MN 87: Piya-Jātika Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 87

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samaya Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena aññatarassa gahapatissa eka-puttako piyo manāpo kāla-kato hoti.|| ||

Tassa kāla-kiriyāya n’eva kammantā paṭibhanti,||
na bhattaṃ paṭibhāti.|| ||

“So ā’āhanaṃ gantvā gantvā kandati kahaṃ eka-puttaka,||
kahaṃ eka-puttakā” ti.|| ||

3. Atha kho so gahapati yena Bhagavā ten’upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi||
eka-m-antaṃ nisinnaṃ kho taṃ gahapatiṃ Bhagavā etad avoca:|| ||

‘Na kho te gahapati,||
sake citte ṭhitassa indriyāni,||
atthi te indriyānaṃ aññathattan’ ti.|| ||

Kiṃ hi me bhante indriyānaṃ nāññathattaṃ bhavissati? Mayhaṃ hi bhante,||
eka-puttako piyo manāpo kāla-kato tassa kāla-kiriyāya n’eva kammantā paṭibhanti,||
na bhattaṃ paṭibhāti.|| ||

‘So’haṃ ā’āhanaṃ gantvā gantvā kandāmi kahaṃ eka-puttaka,||
kahaṃ eka-puttakā’ ti.|| ||

Evam eva gahapati,||
piyajātikā hi gahapati,||
soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Kissa nu kho nām’etaṃ bhante,||
evaṃ bhavissati:|| ||

Piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā,||
piyajātikā hi kho bhante,||
ānandasomanassā piyappabhavikāti.|| ||

Atha kho so gahapati Bhagavato bhāsitaṃ anabhinan’ditvā paṭikkositvā uṭṭhāy āsanā pakkāmi.|| ||

4. Tena kho pana samayena sambahulā akkhadhuttā Bhagavato avidūre akkhehi dibbanti.|| ||

Atha kho so gahapati yena te akkhadhūttā ten’upasaṅkami,||
upasaṅkamitvā te akkhadhūtte etad avoca:|| ||

Idh’āhaṃ bhonto,||
yena Samaṇo [107] Gotamo ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā samaṇaṃ Gotamaṃ abhivādetvā eka-m-antaṃ nisidiṃ.|| ||

Eka-m-antaṃ nisinnaṃ kho maṃ bhonto,||
Samaṇo Gotamo etad avoca:|| ||

na kho te gahapati,||
sake citte ṭhitassa indriyāni atthi.|| ||

Te indriyānaṃ aññathattan’ ti.|| ||

Evaṃ vutte ahaṃ bhonto,||
samaṇaṃ Gotamaṃ etad avocaṃ:|| ||

Kiṃ hi me bhante,||
indriyānaṃ nāññathattaṃ bhavissati,||
mayhaṃ hi bhante,||
eka-puttako piyo manāpo kāla-kato,||
tassa kāla-kiriyāya n’eva kammantā paṭibhanti,||
na bhattaṃ paṭibhāti.|| ||

So’haṃ ā’āhanaṃ gantvā gantvā kandāmi:|| ||

Kahaṃ eka-puttaka,||
kahaṃ eka-puttakā’ ti.|| ||

Evam etaṃ gahapati,||
evam etaṃ gahapati,||
piyajātikā hi gahapati,||
soka parideva dukkha domassupāyāsā piyappabhavikā ti.|| ||

Kissa nu kho nāme taṃ bhante,||
evaṃ bhavissati:|| ||

Piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā,||
piyajātikā hi kho bhante,||
ānandasomanassā piyappabhavikāti.|| ||

Atha khv’āhaṃ bhonto,||
samaṇassa Gotamassa bhāsitaṃ anabhinan’ditvā paṭikkositvā uṭṭhāy āsanā pakkamin’ ti.|| ||

Evam etaṃ gahapati,||
evam etaṃ gahapati,||
piyajātikā hi gahapati,||
ānanda-somanassā piyappabhavikā’ ti.|| ||

Atha kho so gahapati,||
sameti me akkadhuttehīti pakkāmi.|| ||

5. Atha kho idaṃ kathā-vatthuṃ anupubbena rājantepuraṃ pāvisi.|| ||

Atha kho Pasenadi kosalo Mallikaṃ deviṃ āmantesi:|| ||

Idan te Mallike,||
samaṇena Gotamena bhāsitaṃ:|| ||

Piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Sace taṃ mahārāja,||
Bhagavatā bhāsitaṃ,||
evametan ti.|| ||

