MN 82: Raṭṭhapāla Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima Paṇṇāsa
4. Rāja Vagga

Sutta 82

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][lupt][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kurūsu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena Thullakoṭṭhitaṃ nāma Kurūnaṃ nigamo tad avasari.|| ||

Assosuṃ kho Thullakoṭṭhitakā brāhmaṇa-gahapatikā:|| ||

Samaṇo khalu, bho, Gotamo Sakya-putto Sakya-kulā pabba-jito Kurūsu [55] cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ Thullakoṭṭhitaṃ anuppatto.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhūggato:|| ||

Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathi||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā’ ti.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ.|| ||

Kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī” ti.|| ||

Atha kho Thullakoṭṭhitakā brāhmaṇa-gahapatikā yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā app’ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce Bhagavatā saddhiṃ sammodiṃsu||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
eka-m-antaṃ nisidiṃsu.|| ||

App’ekacce yena Bhagavā ten’añjaliṃ paṇāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce Bhagavato santike nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho Thullakoṭṭhitake brāhmaṇa-gahapatike Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi samp’ahaṃsesi.|| ||

Tena kho pana samayena Raṭṭhapālo nāma kula-putto tasmiṃ yeva thullakoṭṭhite aggakulikassa putto tassaṃ parisāyaṃ nisinno hoti.|| ||

Atha kho Raṭṭhapālassa kula-puttassa etad ahosi: yathā yathā kho Bhagavā dhammaṃ deseti na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādtvo agārasmā anagāriyaṃ pabbajeyyan ti.|| ||

Atha kho Thullakoṭṭhitakā brāhmaṇa-gahapatikā Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā sampahaṃ-sitā Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy [56] āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.|| ||

Atha kho Raṭṭhapālo|| ||

Kulaputto acira-pakkantesu Thullakoṭṭhitakesu brāhmaṇa-gahapatikesu yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Raṭṭhapālo kula-putto Bhagavantaṃ etad avoca:|| ||

‘Yathā yathā’haṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi.|| ||

Na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Icchām’ahaṃ, bhante, kesa-massuṃ ohāretvā kāsāyāni vatthāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Labheyy’āhaṃ bhante Bhagavato santike pabbajjaṃ,||
labheyyaṃ upasampadan’ ti.|| ||

Anuññāto’si pana tvaṃ, Raṭṭhapāla,||
mātā-pituhi agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Na kho ahaṃ, bhante.|| ||

Anuññāto mātā-pituhi agārasmā anagāriyaṃ pabbajjāyā ti.|| ||

Na kho, Raṭṭhapāla,||
Tathāgatā ananuññātaṃ mātā-pituhi pabbājentī ti.|| ||

Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātā-pitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti.|| ||

Atha kho Raṭṭhapālo kula-putto uṭṭhāy’āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātā-pitaro ten’upasaṅkami.|| ||

Upasaṅkamitvā mātā-pitaro etad avoca:|| ||

‘Amma tāta,||
yathā yathā’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi,||
na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ bravmacariyaṃ carituṃ.|| ||

Icchām’ahaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’ ti.|| ||

Evaṃ vutte Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

‘Tvaṃ kho, tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato na tvaṃ,||
tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Ehi tvaṃ, tāta Raṭṭhapāla||
bhuñja [57] ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Dutiyam pi kho Raṭṭhapālo kula-putto mātā-pitaro etad avoca:|| ||

‘Amma tāta,||
yathā yathā’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi,||
na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ bravmacariyaṃ carituṃ.|| ||

Icchām’ahaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’ ti.|| ||

Dutiyam pi kho Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

‘Tvaṃ kho, tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato na tvaṃ,||
tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Ehi tvaṃ, tāta Raṭṭhapāla||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Tatiyam pi kho Raṭṭhapālo kula-putto mātā-pitaro etad avoca:|| ||

‘Amma tāta,||
yathā yathā’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi,||
na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ bravmacariyaṃ carituṃ.|| ||

Icchām’ahaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’ ti.|| ||

Tatiyam pi kho Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

‘Tvaṃ kho, tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato na tvaṃ,||
tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Ehi tvaṃ, tāta Raṭṭhapāla||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Atha kho Raṭṭhapālo kula-putto mātā-pitusu pabbajjaṃ alabha-māno tatth’eva anantara-hitāya bhumiyā nipajji.|| ||

Idh’eva me maraṇaṃ bhavissati pabbajjā vāti.|| ||

[58] Atha kho Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

‘Tvaṃ khosi tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato,||
na tvaṃ, tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi, tāta Raṭṭhapāla,||
bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,||
maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Evaṃ vutte Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Dutiyam pi Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

