Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 95

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[164]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena opasādaṃ1 nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṃ Bhagavā opasāde viharati uttarena opasādaṃ devavane sālavane.|| ||

Tena kho pana samayena Caṅkībrāhmaṇo opasādaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.|| ||

Assosuṃ kho opasādakā brāhmaṇa-gahapatikā: ‘samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: ‘Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā’ ti.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti,||
so dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī’ ti.|| ||

Atha kho opasādakā2 brāhmaṇa-gahapatikā opasādā ni-k-khamitvā saṅghāsaṅghī gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaṃ sāla-vanaṃ.|| ||

Tena kho pana samayena Caṅkī brāhmaṇo upari pāsāde divāseyyaṃ upagato hoti.|| ||

Addasā kho Caṅkī brahmaṇo opasādake brāhmaṇa-gahapatike,||
opasādā ni-k-khamitvā saṅghāsaṅghī gaṇībhūte uttarena mukhe gacchante yena devavanaṃ sāla-vanaṃ,||
disvāna khattaṃ āmantesi: kin nu kho bho khatte,||
opasādakā brāhmaṇa-gahapatikā opasādā ni-k-khamitvā saṅghāsaṅghī gaṇībhūtā uttarena mukhā gacchanti yena devavanaṃ sāla-vananti.|| ||

Atthi bho Caṅkī,||
samaṇo bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā’ ti.|| ||

Tamete bhavantaṃ Gotamaṃ dassanāya upasaṅkaman’ ti.|| ||

Tena hi bho khatte,||
yena opasādakā brāhmaṇa-gahapatikā ten’upasaṅkama,||
upasaṅkamitvā opasādake brāhmaṇa-gahapatike evaṃ vadehi: Caṅkī bho brāhmaṇo evam āha: āgamentu kira bhavanto,||
Caṅkīpi brāhmaṇo samaṇaṃ getamaṃ dassanāya upasaṅkamissa’ ti.|| ||

Evaṃ bhoti kho so khatto1 caṅkissa brāhmaṇassa [165] paṭi-s-sutvā yena opasādakā brāhmaṇa-gahapatikā ten’upasaṅkami,||
upasaṅkamitvā opasādake brāhmaṇa-gahapatike etad avoca: Caṅkī bho brāhmaṇo evam āha: āgamentu kira bhavanto,||
Caṅkīpi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissa’ ti.|| ||

Tena kho pana samayena nānā-verajjakānaṃ brāhmaṇānaṃ pañca-mattāni brāhmaṇasatāni opasāde paṭivasanti kenacid-eva karaṇīyena.|| ||

Assosuṃ kho te brāhmaṇā Caṅkī kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissa’ ti.|| ||

Atha kho te brāhmaṇā yena Caṅkī brāhmaṇo ten’upasaṅkamiṃsu,||
upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etad avocuṃ: saccaṃ kira bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī’ ti.|| ||

Evaṃ kho me bho hoti,aham pi samaṇaṃ Gotamaṃ dassanāya upasaṅkamissāmīti.|| ||

Mā bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkami.|| ||

Na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
samaṇotv’eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hī Caṅkī ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah’ayugā akkhitto anupakkuṭṭho jāti-vādena,||
yam pi bhavaṃ Caṅkī ubhato sujāto mātito ca pītito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah’ayugā akkhitto anupakkuṭṭho jāti-vādena.|| ||

Imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
samaṇotv’eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.|| ||

Yam pi bhavaṃ hi Caṅkī aḍḍho maha-d-dhano mahā-bhogo imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
samaṇotv’eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.|| ||

Yam pi bhavaṃ hi Caṅkī tiṇṇaṃ vedanānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ,padako veyyākaraṇaṇo lokāyatamahā-purisa-lakkhaṇesu anavayo imināpaṅgena na arahati bhavaṃ ḍaṅki samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ hi Caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dasnāya upasaṅkamituṃ,||
samaṇotv’eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.|| ||

