n’eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññan” ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?’||
iti puṭṭho samāno||
‘na kho ahaṃ Vaccha evaṃ diṭṭhī,||
“n’eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññantī”‘ ti vadesi.|| ||

Kim pana bhavaṃ Gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhi-gatāni anupagato” ti?|| ||

 


 

“‘Sassato loko’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘Asassato loko’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘Antavā loko’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘Anantavā loko’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘Taṃ jīvaṃ taṃ sarīran’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘Hoti Tathāgato param maraṇā’ ti kho [486] Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘Na hoti Tathāgato param maraṇā’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘Hoti ca na ca hoti Tathāgato param maraṇā’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

‘N’eva hoti na na hoti Tathāgato param maraṇā’ ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

Imaṃ kho ahaṃ Vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhi-gatāni anupagato” ti.|| ||

 


 

“Atthi pana bhoto Gotamassa kiñci diṭṭhi-gatan” ti.|| ||

“‘Diṭṭhi-gatan’ ti kho Vaccha apanītame taṃ Tathāgatassa.|| ||

Diṭṭhaṃ h’etaṃ Vaccha Tathāgatena:|| ||

‘Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo;|| ||

iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅ-gamo;|| ||

iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅ-gamo;|| ||

iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ atthaṅ-gamo;|| ||

iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo’ ti.|| ||

Tasmā Tathāgato||
‘sabba-maññitānaṃ||
sabba-mathitānaṃ||
sabba – “ahaṃ-kāra” – “mamaṅkāra” – mān-ā-nusayānaṃ||
khayā||
virāgā||
nirodhā||
cāgā||
paṭinissaggā||
anupādā vimutto’ ti vadāmī” ti.|| ||

“Evaṃ vimutta-citto pana bho Gotama bhikkhu kuhiṃ upapajjatī” ti?|| ||

“‘Upapajjatī’ ti||
kho Vaccha na upetī” ti.|| ||

“Tena hi bho Gotama na upapajjatī” ti?|| ||

“‘Na upapajjatī’ ti||
kho Vaccha na upetī” ti.|| ||

“Tena hi bho Gotama uppajjati ca na ca upapajjatī” ti?|| ||

“‘Upapajjati ca na ca upapajjatī’ ti||
kho Vaccha na upetī” ti.|| ||

“Tena hi bho Gotama n’eva uppajjati na nūpapajjatī” ti?|| ||

“‘N’eva uppajjati na nūpapajjatī’ti||
kho Vaccha na upetī” ti.|| ||

 


 

“Evaṃ vimutta-citto pana bho Gotama bhikkhu kuhiṃ ‘upapajjatī’ ti?||
iti puṭṭho samāno||
‘”upapajjatī” ti||
kho Vaccha na upetī’ ti vadesi.|| ||

Tena hi bho Gotama||
‘na upapajjatī’ ti?||
iti puṭṭho samāno||
‘”na upapajjatī” ti||
kho Vaccha na upetī’ ti vadesi.|| ||

Tena hi bho Gotama||
‘uppajjati ca na ca upapajjatī’ ti?||
iti puṭṭho samāno||
‘”uppajjati ca na ca upapajjatī” ti||
kho Vaccha na upetī’ ti vadesi.|| ||

Tena hi bho Gotama||
‘n’eva uppajjati na nūpapajjatī’ ti?||
iti puṭṭho samāno||
‘”n’eva uppajjati, [487] na nūpapajjatī” ti||
kho Vaccha na upetī’ ti vadesi.|| ||

Etth-ā-haṃ bho Gotama aññāṇam-āpādiṃ,||
ettha sammoham-āpādiṃ.|| ||

Yā pi me esā bhoto Gotamassa purimena kathā-sallāpena ahu pasādamattā,||
sā pi me etarahi antara-hitā” ti.|| ||

“Alaṃ hi te Vaccha aññāṇāya,||
alaṃ sammohāya.|| ||

Gambhīro h’āyaṃ Vaccha dhammo||
duddaso||
duranubodho||
santo paṇīto||
atakkāvacaro nipuṇo paṇḍitavedanīyo,||
so tayā dujjāno añña-diṭṭhi-kena||
añña-khanti-kena||
añña-ruci-kena||
añña-trayogena||
añña-thācariya-kena.|| ||

Tena hi Vaccha taṃ yev’ettha paṭipucchissāmi,||
yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi Vaccha?|| ||