‘Tvaṃ khosi tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato,||
na tvaṃ, tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi, tāta Raṭṭhapāla,||
bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,||
maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Evaṃ vutte Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Tatiyam pi Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

‘Tvaṃ khosi tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato,||
na tvaṃ, tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi, tāta Raṭṭhapāla,||
bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,||
maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Tatiyam pi kho Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Atha kho Raṭṭhapālassa kula-puttassa mātā-pitaro yena Raṭṭhapālassa kula-puttassa sahāyakā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Raṭṭhapālassa kula-puttassa sahāyake etad avocuṃ:|| ||

‘Eso tātā.|| ||

Raṭṭhapālo kula-putto anantara-hitāya bhumiyā nipanno:|| ||

‘Idh’eva me maraṇaṃ bhavissati pabbajjā vā’ ti.|| ||

Etha tātā, yena Raṭṭhapālo kula-putto ten’upasaṅkamatha.|| ||

Upasaṅkamitvā Raṭṭhapālaṃ kula-puttaṃ evaṃ vadetha:|| ||

‘Tvaṃ kho samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ, samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātā-pitaro anujānanti agārasmā anagāriyaṃ pabbajjāya,||
maraṇena pi te mātā-pitaro akāmakā [59] vinā bhavissanti.|| ||

Kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’ ti?|| ||

Atha kho Raṭṭhapālassa kula-puttassa sahāyakā Raṭṭhapālassa kula-puttassa matā-pitunnaṃ paṭi-s-sutvā yena Raṭṭhapālo kula-putto ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

‘Tvaṃ kho, samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ, samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātā-pitaro anujānanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mātā-pitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Evaṃ vutte Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Dutiyam pi kho Raṭṭhapālassa kula-puttassa sahāyakā Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

‘Tvaṃ kho, samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ, samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātā-pitaro anujānanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mātā-pitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Dutiyam pi kho Evaṃ vutte Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Tatiyam pi kho Raṭṭhapālassa kula-puttassa sahāyakā Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:

‘Tvaṃ kho, samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ, samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātā-pitaro anujānanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mātā-pitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Tatiyam pi kho Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Atha kho Raṭṭhapālassa kula-puttassa sahāyakā yena Raṭṭhapālassa kula-puttassa mātā-pitaro ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Raṭṭhapālassa kula-puttassa mātā-pitaro etad avocuṃ:

‘Amma tāta,||
eso Raṭṭhapālo kula-putto tatth’eva anantara-hitāya bhūmiyā nipanno idh’eva me maraṇaṃ [60] bhavissati pabbajjā vā’ ti.|| ||

Sace tumhe Raṭṭhapālaṃ kula-puttaṃ,||
nānujānissatha agārasmā anagāriyaṃ pabbajjāya,||
tatth’ev’assa maraṇaṃ āgamissati.|| ||

Sace pana tumhe Raṭṭhapālaṃ kula-puttaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya,||
pabba-jitam pi naṃ dakkhissatha.|| ||

Sace Raṭṭhapālo kula-putto nābhiramissati agārasmā anagāriyaṃ pabbajjāya,||
kā tassa aññā gati bhavissa ti?|| ||

Idh’eva paccāgamissati.|| ||

Anujānātha Raṭṭhapālaṃ kula-puttaṃ agārasmā anagāriyaṃ pabbajjāyā’ ti.|| ||

Anujānāma tātā, Raṭṭhapālaṃ kula-puttaṃ agārasmā anagāriyaṃ pabbajjāya,||
pabba-jitena ca pana mātā-pitaro uddassetabbā ti.|| ||

Atha kho Raṭṭhapālassa kula-puttassa sahāyakā yena Raṭṭhapālo kula-putto ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

Tvaṃ kho samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Anuññāto’si mātā-pituhi agārasmā anagāriyaṃ pabbajjāya,||
pabba-jitena ca te mātā-pitaro uddassetabbā’ ti.|| ||

Atha kho Raṭṭhapālo kula-putto uṭṭhahitvā balaṃ gāhetvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Raṭṭhapālo kula-putto Bhagavantaṃ etad avoca:|| ||

‘Anuññāto ahaṃ bhante.||
matā-pituhi agārasmā anagāriyaṃ pabbajjāya,||
pabbājetu maṃ Bhagavā’ ti.|| ||

Alattha kho Raṭṭhapālo kula-putto Bhagavato santike pabbajjaṃ||
alattha upasampadaṃ.|| ||

Atha kho Bhagavā acir’ūpasampanne āyasmante Raṭṭhapāle addhamāsūpasampanne||
Thullakoṭṭhite yathā’bhirantaṃ viharitvā yena Sāvatthī tena cārikaṃ pakkāmi,||
anupubbena cārikaṃ caramāno yena Sāvatthī tad avasari.|| ||

Tatra sudaṃ [61] Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Raṭṭhapālo eko vūpakaṭṭho appamatto ātāpi pahit’atto viharanto na cirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khiṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā’ ti abbhaññāsi.|| ||

Aññataro kho pan’āyasmā Raṭṭhapālo arahataṃ ahosi.