Yam pi bhavaṃ Caṅkī,||
sīlavā vuddhasīlī vuddhasīlena samannāgato imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Yam pi bhavaṃ hi Caṅkī kalyāṇa-vāco kalyāṇa-vākkaraṇo [166] poriyā vācāya samannāgato vissaṭṭhāya aneḷaga’āya atthassa viññāpaniyā imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ Caṅkī,||
bahunnaṃ ācariya-pācariyo tīṇi māṇavakasatāni mante vāceti imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ hi Caṅkī rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ Caṅkī brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ Caṅkī opasādaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññaṃ Pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.|| ||

Yam pi bhavaṃ Caṅkī opasādaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv’eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamitun’ ti.|| ||

Evaṃ vutte Caṅkī brāhmaṇo te brāhmaṇe etad avoca: tena hi bho,||
mama pi suṇātha yathā mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Na tv’eva arahati so bhavaṃ gātamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalū bho Gotamo ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah’ayugā akkhitto anupakkuṭṭho jāti-vādena.|| ||

Yam pi bho Samaṇo Gotamo ubhato sujāto mātito ca pitato ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah’ayugā akkhitto anupakkuṭṭho jāti-vādena,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalū bho Gotamo pahūtaṃ hirañña-suvaṇṇaṃ pahāya pabba-jito bhumigatañ ca vehāsaṭṭhañca yam pi bho Samaṇo Gotamo pahutaṃ hirañña-suvaṇṇaṃ pahāya pabba-jito bhūmigatañ ca vehāsaṭṭhañca imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo daharo samāno susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabba-jito imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo abhirūpo dassanīyo pasādiko paramāya vaṇṇa-pokkha-ratāya samannāgato [167] brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya imināpaṅgena na arahati kho bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo sīlavā ariyasilī kusalasīlī kusalasīlena samannāgato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷaga’āya atthassa viññāpaniyā imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo bahunnaṃ ācariya-pācariyo imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo khīṇakāmarāgo vigatacāpallo imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo uccākulā pabba-jito asambhinnā khattiyakulā imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo aḍḍhakulā pabba-jito maha-d-dhanā mahā-bhogā imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āga-c-chanti imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjācaranasampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavāti imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo dvattiṃsamahā-purisa-lakkhaṇehi samannāgato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ rājā Māgadho seniyo Bimbisāro saputta-dāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ rāja Pasenadi kosalo saputta-dāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ brāhmaṇo pokkhara-sāti saputta-dāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ ,||
atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane.|| ||

Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgaccanti.|| ||

Atithi no te honti.|| ||

Atithi kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā,||
yam pi bho Samaṇo Gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane.|| ||

Atithi asmākaṃ Samaṇo Gotamo.|| ||

Atithi kho panambhehi sakkātabbā garukātabbo mānetabbo pūjetabbo.|| ||

[168] iminā paṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Ettakaṃ kho ahaṃ bho tassa bhoto Gotamassa vaṇṇaṃ pariyāpuṇāmi.|| ||

Na ca so bhavaṃ Gotamo ettakavaṇṇo,||
aparimāṇavaṇṇo hi so bhavaṃGotamo.|| ||

Eka-m-ekena pi bho,||
aṅgena samannāgato na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam’eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Tena hi bho sabb’eva mayaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissāmā’ ti.|| ||

Atha kho Caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Tena kho pana samayena Bhagavā vuddhehi vuddhehi brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sārāṇīyaṃ vīti-sāretvā nisinno hoti.|| ||

Tena kho pana samayena kāpaṭiko nāma māṇavo daharo vuttasiro soḷāsavassuddesiko jātiyā,||
tiṇṇaṃ vedānaṃ pāragu sanighanḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo,||
tassaṃ parisāyaṃ nisinno hoti.|| ||

So vuḍḍhānaṃ brāhmaṇānaṃ Bhagavatā saddhiṃ mantayamānānaṃ antar’antarā kathaṃ opāteti.|| ||

Atha kho Bhagavā kāpaṭikaṃ māṇavaṃ apasādesi: māyasmā Bhāradvājo vuḍḍhānaṃ vuḍḍhānaṃ brāhmaṇānaṃ mantayamānānaṃ antar’antarā kathaṃ opātetu3,||
kathā-pariyosānaṃ āyasmā bharadvājo āgametu’ ti.|| ||