Evam evaṃ panāyaṃ Mallikā yañ-yad-eva Samaṇo Gotamo bhāsati taṃtad ev’assa abbhanumodati.|| ||

Sace taṃ mahārāja,||
Bhagavatā bhāsitaṃ evametan’ ti.|| ||

Seyyathā pi nāma ācariyo yañ-yad-eva antevāsissa bhāsati,||
taṃ tad ev’assa antevāsī abbhanumodati:||
evam etaṃ ācariyā evam etaṃ ācariyāti.|| ||

Evam evaṃ kho tvaṃ Mallike,||
yañ-yad-eva Samaṇo Gotamo bhāsati.|| ||

Taṃ tad ev’assa abbhanumodasi.|| ||

Sace taṃ [108] mahārāja,||
Bhagavatā bhāsitaṃ evametan’ ti.|| ||

Cara pare Mallike vinassāti.|| ||

6. Atha kho Mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi:|| ||

Ehi tvaṃ brāhmaṇa,||
yena Bhagavā ten’upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirisā vandāhi,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha:|| ||

Mallikā bhante,||
devī Bhagavato pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī’ ti.|| ||

Evañ ca vadehi:|| ||

Bhāsitā nu kho bhante,||
Bhagavatā esā vācā:|| ||

Piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Yathā ca te Bhagavā vyākaroti,||
tathā taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi.|| ||

Na hi Tathāgatā vitathaṃ bhaṇantī” ti.|| ||

Evaṃ bhotīti kho nāḷijaṅgho brāhmaṇo Mallikāya deviyā paṭi-s-sutvā yena Bhagavā ten’upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho nāḷijaṅgho brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Mallikā bho Gotama,||
devī bhoto Gotamassa pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||

Evañ ca vadeti:|| ||

Bhāsitā nu kho bhante,||
Bhagavatā esā vācā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā” ti.|| ||

7. Evam etaṃ brāhmaṇa,||
evam etaṃ brāhmaṇa,||
piyajātikā hi kho brāhmaṇa,||
soka parideva dukkha domanass’upāyāsā piyappabhavikāti.|| ||

8. Tad aminā p’etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā mātā kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me mātaraṃ addasatha api me mātaraṃ addasathā’ ti?|| ||

[109] 9. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikāti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā pitā kālamakāsi sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅgāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me pitaraṃ assasatha api me pitaraṃ addasathā’ ti?|| ||

10. Iminā pi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikāti.|| ||

Bhūta-pubbaṃ brāhmaṇa imissā yeva Sāvatthīyā aññatarassā itthiyā bhātā kālamakāsi.|| ||

Sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me bhātaraṃ addasatha api me bhātaraṃ addasathā’ ti?|| ||

11. Iminā pi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ :|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā bhaginī kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me bhaginiṃ addasatha api me bhaginiṃ addasathā’ ti?|| ||

12. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ :|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā putto kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me puttaṃ addasatha api me puttaṃ addasathā’ ti?|| ||

13. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā dhītā kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me dhītaraṃ addasatha api me dhītaraṃ addasathā’ ti?|| ||

14. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā sāmiko kālamakāsi.|| ||

Sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me sāmikaṃ addasatha api me sāmikaṃ addasathā’ ti?|| ||

15. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

‘yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa mātā kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me mātaraṃ addasatha,||
api me mātaraṃ addasathā’ ti?|| ||

16. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

‘yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa pitā kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me pitaraṃ addasatha api me pitaraṃ addasathā’ ti?|| ||

17. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa bhātā kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me bhātaraṃ addasathā api me bhātaraṃ addasathā’ ti?|| ||

18. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa bhaginī kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me bhaginiṃ addasatha api me bhaginiṃ addasathā’ ti?|| ||

19. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa addasathā’ti? Putto kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me puttaṃ addasatha api me puttaṃ addasathā’ ti?|| ||

20. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa dhītā kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me dhītaraṃ addasatha api me dhītaraṃ addasathā’ ti?|| ||

21. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa pajāpati kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me pajāpatiṃ addasatha api me pajāpatiṃ addasathā’ ti?|| ||

22. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarā itthi ñātikulaṃ āgamāsi.|| ||