Atha kho āyasmā Raṭṭhapālo yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Raṭṭhapālo Bhagavantaṃ etad avoca: ‘icchām’ahaṃ bhante.|| ||

Mātā-pitaro uddassetuṃ.|| ||

Sace maṃ Bhagavā anujānātī’ ti.|| ||

Atha kho Bhagavā āyasmato Raṭṭhapālassa cetasā ceto parivitakkaṃ1 manas’ākāsi.|| ||

Yadā Bhagavā aññāsi: ‘abhabbo kho Raṭṭhapālo kula-putto sikkhaṃ pacca-k-khāya hīnāy-āvattitun’ ti.|| ||

Atha kho Bhagavā āyasmantaṃ Raṭṭhapālaṃ etad avoca: yassa dāni tvaṃ Raṭṭhapāla.|| ||

Kālaṃ maññasī’ ti.|| ||

Atha kho āyasmā Raṭṭhapālo uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sen’āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena Thullakoṭṭhitaṃ tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Thullakoṭṭhitaṃ tad avasari.|| ||

Tatra sudaṃ āyasmā Raṭṭhapālo thullakoṭṭhite viharati rañño koravyassa migācīre.|| ||

Atha kho āyasmā Raṭṭhapālo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Thullakoṭṭhitaṃ piṇḍāya pāvisi.|| ||

thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ ten’upasaṅkami.|| ||

Tena kho pana samayen’āyasmato Raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti.|| ||

Addasā kho āyasmato Raṭṭhapālassa pitā āyasmantaṃ Raṭṭhapālaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna etad avoca: ‘imehi muṇḍakehi samaṇakehi amhākaṃ eka-puttako piyo manāpo [62] pabbājito’ ti.|| ||

Atha kho āyasmā Raṭṭhapālo sakapitu nivesane n’eva dānaṃ alattha.|| ||

Na paccakkhānaṃ.|| ||

Aññadatthu akkosameva alattha.|| ||

Tena kho pana samayen’āyasmato Raṭṭhapālassa ñātidāsi ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti.|| ||

Atha kho āyasmā Raṭṭhapālo taṃ ñātidāsiṃ etad avoca: ‘sace taṃ bhagini.|| ||

chaḍḍanīyadhammaṃ3 idha me patte ākirā’ ti.|| ||

Atha kho āyasmato Raṭṭhapālassa ñātidāsi taṃ ābhidosikaṃ kummāsaṃ āyasmato Raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi.|| ||

Atha kho āyasmato Raṭṭhapālassa ñātidāsi yen’āyasmato Raṭṭhapālassa mātā ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmato Raṭṭhapālassa mātaraṃ etad avoca: ‘yaggheyye jāneyyāsi.|| ||

Ayyaputto Raṭṭhapālo anuppatto’ ti.|| ||

Sace je.|| ||

Saccaṃ vadasi.|| ||

Adāsī bhavasī’ ti.5 Atha kho āyasmato Raṭṭhapālassa mātā yen’āyasmato Raṭṭhapālassa pitā ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmato Raṭṭhapālassa pitaraṃ etad avoca: yagghe gahapati jāneyyāsi.|| ||

Raṭṭhapālo kira kalaputto anuppatto’ ti.|| ||

Tena kho pana samayen’āyasmā Raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍaṃ nissāya paribhuñjati.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā yen’āyasmā Raṭṭhapālo ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Raṭṭhapālaṃ etad avoca: atthi nāma tāta Raṭṭhapāla.|| ||