Evaṃ vutte Caṅkī brāhmaṇo Bhagavantaṃ etad avoca: mā bhavaṃ Gotamo kāpaṭikaṃ māṇavaṃ apasādesi,||
kula-putto ca kāpaṭiko māṇavo bahu-s-suto ca kāpaṭiko māṇavo kalyāṇa-vākkaraṇo va kāpaṭiko māṇavo paṇḍito ca kāpaṭiko māṇavo,||
pahoti ca kāpaṭiko māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane patimantetun’ ti.|| ||

Atha kho Bhagavato etad ahosi: ḷaddhā [169] kho kāpaṭikassa māṇavassa tevijjake pāvacane kataṃ4 bhavissati.|| ||

Tathā hi naṃ brāhmaṇā sampure-k-kharontī’ ti.|| ||

Atha kho kāpaṭikassa māṇavassa etad ahosi: ‘yadā me Samaṇo Gotamo cakkhunā cakkhuṃ upasaṃharissati,||
ath’āhaṃ samaṇaṃ Gotamaṃ pañhaṃ pucchissāmī’ ti.|| ||

Atha kho Bhagavā kāpaṭikassa māṇavassa cetasā ceto-parivitakkam-aññāya yena kāpaṭiko māṇavo tena cakkhūni upasaṃhāsi.|| ||

Atha kho kāpaṭikassa māṇavassa etad ahosi: ‘samannāharati kho maṃ Samaṇo Gotamo,||
yan nūn-ā-haṃ samaṇaṃ Gotamaṃ pañhaṃ puccheyyanti.|| ||

Atha kho kāpaṭiko māṇavo Bhagavantaṃ etad avoca: ‘yam idaṃ bho Gotama,||
brāhmaṇānaṃ porāṇānaṃ manta-padaṃ itihitiha paramparāya piṭakasampadāya,||
tattha ca brāhmaṇā ekaṃ-sena niṭṭhaṃ gacchanti.|| ||

‘Idam eva saccaṃ mogham añña’nti,||
idha bhavaṃ Gotamo kimāhā’ ti.|| ||

Kiṃ pana Bhāradvāja,||
atthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āhaṃ: ‘ahame taṃ jānāmi,||
ahame taṃ passāmi: ‘idam eva saccaṃ mogham aññan’ ti.|| ||

No h’idaṃ bho Gotama.|| ||

Kiṃ pana Bhāradvāja,||
atthi koci brāhmaṇānaṃ ekācariyopi ekācariya-pācariyopi yāva sattamā ācariyamahayugā pi,||
yo evam āha: ahame taṃ jānāmi,||
ahame taṃ passāmi,||
idam eva saccaṃ mogham aññan ti.|| ||

Kiṃ pana Bhāradvāja,||
ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro,||
yesamidaṃ etarahi brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanu bhāsanti,||
bhāsitamanubhāsanti,||
vācitamanuvācenti.|| ||

Seyyath’īdaṃ: ‘aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso Bhāradvājo vāseṭṭho Kassapo bhagu.|| ||

Te pi evam āhaṃsu: ‘mayame taṃ jānāma,||
mayame taṃ passāma: ‘idam eva saccaṃ mogham aññan’ ti.|| ||

[170]No h’idaṃ bho Gotama.|| ||

Iti kira Bhāradvāja,||
n’atthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āha: ‘ahame taṃ jānāmi,||
ahame taṃ passāmi,||
idam eva saccaṃ mogham aññan’ ti.|| ||

N’atthi koci brāhmaṇānaṃ ekācariyopi ekācariya-pācariyopi yāva sattamā ācariyamahayugā,||
yo evam āha: ‘ahame taṃ jānāmi,||
ahame taṃ passāmi,||
idam eva saccaṃ mogham aññan’ ti.|| ||

Ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro.|| ||

Yesamidaṃ etarahi brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti,||
tadanubhāsanti,||
bhāsitamanubhāsanti,||
vācitamanuvācenti.|| ||

Seyyath’īdaṃ: ‘aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso Bhāradvājo vāseṭṭho Kassapo bhagu’ te pi na evam āhaṃsu: ‘mayame taṃ jānāma,||
mayame taṃ passāma,||
idam eva saccaṃ mogham aññan’ ti.|| ||