Tassā te ñātakā sāmikā acchinditvā aññassa dātu-kāmā,||
sā ca taṃ na icchati.|| ||

Atha kho sā itthi sāmikaṃ etad avoca:|| ||

Ime maṃ ayya-putta,||
ñātakā tayā acchinditvā aññassa dātu-kāmā ahañca.|| ||

Taṃ na icchāmi’ ti.|| ||

Atha kho so puriso taṃ itthiṃ dvidhā chetvā [110] attāṇaṃ upādesi,||
ubho pecca bhavissāmā’ ti.|| ||

Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass’upāyāsā,||
piyappabhavikā’ ti.|| ||

23. Atha kho Nāḷijaṅgho brāhmaṇo Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy āsanā yena Mallikā devī ten’upasaṅkami,||
upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Mallikāya deviyā ārocesi.|| ||

24. Atha kho Mallikā devī yena rājā Pasenadi kosalo ten’upasaṅkami,||
upasaṅkamitvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca:|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Piyā te vajirī kumārīti.|| ||

Evaṃ Mallike piyā me vajirī kumārīti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

vajiriyā te kumāriyā vipariṇām-aññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass’upāyāsā’ti.|| ||

Vajiriyā me Mallike,||
kumāriyā vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ,||
kimpana me na uppajjissanti soka parideva dukkha domanass’upāyāsā’ti.|| ||

Idaṃ kho taṃ mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:|| ||

Piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

25. Taṃ kiṃ maññasi mahārāja?|| ||

Piyā te vāsabhā khattiyāti.
Evaṃ Mallike,||
piyā me vāsabhā khattiyāti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

vāsabhāya te khattiyāya viparinā-maññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass’upāyāsāti.|| ||

Vāsabhāya me Mallike,||
khattiyāya vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ,||
kiṃ pana me na uppajjissanti soka parideva dukkha domanass’upāyāsā’ ti.|| ||

Idaṃ kho taṃ mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:’piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

26. Taṃ kiṃ maññasi mahārāja?|| ||

Piyo te Viḍūḍabho senāpatī’ti.|| ||

[111] Evaṃ Mallike,||
piyo me viḍūḍabho senāpatī’ ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Viḍūḍabhassa te senāpatissa viparinā-maññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass’upāyāsāti.|| ||

Viḍūḍabhassa me Mallike,||
senāpatissa vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ.|| ||

Kiṃ pana me na uppajjissanti soka parideva dukkha domanass’upāyāsāti.|| ||

Idaṃ kho taṃ mahārāja’Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:|| ||

‘piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

27. Taṃ kiṃ maññasi mahārāja?|| ||

Piyā te ahanti.|| ||

Evaṃ Mallike,||
piyā mesi tvanti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Mayhaṃ te vipariṇām-aññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass’upāyāsā’ti.|| ||

Tuyhaṃ hi me Mallike,||
vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ.|| ||

Kiṃ pana me na uppajjissanti soka parideva dukkha domanass’upāyāsā’ ti.|| ||

Idaṃ kho taṃ mahārāja’Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:|| ||

‘Piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

28. Taṃ kiṃ maññasi mahārāja?|| ||

Piyā te kāsikosalāti.|| ||

Evaṃ Mallike,||
piyā me kāsikosalā.|| ||

Kāsikosalānaṃ Mallike,||
anubhāvena kāsiKosalaṃ kāsika-candanaṃ pacc’anubhoma,||
mālā-gandha-vilepanaṃ dhāremā’ ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Kāsikosalānaṃ te vipariṇām-aññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass’upāyāsā’ti.|| ||

Kāsikosalānaṃ hi me Mallike,||
vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ.|| ||

Kiṃ pana me na uppajjissanti soka parideva dukkha domanass’upāyāsā’ ti.|| ||

Idaṃ kho taṃ mahārāja’Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:|| ||

‘piyajātikā soka parideva dukkha domanass’upāyāsā piyappabhavikā’ ti.|| ||

29. Acchariyaṃ Mallike,||
abbhūtaṃ Mallike,||
yāvañ ca so [112] Bhagavā paññāya ativijjha maññe passati.|| ||

Ehi Mallike,||
ācāmehīti.|| ||

Atha kho rājā Pasenadi kosalo uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā tenañchaliṃ paṇāmetvā ti-k-khattuṃ udānaṃ udānesi:|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassā’ ti.|| ||

Piya-Jātika Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 7

Post Views: 589