ābhidosikaṃ kummāsaṃ paribhuñjissasi.|| ||

Nanu tāta Raṭṭhapāla.|| ||

Sakaṃ gehaṃ gantabbanti.|| ||

Kuto no gahapati.|| ||

Amhākaṃ gehaṃ agārasmā anagāriyaṃ pabba-jitānaṃ,anagārā mayaṃ gahapati.|| ||

Agamamhā [63] kho te gahapati gehaṃ.|| ||

tattha n’eva dānaṃ alatthambha.|| ||

Na paccakkhānaṃ aññadatthu1 akkosameva alatthamhā’ ti.|| ||

‘Ehi tāta Raṭṭhapāla.|| ||

gharaṃ gamissāmā’ ti.|| ||

‘Alaṃ gahapati.|| ||

Kataṃ me ajja bhattakiccan’ ti.|| ||

‘Tena hi tāta Raṭṭhapāla.|| ||

Adhivāsehi svātanāya bhattan’ ti.|| ||

Adhivāsesi kho āyasmā Raṭṭhapālo tuṇhī-bhāvena.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā āyasmato Raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā mahantaṃ hirañña-suvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato Raṭṭhapālassa purāṇa-dutiyikā āmantesi: etha tamhe vadhuyo yena alaṅkārena alaṅkataṃ pubbe Raṭṭhapālassa kula-puttassa piyā hotha manāpā.|| ||

tena alaṅkārena alaṅkarothā’ ti.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato Raṭṭhapālassa kālaṃ ārocesi: ‘kālo tāta Raṭṭhapāla.|| ||

Niṭṭhitaṃ bhatta’nti atha kho āyasmā Raṭṭhapālo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena sakapitunivesanaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā taṃ hirañña-suvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ Raṭṭhapālaṃ etad avoca: ‘idaṃ te tāta Raṭṭhapāla.|| ||

Mattikaṃ dhanaṃ.|| ||

Aññaṃ pettikaṃ.|| ||

Aññaṃ pitāmahaṃ.|| ||

Sakkā tāta Raṭṭhapāla.|| ||

Bhoge ca bhuñjituṃ.|| ||

puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta [64] Raṭṭhapāla.|| ||

Sikkhaṃ pacca-k-khāya hīnā-yāvattitvā bhoge ca bhuñjassu.|| ||

puññāni ca karohīti.|| ||

Sace kho me tvaṃ gahapati vacanaṃ kareyyāsi.|| ||

Imaṃ hirañña-suvaṇṇassa puñjaṃ sakaṭesu āropetvā nibbāhāpetvā majjheGaṅgāya nadiyā sote osīdāpeyyāsi.5 Taṃ kissa hetu? ‘uppajjissanti hi te gahapati.|| ||

tato nidānaṃ soka-parideva-dukkha-domanass’upāyāsā’ ti.|| ||

Atha kho āyasmato Raṭṭhapālassa purāṇa-dutiyikāyo paccekaṃ pādesu1 gahetvā āyasmantaṃ Raṭṭhapālaṃ etad avocuṃ: ‘kīdisā nāma tā2 ayya-puttaka.|| ||

Accharāyo.|| ||

Yāsaṃ tvaṃ hetu Brahma-cariyaṃ carasī’ ti?|| ||

‘Na kho mayaṃ bhaginī,accharānaṃ hetu Brahma-cariyaṃ carāmā’ ti.|| ||

Bhaginīvādena no ayyaputto Raṭṭhapālo samudā-caratī’ti tatth’eva mucchitā papatiṃsu.|| ||

Atha kho āyasmā Raṭṭhapālo pitaraṃ etad avoca: sace gahapati.|| ||

Bhojanaṃ dātabbaṃ detha.|| ||

Mā no viheṭhathā’ ti.|| ||

Bhuñja tāta Raṭṭhapāla.|| ||

Niṭṭhitaṃ bhattanti.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā āyasmantaṃ Raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho āyasmā Raṭṭhapālo bhūttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi:|| ||

“Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,||
Āturaṃ bahusaṅkappaṃ yassa n’atthi dhuvaṃ ṭhiti.|| ||

Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,||
Aṭṭhittacena onaddhaṃ saha vatthehi sobhati.|| ||

Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[65]|| ||

Aṭṭhapādakatā kesā nettā añjanamakkhitā,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

Añjanīva navā cittā pūtikāyo alaṅkato,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

Odahi migavo pāsaṃ nāsadā vākaraṃ migo,||
Bhūtvā nivāpaṃ gacchāma4 kandante migabandhake” ti.|| ||

Atha kho āyasmā Raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migāciraṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

Atha kho rājā korabyo migavaṃ āmantesi: sodhehi samma migava.|| ||

Migācīraṃ.|| ||

Uyyānabhūmiṃ gacchāma subhumiṃ dassanāyā’ ti.|| ||

Evaṃ devā ti kho migavo rañño korabyassa paṭi-s-sutvā migācīraṃ sodhento addasa āyasmantaṃ Raṭṭhapālaṃ aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisinnaṃ,disvāna yena rājā korabyo ten’upasaṅkami.|| ||