‘Seyyathā pi Bhāradvāja,||
andhaveṇi paramparāsaṃsattā purimopi na passati,||
majjhimo pi na passati,||
pacchimo pi na passati.|| ||

Evam eva kho Bhāradvāja,||
andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati.|| ||

Purimo pi na passati,||
majjhimo pi na passati,||
pacchimo pi na passati.|| ||

Taṃ kiṃ maññasi Bhāradvāja,||
na nu evaṃ sante brāhmanānaṃ amūlikā saddhā sampajja’ ti.|| ||

Na khottha bho Gotama,||
brāhmaṇā saddhāyeva payirupāsanti,||
anussavāpettha brāhmaṇā payirupāsantī’ ti.|| ||

Pubbeva kho tvaṃ Bhāradvāja,||
saddhaṃ agamāsi,||
anussavaṃ idāni vadesi.|| ||

Pañca kho ime Bhāradvāja,||
dhammā diṭṭhe’va dhamme dvidhā vipākā.|| ||

Katame pañca?|| ||

Saddhā||
ruci||
anussavo||
ākāraparivitakko||
diṭṭhinijjhānakkhanti.|| ||

Ime kho Bhāradvāja,||
pañca dhammā diṭṭhe’va dhamme dvidhā vipākā.|| ||

Api ca Bhāradvāja,||
susaddahitaṃ yeva hoti,||
tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi susaddahitaṃ hoti,||
bhūtaṃ tacchaṃ anaññathā.|| ||

Api ca Bhāradvāja,||
surucitaṃ yeva hoti.|| ||

Tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi susaddahitaṃ hoti,||
bhūtaṃ tacchaṃ anaññathā.|| ||

Api ca Bhāradvāja,||
svānussutaṃ yeva hoti.|| ||

Tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi susaddahitaṃ hoti,||
bhūtaṃ tacchaṃ anaññathā.|| ||

Api [171] ca Bhāradvāja suparivitakkitaṃ yeva hoti.|| ||

Tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi susaddahitaṃ hoti.|| ||

Api ca Bhāradvāja sunijjhāyitaṃ yeva hoti tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi sunijjhāyitaṃ hoti,||
bhūtaṃ tacchaṃ anaññathā.|| ||

Saccamanurakkhatā Bhāradvāja,||
viññunā purisena nālamettha ekaṃ-sena niṭṭhaṃ gantuṃ ‘idam eva sacchaṃ mogham aññan’ ti.|| ||

Kittāvatā pana bho Gotama,||
saccānurakkhanā hoti,||
kittāvatā saccamanurakkhati? Saccānurakkhanaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmā’ ti.|| ||

Saddhā ce pi Bhāradvāja,||
purisassa hoti,||
‘evaṃ me saddhā’ti iti vadaṃ saccamanurakkhati,||
na tv’eva tāva ekaṃ-sena niṭṭhaṃ gacchati: ‘idam eva saccaṃ mogham aññan’ ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Ruci ce pi Bhāradvāja,||
purisassa hoti,||
‘evaṃ me ruci’ti iti vadaṃ saccamanurakkhati,||
na tv’eva tāva ekaṃ-sena niṭṭhaṃ gacchati: ‘idam eva saccaṃ mogham aññan’ ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Anussavo ce pi Bhāradvāja,purisassa hoti,’evaṃ me anussavo’ti iti vadaṃ saccamanurakkhati,||
na tv’eva tāva ekaṃ-sena niṭṭhaṃ gacchati: ‘idam eva saccaṃ mogham aññan’ ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Ākāraparivitakko ce pi Bhāradvāja,||
purisassa hoti.|| ||

‘Evaṃ me ākāraparivitakkan’ti iti vadaṃ saccamanurakkhati,na tv’eva tāva ekaṃ-sena niṭṭhaṃ gacchati:’idam eva saccaṃ mogham aññan’ ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Diṭṭhinijjhānakkhanti ce pi Bhāradvāja,||
purisassa hoti,||
‘evaṃ me diṭṭhinijjhānakkhantī’ti iti vadaṃ saccamanurakkhati,||
na tv’eva tāva ekaṃ-sena niṭṭhaṃ gacchati:’idam eva saccaṃ mogham aññan’ ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Ettāvatā bho Gotama,||
saccānurakkhanā hoti,||
ettāvatā saccamanurakkhati,||
ettāvatā ca mayaṃ saccānurakkhanaṃ pekkhāma.|| ||