Sace te purato aggi jaleyya,||
jāneyyāsi tvaṃ:|| ||

‘Ayaṃ me purato aggi jalatī'” ti?|| ||

“Sace me bho Gotama purato aggi jaleyya,||
jāneyyāhaṃ:|| ||

‘Ayaṃ me purato aggi jalatī'” ti.|| ||

“Sace pana taṃ Vaccha evaṃ puccheyya:|| ||

‘Yo te ayaṃ purato aggi jalati,||
ayaṃ aggi kiṃ paṭicca jalatī’ ti?|| ||

Evaṃ puṭṭho tvaṃ Vaccha||
kinti vyākareyyāsī” ti?|| ||

“Sace maṃ bho Gotama evaṃ puccheyya:|| ||

‘Yo te ayaṃ purato aggi jalati,||
ayaṃ aggi kiṃ paṭicca jalatī’ ti.|| ||

Evaṃ puṭṭho ahaṃ bho Gotama evaṃ vyākareyyaṃ:|| ||

‘Yo me ayaṃ purato aggi jalati,||
ayaṃ aggi tiṇakaṭṭh’ūpādānaṃ paṭicca jalatī'” ti.|| ||

“Sace te Vaccha purato so aggi nibbāyeyya,||
jāneyyāsi tvaṃ:|| ||

‘Ayaṃ me purato aggi nibbuto'” ti?|| ||

“Sace me bho Gotama purato so aggi nibbāyeyya,||
jāneyyāhaṃ|| ||

‘Ayaṃ me purato aggi nibbuto'” ti.|| ||

“Sace pana taṃ Vaccha evaṃ puccheyya:|| ||

‘Yo te ayaṃ purato aggi nibbuto||
so aggi ito katamaṃ disaṃ gato,||
puratthimaṃ vā||
pacchimaṃ vā||
uttaraṃ vā||
dakkhiṇaṃ vā’ ti?|| ||

Evaṃ puṭṭho tvaṃ Vaccha kinti vyākareyyāsī” ti?|| ||

“Na upeti bho Gotama.|| ||

Yaṃ hi so Gotama aggi tiṇakaṭṭhūpādānaṃ paṭicca ajali,||
tassa ca pariyādānā aññassa ca anupahārā an-āhāro nibbuto t’eva saṅkhaṃ gacchatī” ti.|| ||

“Evam eva kho Vaccha yena rūpena Tathāgataṃ paññā-payamāno paññā-peyya,||
taṃ rūpaṃ Tathāgatassa pahīnaṃ ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ||
anuppāda-dhammaṃ.|| ||

Rūpa-saṅkhā-vimutto kho Vaccha Tathāgato,||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
‘upapajjatī’ ti na upeti,||
‘na upapajjatī’ ti na upeti,||
[488] ‘uppajjati ca na ca upapajjatī’ ti na upeti,||
‘n’eva uppajjati na nūpapajjatī’ ti na upeti.|| ||

Yāya vedanāya Tathāgataṃ paññā-payamāno paññāpeyya,||
sā vedanā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Vedanā-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
‘upapajjatī’ ti na upeti,||
‘na upapajjatī’ ti na upeti,||
‘uppajjati ca na ca upapajjatī’ ti na upeti,||
‘n’eva uppajjati nūpapajjatī’ ti na upeti.|| ||

Yāya saññāya Tathāgataṃ paññā-payamāno paññāpeyya,||
sā saññā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Saññā-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
‘upapajjatī’ ti na upeti,||
‘na upapajjatī’ ti na upeti,||
‘uppajjati ca na ca upapajjatī’ ti na upeti,||
‘n’eva uppajjati nūpapajjatī’ ti na upeti.|| ||

Ye hi saṅkhārehi Tathāgataṃ paññā-payamāno paññāpeyya,||
te saṅkhārā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Saṅkhāra-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
‘upapajjatī’ ti na upeti,||
‘na upapajjatī’ ti na upeti,||
‘uppajjati ca na ca upapajjatī’ ti na upeti,||
‘n’eva uppajjati nūpapajjatī’ ti na upeti.|| ||

Yena viññāṇena Tathāgataṃ paññā-payamāno paññāpeyya,||
taṃ viññāṇaṃ Tathāgatassa pahīnaṃ ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.|| ||

Viññāṇa-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
‘upapajjatī’ ti na upeti,||
‘na upapajjatī’ ti na upeti,||
‘uppajjati ca na ca upapajjatī’ ti na upeti,||
‘n’eva uppajjati nūpapajjatī’ ti na upeti” ti.|| ||

Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

“Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā-sāḷarukkho,||
tassa aniccatā sākhāpalāsaṃ palujjeyya,||
tacapapaṭikaṃ palujjeyya,||
pheggu palujjeyya,||
so aparena samayena apagata-sākhā-palāso apagata-taca-papaṭiko apagata-phegguko suddho assa sāre pati-ṭ-ṭhito,||
evam-ev’idaṃ bhoto Gotamassa pāvacanaṃ apagata-sākhāpalāsaṃ apagata-taca-papaṭikaṃ apagata-pheggukaṃ suddhaṃ sāre pati-ṭ-ṭhitaṃ.|| ||

Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre [489] vā tela-pajjotaṃ dhāreyya:||
‘cakkhu-manto rūpāni dakkhintī’ ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan” ti.|| ||

Aggi-Vacchagotta Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 415