Upasaṅkamitvā rājānaṃ korabyaṃ etad avoca: ‘suddhaṃ kho deva migācīraṃ.|| ||

Atthi ca tattha Raṭṭhapālo nāma kula-putto imasmiṃ yeva thullakoṭṭite aggakulikassa putto.|| ||

Yassa tvaṃ abhiṇhaṃ kittayamāno ahosi.|| ||

So aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisinnoti.|| ||

Tena hi samma migava,alaṃ dānajja uyyāna-bhūmiyā.|| ||

tam evadāni mayaṃ bhavantaṃ Raṭṭhapālaṃ payirupāsissāmā’ ti.|| ||

Atha kho rājā korabyo ‘yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethā’ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Thullakoṭṭhitamhā niyyāsi mahacca rājānubhāvena1 āyasmantaṃ Raṭṭhapālaṃ dassanāya.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yen’āyasmā Raṭṭhapālo ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Raṭṭhapālena [66] saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho rājā korabyo āyasmantaṃ Raṭṭhapālaṃ etad avoca:|| ||

‘Idha bhavaṃ Raṭṭhapālo vatthatthare nisīdatu’ ti.|| ||

‘Alaṃ mahārāja.|| ||

Nisīda tvaṃ.|| ||

Nisinno ahaṃ sake āsane’ ti.|| ||

Nisidi kho rājā korabyo paññatte āsane.|| ||

Nisajja kho rājā korabyo āyasmantaṃ Raṭṭhapālaṃ etad avoca: ‘cattārimāni bho Raṭṭhapāla.|| ||

pārijuññāni yehi pārijuññehi samannāgatā idh’ekacce kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti.|| ||

Katamāni cattāri: jarāpārijuññaṃ byādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ.

Katamañ ca pana bho Raṭṭhapāla.|| ||

jarāpārijuññaṃ: idha bho Raṭṭhapāla.|| ||

Ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto.|| ||

So iti paṭisañcikkhati: ‘ahaṃ kho’mhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ.|| ||

Adigataṃ vā bhogaṃ phātikatuṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjeyyan’ ti.|| ||

So tena jarāpārijuññena samannāgato kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Idaṃ vuccati bho Raṭṭhapāla.|| ||

jarāpāripuññaṃ.|| ||

Bhavaṃ kho pana Raṭṭhapālo etarahi daharo yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā.|| ||

taṃ bhoto Raṭṭhapālassa jarāpārijuññaṃ n’atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabba-jito?|| ||

Katamañ ca pana bho Raṭṭhapāla.|| ||

Byādhipārijuññaṃ: idha bho Raṭṭhapāla ekacco ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

So iti paṭisañcikkhati: ahaṃ kho’mhi etarahi ābādhiko dukkhito bāḷha-gilāno na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ1 adhigantuṃ adhigataṃ vā bhogaṃ phātikatuṃ.|| ||

[67] yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti.|| ||

So tena byādhipārijuññena samannāgato kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Idaṃ vuccati bho Raṭṭhapāla.|| ||

Byādhipārijuññaṃ.|| ||

Bhavaṃ kho pana Raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya.|| ||

Taṃ bhoto Raṭṭhapālassa byādhipārijuññaṃ n’atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabba-jito?|| ||

Katamañ ca pana bho Raṭṭhapāla.|| ||

Bhogapārijuññaṃ: idha bho Raṭṭhapāla.|| ||

Ekacco aḍḍho hoti maha-d-dhano mahā-bhogo.|| ||

Tassa te bhogā anupubbena parikkhayaṃ gacchanti.|| ||

So iti paṭisañcikkhati: ahaṃ kho pubbe aḍḍho ahosiṃ maha-d-dhano mahā-bhogo tassa me te bhogā anupubbena parikkhayaṃ gatā.|| ||

Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ2 adhigantuṃ adhigataṃ vā bhogaṃ phātikatuṃ.|| ||

Yan’nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti.|| ||

So tena bhogapārijuññena samannāgato kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Idaṃ vuccati bho Raṭṭhapāla bhogapārijuññaṃ.|| ||

Bhavaṃ kho pana Raṭṭhapālo imasmiṃ yeva thullakoṭṭhite aggakulikassa putto.|| ||

Taṃ bhoto Raṭṭhapālassa bhogapārijuññaṃ n’atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā agārasmā anagāriyaṃ pabba-jito?|| ||