Kittāvatā pana bho Gotama,||
saccānubodho hoti,||
kittāvatā saccamanubujjhati?|| ||

Saccānubodhaṃ mayaṃ bhavantaṃ Gotamaṃ pucchamā’ ti.|| ||

Idha Bhāradvāja bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

Tam enaṃ gahapati vā gahapati-putto vā upasaṅkamitvā tīsu dhammesu samannesati: [172] lobhanīyesu dhammesu dosanīyesu dhammesu mohanīyesu dhammesu.|| ||

Atthi nu kho imassa āyasmato tathā-rūpā lobhanīyā dhammā yathā-rūpehi lobhanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti,||
paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti: n’atthi kho imassāyasmato tathā-rūpā lobhanīyā dhammā yathā-rūpehi lobhanīyehi dhammehī pariyādinna-citto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti,||
paraṃ vā tathattāya samādapeyya,||
yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāyāti,||
tathā5 kho panimassāyasmato kāya-samā-cāro,||
tathā vacī-samā-cāro,||
yathā taṃ aluddhassa.|| ||

Yaṃ kho pana ayam āyasmā dhammaṃ deseti,||
gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo,||
na so dhammo sudesiyo luddhenāti.|| ||

Yato naṃ samannesamāno visuddhaṃ lobhanīyehi dhammehi samanupassati.|| ||

Tato naṃ uttariṃ samannesati dosanīyesu dhammesu: atthi nu kho imassa āyasmato tathā-rūpā dosanīyā dhammā yathā-rūpehi dosanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti,||
paraṃ vā tathattāya samādapeyya,||
yaṃ paresaṃ assa digharattaṃ ahitāya dukkhāyāti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti: n’atthi kho imassāyasmato tathā-rūpā dosanīyā dhammā,||
yathā-rūpehi dosanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti,||
paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāyā’ ti.|| ||

Tathā kho panimassāyasmato kāya-samā-cāro,||
tathā vacī-samā-cāro,||
yathā taṃ aduṭṭhassa.|| ||

Yaṃ kho pana ayam āyasmā dhammaṃ deseti.|| ||

Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo,||
na so dhammo sudesiyo duṭṭhenāti.|| ||

Yato naṃ samannesamāno visuddhiṃ dosanīyehi dhammehi [173] samanupassati.|| ||

Tato naṃ uttariṃ samannesati mohanīyesu dhammesu: atthi nu kho imassa āyasmato tathā-rūpā mohanīyā dhammā,||
yathā rūpehi mohanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti.|| ||

Paraṃ vā tathattāya samādapeyya,||
yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti: n’atthi kho imassāyasmato tathā-rūpā mohanīyā dhammā,||
yathā-rūpehi mohanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti.|| ||

Paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāya.|| ||

Tathā kho panimassāyasmato kāya-samā-cāro,||
tathā vacī-samā-cāro,||
yathā taṃ amūḷhassa.|| ||

Yaṃ kho pana ayam āyasmā dhammaṃ deseti.|| ||

Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo mūḷhenā’ ti.|| ||

Yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi samanu passati;|| ||

atha tamhi saddhaṃ niveseti;|| ||

saddhājāto upasaṅkamanto payirupāsati;|| ||

payirupāsanto sotaṃ odahati;|| ||

ohita-soto dhammaṃ suṇāti;|| ||

sutvā dhammaṃ dhāreti;|| ||

dhāritānaṃ dhammānaṃ atthaṃ upapari-k-khati;|| ||

atthaṃ upapari-k-khato dhammā nijjhānaṃ khamanti;|| ||

dhamma-nijjhānakkhantiyā sati chando jāyati;|| ||

chanda-jāto ussahati;|| ||

ussahitvā tuleti;|| ||

tūlayitvā pahadati;|| ||

pahit’atto samāno kāyena c’eva parama-saccaṃ sacchi-karoti,||
paññāya ca taṃ ativijjha passati.|| ||

