MN 119: Kāyagatā-Sati Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 119

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi: acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yāvañ c’idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena kāyagatā-sati bhāvitā bahulī-katā maha-p-phalā vuttā mahā-nisaṃsā’ti.|| ||

Ayaṃ ca h’idaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yena upaṭṭhānasālā,||
ten’upasaṅkami.Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

kāya nu’ttha bhikkhave,||
etarahi kathāya sanni-sinnā kā ca pana vo antarā kathā vippakatā’ ti.|| ||

[89] Idha bhante amhākaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayamattarākathā udapādi:|| ||

Acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yāvañ c’idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena kāyagatā-sati bhāvitā bahulī-katā maha-p-phalā vuttā mahā-nisaṃsā’ti.|| ||

Ayaṃ no bhante antarā kathā vippakatā.|| ||

Atha Bhagavā anuppatto’ ti.|| ||

Kathaṃ bhāvitā ca bhikkhave,||
kāyagatā-sati kathaṃ bahulī-katā maha-p-phalā hoti mahā-nisaṃsā:|| ||

Idha bhikkhave,||
bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So satova assasati,||
sato3 passasati.|| ||

Dīghaṃ vā assasanto dīghaṃ assasāmī’ ti pajānāti.|| ||

Dīghaṃ vā passasanto dīghaṃ passasāmī’ ti pajānāti.|| ||

Rassaṃ vā assasanto rassaṃ assasāmī’ ti pajānāti,||
rassaṃ vā passasanto rassaṃ passasāmī’ ti pajānāti.|| ||

Sabba-kāya-paṭisaṃvedī assasissāmī’ ti sikkhati,||
sabba-kāya-paṭisaṃvedī passasissāmī’ ti sikkhati.|| ||

Passa-m-bhayaṃ kāya-saṅkhāraṃ assasissāmī’ ti sikkhati,||
passa-m-bhayaṃ kāya-saṅkhāraṃ passasissāmī’ ti sikkhati.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu gacchanto vā gacchāmīti pajānāti.|| ||

Ṭhito vā ṭhitomhīti pajānāti.|| ||

Nisinno vā nisinnomhīti pajānāti.|| ||

Sayāno vā sayānomhīti pajānāti.|| ||

Yathā yathā vā panassa kāyo paṇihito hoti.|| ||

Tathā tathā naṃ pajānāti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

[90] Puna ca paraṃ bhikkhave,||
bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Ālokite vilokite sampajāna-kārī hoti.Sammiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhi-bhāve sampajāna-kārī hoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti: tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāvati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc’avekkhatī: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semahaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ ti.|| ||

Seyyathā pi, bhikkhave,||
ubhato mukhā mūtoḷi pūrā nānā-vihitassa dhaññassa.|| ||

Seyyath’īdaṃ: sālīnaṃ vīhīnaṃ mūggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ,||
tam enaṃ cakkhumā puriso muñcitvā pacc’avekkheyya: ime sālī,||
ime vihī,||
ime muggā,||
ime māsā,||
ime tilā,||
ime taṇḍulā’ti.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc’avekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhamiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti samādhiyati,||
evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

[91] Puna ca paraṃ bhikkhave,||
bhikkhu imam eva kāyaṃ yathā-ṭhitaṃ yathā-paṇihitaṃ dhātuso pacc’avekkhati: atthi imasmiṃ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātuti.|| ||

Seyyathā pi, bhikkhave,||
dakkho go-ghātako vā go-ghātakantevāsī vā gāviṃ vadhitvā cātu-m-mahā-pathe1 khilaso vibhajitvā3 nisinno assa,||
evam eva kho,||
bhikkhave,||
bhikkhu imam eva kāyaṃ yathā-ṭhitaṃ yathā-paṇihitaṃ dhātuso pacc’avekkhati: atthi imasmiṃ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu’ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍaḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.|| ||

So imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto’ti.

Tassa evaṃ appamattassa ātāpino pahitatssa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhataṃ kākehi vā khajja-mānaṃ kulalehi vā khajja-mānaṃ gijjhehi vā khajja-mānaṃ suvāṇehi vā khajja-mānaṃ sigālehi vā khajja-mānaṃ vividhehi vā pāṇakajātehi khajja-mānaṃ.|| ||

So imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃ dhammo evaṃ-bhāvi etaṃ anatīto’ti.|| ||

Tassa evaṃ appamattassa ātāpito pahitatassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

[92] Puna ca paraṃ bhikkhave,||
bhikkhu seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ atthika-saṅkhalikaṃ samaṃsa-lohitaṃ nahāru-sambandhaṃ.|| ||

So imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto’ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ atthika-saṅkhalikaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto’ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ atthika-saṅkhalikaṃ nimmaṃsa-lohita-makkhitaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo Evaṃdhammo evaṃ-bhāvī etaṃ anatīto’ti.|| ||