Katamañ ca pana bho Raṭṭhapāla.|| ||

ñātipārijuññaṃ: idha bho Raṭṭhapāla.|| ||

Ekaccassa bahū honti mitt-ā-maccā ñāti-sāḷo-hitā.|| ||

Tassa te ñātakā anupubbena parikkhayaṃ gacchanti.|| ||

So iti paṭisañcikkhati: mamaṃ kho pubbe bahū ahesuṃ mitt-ā-maccā ñāti-sāḷo-hitā.|| ||

tassa me te ñātakā anupubbena parikkhayaṃ gatā.|| ||

Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ.|| ||

Adhigataṃ vā bhogaṃ phātikatuṃ.|| ||

Yan’nūn-ā-haṃ [68] kesa-massu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti.|| ||

So tena ñātipārijuññena samannāgato kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Idaṃ vuccati bho Raṭṭhapāla,ñātipārijuññaṃ.|| ||

Bhoto kho pana Raṭṭhapālassa imasmiṃ yeva thullakoṭṭhite bahū mitt-ā-maccā ñāti-sāḷo-hitā taṃ bhoto Raṭṭhapālassa ñātipārijuññaṃ n’atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabba-jito?.|| ||

Imāni kho bho Raṭṭhapāla cattāri pārijuññāni yehi pārijuññehi samannāgatā idh’ekacce kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti.|| ||

Tāni bhoto Raṭṭhapālassa n’atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā sutvā vā pabba-jito ti?|| ||

Atthi kho mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro dhammuddesā uddiṭṭhā ye ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jito.|| ||

Katame cattāro?|| ||

‘Upanīyati loko addhuvo’ ti kho mahārāja.|| ||

Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena paṭhamo dhammuddeso uddiṭṭho.|| ||

Yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabba-jito.|| ||

‘Attāṇo loko anabhi’ssaro’ ti kho mahārāja.|| ||

Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dutiyo dhammuddeso uddiṭṭho.|| ||

Yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabba-jito.|| ||

‘Assako loko sabbaṃ pahāya gamanīyan’ ti kho mahārāja.|| ||

Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tatiyo dhammuddeso uddiṭṭho.|| ||

Yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabba-jito.|| ||

‘Ūno loko atitto taṇhādāso’ ti kho mahārāja.|| ||

Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena catuttho dhammuddeso uddiṭṭho.|| ||

Yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabba-jito.|| ||

Ime kho mahārāja, tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena [69] cattāro dhammuddesā uddiṭṭhā.|| ||

Ye ahaṃ ñatvā ca disā ca sutvā ca agārasmā anagāriyaṃ pabba-jito ti.|| ||

‘Upanīyati loko addhuvo’ti bhavaṃ Raṭṭhapālo āha.|| ||

Idha pana bho Raṭṭhapāla.|| ||

Bhāsitassa kathaṃ attho daṭṭhabboti? Taṃ kim maññasi mahārāja.|| ||

Ahosi tvaṃ vīsati vassuddesikopi pañcavīsati vassuddesikopi hatthismimpi katāvī assasmimpikatāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaroti?|| ||

Ahosiṃ ahaṃ bho Raṭṭhapāla.|| ||

vīsati-vassuddesikopi pañcavisativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro.|| ||

App-ekadāhaṃ bho Raṭṭhapāla,iddhimā va maññe na attano balena samasamaṃ4 samanupassāmī ti.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Evam eva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaroti?|| ||

Noh’idaṃ bho Raṭṭhapāla.|| ||

Etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

āsītiko me vayo vattati.|| ||

App’ekadāhaṃ bho Raṭṭhapāla.|| ||

Idha pādaṃ karissāmīti aññen’eva pādaṃ kāromīti.|| ||

Idaṃ kho taṃ mahārāja.|| ||

tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ ‘upanīyati loko addhuvo’ ti.|| ||

Yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jitoti.|| ||

Acchariyaṃ bho Raṭṭhapāla.|| ||

Abbhūtaṃ bho Raṭṭhapāla.|| ||

Yāvasu-bhāsitamidaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena upanīyati loko addhuvoti.|| ||

Upanīyati hi bho Raṭṭhapāla.|| ||

loko addhuvo.|| ||

Saṅvijjante kho bho Raṭṭhapāla.|| ||

Imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi.|| ||

Ye amhākaṃ āpadāsu pariyodhāya [70] vattissanti.|| ||

‘Attāṇo1 loko anabhi’ssaro’ti bhavaṃ Raṭṭhapālo āha.|| ||

Imassa pana bho Raṭṭhapāla ,bhāsitassa kathaṃ attho daṭṭhabboti?.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Atthi te koci anusāyiko ābādhoti?|| ||

Atthi me bho Raṭṭhapāla.|| ||

Anusāyiko ābādho.|| ||

App’ekadā maṃ bho Raṭṭhapāla.|| ||

Mittā-maccā ñāti-sāḷo-hitā parivāretvā ṭhitā honti idāni rājā korabyo kālaṃ karissati.|| ||