Ettāvatā kho Bhāradvāja,||
saccānubodho hoti.|| ||

Ettāvatā saccamanubujjhati.|| ||

Ettāvatā ca mayaṃ saccānubodhaṃ paññāpema.|| ||

Na tv’eva tāva saccānupatti hotī ti.|| ||

Ettāvatā bho Gotama,||
saccānubodho hoti,||
ettāvatā saccamanubujjhati,||
ettāvatā ca mayaṃ saccānubodhaṃ pekkhāma.|| ||

Kittāvatā pana bho Gotama,||
saccānupatti hoti? Kittāvatā saccamanupāpuṇāti? Saccānupattiṃ mayaṃ bhavantaṃ Gotamaṃ pucchamāti.|| ||

[174]Tesaṃ yeva kho Bhāradvāja,||
dhammānaṃ āsevanā bhāvanā bahulī kammā saccānupatti hoti,||
ettāvatā kho Bhāradvāja,||
saccānupatti hoti,||
ettāvatā saccamanupāpuṇāti,||
ettāvatā ca mayaṃ saccānupattiṃ paññāpemāti.|| ||

Ettāvatā bho Gotama,||
saccānupatti hoti,||
ettāvatā saccamanupāpuṇāti,||
ettāvatā ca mayaṃ saccānupattiṃ pekkhāma.|| ||

Saccānupattiyā pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchamāti.|| ||

Saccānupattiyā kho Bhāradvāja,||
padhānaṃ bahukāraṃ.|| ||

No c’etaṃ padaheyya,||
na-y-idaṃ saccaṃ anupāpuṇeyya.|| ||

Yasmā ca kho padahati,||
tasmā saccaṃ anupāpuṇāti.|| ||

Tasmā saccānupattiyā padhānaṃ bahukāranti.|| ||

Padhānassa pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Padhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Padhānassa kho Bhāradvāja,||
tulanā bahu-kārā.|| ||

No c’etaṃ tuleyya,||
na-y-idaṃ padaheyya.|| ||

Yasmā ca kho tuleti,||
tasmā padahati.|| ||

Tasmā padhānassa tulanā bahu-kārāti.|| ||

Tulanāya pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Tulanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Tulanāya kho Bhāradvāja,||
ussāho bahukāro.|| ||

No c’etaṃ ussaheyya,||
na-y-idaṃ tuleyya.|| ||

Yasmā ca kho ussahati,||
tasmā tuleti.|| ||

Tasmā tulanāya ussāho bahukāroti.|| ||

Ussāhassa pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Ussāhassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Ussāhassa kho Bhāradvāja,||
chando bahukāro.|| ||

No c’etaṃ chando jāyetha,||
na-y-idaṃ ussaheyya.|| ||

Yasmā ca kho chando jāyati,||
tasmā ussahati.|| ||

Tasmā ussāhassa chando bahukāroti.|| ||

Chandassa pana bho Gotama,||
katamo dhammo bahukāro?|| ||

[175] chandassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ puchchāmāti.|| ||

Chandassa kho Bhāradvāja,||
dhammanijjhānakkhanti bahu-kārā.|| ||

No c’etaṃ dhammanijjhānaṃ khameyyuṃ,||
na-y-idaṃ chando jāyetha.|| ||

Yasmā ca kho dhammanijjhānaṃ khamanti,||
tasmā chando jāyati.|| ||

Tasmā chandassa dhammanijjhānakkhanti bahu-kārāti.|| ||

Dhammanijjhānakkhantiyā pana bho Gotama,||
katamo dhammo bahukāro? Dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Dhammanijjhānakkhantiyā kho Bhāradvāja,||
atthūpaparikkhā bahu-kārā.|| ||

No c’etaṃ atthaṃ upapari-k-kheyya,||
na-y-idaṃ dhammanijjhānaṃ khameyyuṃ.|| ||

Yasmā ca kho atthaṃ upapari-k-khati,||
tasmā dhammanijjhānaṃ khamanti.|| ||

Tasmā dhammanijjhānakkhantiyā atthupapari-k-khā bahu-kārāti.|| ||

Atthūpaparikkhāya pana bho Gotama,||
katamo dhammo bahukāro atth’ūpapari-k-khāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Atthūpaparikkhāya kho Bhāradvāja,||
dhammadhāraṇā bahu-kārā.|| ||