Idāni rājā korabeyyā kālaṃ karissatī’ ti.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

labhasi tvaṃ te mitt-ā-macce ñātisāḷohite ‘āyantu me bhonto mitt-ā-maccā ñāti-sāḷo-hitā.|| ||

Sabbe va santā imaṃ vedanaṃ saṃvibhajatha.|| ||

Yath’āhaṃ lahukatarikaṃ vedanaṃ vediyeyyan’ ti.|| ||

Udāhu tvaṃ yeva taṃ vedanaṃ vediyasīti?|| ||

Nāhaṃ bho Raṭṭhapāla.|| ||

labhāmi te mitt-ā-macce ñātisālohite āyantu me bhonto mitt-ā-maccā ñāti-sāḷo-hitā.|| ||

Sabbe va santā imaṃ vedanaṃ saṃvibhajatha.|| ||

Yath’āhaṃ lahukatarikaṃ vedanaṃ vediyeyyanti.|| ||

Atha kho ahameva taṃ vedanaṃ vediyāmīti.

Idaṃ kho taṃ mahārāja.|| ||

tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ’attāṇo1 loko anabhi’ssaro’ti yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jitoti.|| ||

Acchariyaṃ bho Raṭṭhapāla.|| ||

Abbhūtaṃ bho Raṭṭhapāla.|| ||

Yāvasu-bhāsitamidaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena ‘attāṇo loko anabhi’ssaro’ ti.|| ||

Attāṇo hi bho Raṭṭhapāla.|| ||

loko anabhi’ssaro.|| ||

Saṅvijjati kho bho Raṭṭhapāla.|| ||

Imasmiṃ rājakule pahūtaṃ hiraññasuvaṇaṇaṃ bhūmigatañ’c’eva vehāsagatañ ca.|| ||

‘assako loko sabbaṃ pahāya gamanīya’ntī.|| ||

Bhavaṃ Raṭṭhapālo āha.|| ||

Imassa pana bho Raṭṭhapāla.|| ||

Bhāsitassa kathaṃ attho daṭṭhabboti?.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Yathā tvaṃ etarahi pañcahi [71] kāma-guṇehi samappito samaṅgībhūto paricāresi.|| ||

Lacchasi tvaṃ paratthāpi.|| ||

Evam-evāhaṃ imeh’eva pañcahi kāma-guṇehi samappito samaṅgībhūto paricāremīti.|| ||

Udāhū aññe imaṃ bhogaṃ paṭipajjissanti.|| ||

tvaṃ pana yathā-kammaṃ gamissasīti?|| ||

Yath’āhaṃ bho Raṭṭhapāla.|| ||

Etarahi pañcahi kāma-guṇehi samappito samaṅgībhūto paricāremi.|| ||

Nāhaṃ lacchāmi paratthāpi evam-evāhaṃ imeh’eva pañcahi kāma-guṇehi samappito samaṅgībhūto paricāremiti.|| ||

Atha kho aññe imaṃ bhogaṃ paṭipajjissanti.|| ||

Ahaṃ pana yathā-kammaṃ gamissāmīti.|| ||

Idaṃ kho taṃ mahārāja.|| ||

tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ: ‘assako loko sabbaṃ pahāya gamaṇīyan’ ti.|| ||

Yamahaṃ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jitoti.|| ||

Acchariyaṃ bho Raṭṭhapāla.|| ||

Abbhūtaṃ bho Raṭṭhapāla.|| ||

Yāva su-bhāsitamidaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena ‘assako loko.|| ||

Sabbaṃ pahāya gamanīyan’ ti.|| ||

Assako hi bho Raṭṭhapāla.|| ||

loko sabbaṃ pahāya gamanīyaṃ.|| ||

‘Ūno loko atitto taṇhā dāso’ti bhavaṃ Raṭṭhapālo āha.|| ||

Imassa pana bho Raṭṭhapāla.|| ||

Bhāsitassa kathaṃ attho daṭṭhabboti?|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

phītaṃ kuruṃ ajjhāvasasīti?|| ||

Evaṃ bho Raṭṭhapāla.|| ||

phītaṃ kuruṃ ajjhāvasāmīti.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi puratthimāya disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c’eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ1.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ’c’eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena2 abhivijinituṃ.|| ||

Abhivijina Mahārājā’ ti.|| ||

Kinti naṃ kareyyāsīti? [72]|| ||

Tampi mayaṃ bho Raṭṭhapāla.|| ||

Abhivijiya ajjhāvaseyyāmāti.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgaccheyya pacchi-māya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi pacchi-māya disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c’eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ’c’eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena abhivijinituṃ.|| ||

Abhivijina Mahārājā’ ti.|| ||

Kinti naṃ kareyyāsīti?|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgacchayye uttarāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi uttarāya disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c’eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ’c’eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena abhivijinituṃ.|| ||

Abhivijina Mahārājā’ ti.|| ||

Kinti naṃ kareyyāsīti?|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi dakkhiṇāya disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c’eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ’c’eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena abhivijinituṃ.|| ||

Abhivijina Mahārājā’ ti.|| ||

Kinti naṃ kareyyāsīti?|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgaccheyya parasamuddato saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi parasamuddato disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c’eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ’c’eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena abhivijinituṃ.|| ||

Abhivijina Mahārājā’ ti.|| ||

Kinti naṃ kareyyāsīti?|| ||

Tampi mayaṃ bho Raṭṭhapāla.|| ||

Abhivijiya ajjhāvaseyyāmāti.|| ||

Idaṃ kho taṃ mahārāja.|| ||

tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ: ‘ūno loko atitto taṇhādāso’ ti.|| ||

Yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jitoti.|| ||

Accariyaṃ bho Raṭṭhapāla.|| ||

Abbhūtaṃ bho Raṭṭhapāla.|| ||

Yāva su-bhāsitamidaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena ‘ūno loko atitto taṇhādāso’ ti.|| ||

Ūno hi bho Raṭṭhapāla loko atitto taṇhādāsoti.|| ||

Idamavoc’āyasmā Raṭṭhapālo.|| ||

Idaṃ vatvā athāparaṃ etad avoca:|| ||

Passāmi loke sadhane manusse||
Laddhāna cittaṃ na dadanti mohā,||
Luddhā dhanaṃ sannicayaṃ karonti||
Bhiyyova1 kāme abhipatthayanti.|| ||

Rājā pasayha paṭhaviṃ vijitvā||
Sasāgarantaṃ mahimāvasanto,||
Oraṃ samuddassa atittarūpo||
Pāraṃ samuddassapi patthayetha.|| ||

[73]|| ||

Rājā ca aññe ca bahū manussā||
Avīta-taṇhā maraṇaṃ upenti,||
Ūnāva hutvāna jahanti dehaṃ||
Kāme hi lokamhi nahatthi titti.|| ||

Kandanti naṃ ñātī pakiriya kese||
Aho vatā no amarāti cāhu,||
Vatthena naṃ pārutaṃ nīharitvā||
Citaṃ samādhāya tato ḍahanti.|| ||

So ḍayhati sūlehi tujjamāno||
Ekena vatthena pahāya bhoge,||
Na mīyamānassa bhavanti tāṇā||
ñātīdha mittā atha vā sahāyā.|| ||

Dāyādakā tassa dhanaṃ haranti||
Satto pana gacchati yena kammaṃ,||
Na mīyamānaṃ dhanamanveti kiñci||
Puttā ca dārā ca dhanañca raṭṭhaṃ.|| ||

Na dīghamāyuṃ labhate dhanena||
Na cāpi cittena jaraṃ vihanti,||
Appaṃ h’idaṃ jīvitamāhu dhīrā||
Asassataṃ4 vipparināmadhammaṃ.|| ||

Aḍḍhā daḷiddā ca phūsanti phassaṃ||
Bālo ca dhīro ca tath’eva phūṭṭho,||
Bālo hi bālyāvadhitova seti||
Dīro ca na vedhati phassaphūṭṭho.|| ||

Tasmā hi paññā’va dhanena seyyo||
Yāya vosānaṃ idhādhigacchati,||
Abyositattā hi bhav-ā-bhavesu||
Pāpāni kammāni karonti mohā.|| ||

Upeti gabbhañca parañca lokaṃ||
Saṃsāramāpajja paramparāya,||
Tassappapañño abhisaddahanto||
Upeti gabbhañca parañca lokaṃ.|| ||

[74]|| ||

Coro yathā sandhimūkhe gahīto||
Sakammanā haññati pāpa-dhammo,||
Evaṃ pajā pecca paraṃ hi loke||
Sakammanā haññati pāpa-dhammo.|| ||

Kāmā hi citrā madhurā manoramā||
Virūparūpena mathenti cittaṃ,||
Ādīnavaṃ kāma-guṇesu disvā||
Tasmā ahaṃ pabba-jitomhi rāja.|| ||

Dumapphalānīca1 patanti mānavā||
Daharā ca vuḍḍhā ca sarīrabhedā,||
Etam pi disvā pabba-jitomhi rāja||
Apaṇṇakaṃ sāmaññameva seyyo” ti.|| ||

Raṭṭhapāla Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 568