No c’etaṃ dhammaṃ dhāreyya,||
na-y-idaṃ atthaṃ upapari-k-kheyya.|| ||

Yasmā ca kho dhammaṃ dhāreti,||
tasmā atthaṃ upapari-k-khati.|| ||

Tasmā atth’upapari-k-khāya dhammadhāraṇā bahu-kārāti.|| ||

Dhammadhāraṇāya pana bho Gotama,||
katamo dhammo bahukāro?

Dhammadhāraṇāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Dhammadhāraṇāya kho Bhāradvāja,||
Dhamma-savanaṃ bahukāraṃ no c’etaṃ dhammaṃ suṇeyya,||
na-y-idaṃ dhammaṃ dhāreyya.|| ||

Yasmā ca kho dhammaṃ suṇāti,||
tasmā dhammaṃ dhāreti tasmā Dhamma-dhāraṇāya Dhamma-savanaṃ bahukāranti.|| ||

Dhammasavanassa pana bho Gotama,||
katamo dhammo bahukāro? Dhammasavanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Dhammasavanassa kho Bhāradvāja,||
sotāvadhānaṃ [176] bahukāraṃ.|| ||

No c’etaṃ sotaṃ odaheyya,||
na idaṃ dhammaṃ suṇeyya.|| ||

Yasmā ca kho sotaṃ odahati,||
tasmā dhammaṃ suṇāti tasmā Dhamma-savanassa sotāvadhānaṃ bahukāranti.|| ||

Sotāvadhānassa pana bho Gotama,||
katamo dhammo bahukāro? Sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Sotāvadhānassa kho Bhāradvāja,||
payirupāsanā bahu-kārā.|| ||

No c’etaṃ payirupāseyya,||
na-y-idaṃ sotaṃ odaheyya.|| ||

Yasmā ca kho payirupāsati.|| ||

Tasmā sotaṃ odahati.|| ||

Tasmā sotāvadhānassa payirupāsanā bahu-kārāti.|| ||

Payirupāsanāya pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Payirupāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Payirupāsanāya kho Bhāradvāja,||
upasaṅkamanaṃ bahukāraṃ.|| ||

No c’etaṃ upasaṅkameyya,||
na-y-idaṃ payirupāseyya.|| ||

Yasmā ca kho upasaṅkamati,||
tasmā payirupāsati.|| ||

Tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.|| ||

Upasaṅkamanassa pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Upasaṅkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Upasaṅkamanassa kho Bhāradvāja,||
saddhā bahu-kārā.|| ||

No c’etaṃ saddhā jāyetha,||
na-y-idaṃ upasaṅkameyya.|| ||

Yasmā ca kho saddhā jāyati,||
tasmā upasaṅkamati.|| ||

Tasmā upasaṅkamanassa saddhā bahu-kārāti.|| ||

Saccānurakkhanaṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha.|| ||

Saccānurakkhanaṃ bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā.|| ||

Saccānubodhaṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha.|| ||

Saccānubodhaṃ bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā.|| ||

Saccānupattiṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha.|| ||

Saccānupattiṃ bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā.|| ||

Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ [177] Gotamaṃ apucchimha.|| ||

Saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā.|| ||

Yaṃ yad eva ca pana mayaṃ bhavantaṃ Gotamaṃ apucchimha,||
taṃ tad eva bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā.|| ||

Mayaṃ hi bho Gotama,||
pubbe evaṃ jānāma: ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhu-pād’āpaccā,||
ke ca Dhammassa aññātāroti.|| ||

Ajanesi vata me bhavaṃ Gotamo samaṇesu samaṇapemaṃ,||
samaṇesu samaṇapasādaṃ,||
samanesu samaṇagāravaṃ.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,mūḷhassa vā Maggaṃ ācikkheyya’ andha-kāre vā tela-pajjotaṃ dhāreyya,||
‘cakkhu-manto rūpāni dakkhintī’ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Caṅkī Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 21

Post Views: 568