Tassa evaṃ appamattassa ātāpino Pahitattassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ atthika-saṅkhalikaṃ apagata-maṃsa-lohitaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati: ‘ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto’ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ aṭṭhikāni apagata-sambandhāni disāvidisāsu vikkhittāni aññena hatthatthikaṃ aññena pāda-ṭ-ṭhikaṃ aññena jaṅghatthikaṃ aññena ūra-ṭ-ṭhikaṃ.|| ||

Aññena kaṭa-ṭ-ṭhikaṃ aññena piṭṭhikaṇṭhakaṃ aññena sisakaṭāhaṃ so imam eva kāyaṃ upasaṃharati: ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatītoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni so imeva kāyaṃ upasaṃharati: ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatītoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ aṭṭhikāni puñjakitāni,||
tero-vassikāni,||
so imeva kāyaṃ upasaṃharati: ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatītoti.|| ||

Tassa evaṃ appamattassa Ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ aṭṭhikāni pūtīni cuṇṇaka-jātāni,||
so imeva kāyaṃ upasaṃharati: ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatītoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu vivicc’eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ sanneyya.|| ||

Sāssa nahānīyapiṇḍī snehānugatā snehaparetā santara-bāhirā phuṭṭhā snehena,||
na ca pagghariṇī.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ viveka-jena pīti-sukhena [93] abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahiyantī.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu vitakka-vicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imeva kāyaṃ samādhijena pīti-sukhena abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
udaka-rahado gambhīro ubabhidodako,||
tassa nev’assa puratthimāya disāya udakassāya-mukhaṃ,||
na pacchi-māya disāya udakassāya-mukhaṃ5,||
na uttarāya disāya udakassāya-mukhaṃ,||
na dakkhiṇāya disāya udakassāya-mukhaṃ,||
devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya.|| ||

Atha kho tamhāva udaka-rahadā sītā vāridhārā ubabhijjitvā6 tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa virato ye geha-sitā sarasasaṅkappā te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīditi,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti: ‘Upekkhako satimā sukha-vihārī’ ti,||
taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti,||
Seyyathā pi bhikkhave,||
uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto [94] nimuggaposinī.|| ||

Tāni yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni.|| ||

Nāssa kiñci sabbā-vataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa tiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Tassa evaṃ appamattassa ātāpito pahitattassa viharato ye geha-sitā sarasaṅkappā te pahiyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi kho bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā antogadhā tassa1 kusalā dhammā ye keci vijjā-bhāgiyā.|| ||

Seyyathā pi, bhikkhave,||
yassa kassaci mahā-samuddo cetasā phuṭo,||
antogadhā .Tassa1 kunnadiyo yā kāci samudd’aṅgamā.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā antogadhā tassa kusalā dhammā ye keci vijjā-bhāgiyā.|| ||

Yassa kassaci bhikkhave,||
bhikkhuno kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ,||
labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
puriso garukaṃ silāgulaṃ allamattikāpuñje pakkhipeyya,||
taṃ kim maññatha bhikkhave,||
api nu taṃ garukaṃ silāgulaṃ allamattikāpuñje labhetha otāranti.|| ||

“Evaṃ bhante” ti.|| ||

[95] Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
sukkhaṃ kaṭṭhaṃ koḷāpaṃ,||
atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi1.|| ||

Tejo pātu-karissāmīti2.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ adāya abhimatthento aggiṃ abhinibbatteyya tejo pātu-kareyyāti.|| ||

“Evaṃ bhante” ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko ritto tucjo ādhāre ṭhapito,||
atha puriso āgaccheyya udakabhāraṃ ādāya.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so puriso labhetha udakassa nikkhepananti.|| ||

“Evaṃ bhante” ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā,||
na tassa labhati māro otāraṃ,||
na tassa labhati māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,puriso lahukaṃ suttaguḷaṃ sabbasāra-maye aggalaphalake pakkhipeyya.|| ||

Taṃ kim maññatha,||
bhikkhave,||
api nu so puriso taṃ lahukaṃ suttaguḷaṃ sabbasāra-maye aggalaphalake labhetha otāranti.|| ||

No h’etaṃ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
allaṃ kaṭṭhaṃ sasnehaṃ,||
atha puriso āgaccheyya uttarāṇi ādāya aggiṃ abhinibbattesasāmi tejo pātu-karissāmiti.|| ||

Taṃ [96] kim maññatha,||
bhikkhave,||
api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātu-kareyyāti.|| ||

No h’etaṃ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito,||
atha puriso āgaccheyya udakabhāraṃ ādāya.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so puriso labhetha udakassa nikkhepananti.|| ||

No h’etaṃ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagato sati bhāvitā bahulī-katā,||
na tassa labhati māro otāraṃ,||
na tassa labhati māro ārammaṇaṃ.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṃ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||

Tatra tatrave sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito,||
tam enaṃ balavā puriso yato yato āvajjeyya,||
āgaccheyya udakanti.|| ||

[97] Evaṃ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṃ abhininnāmeni abhiññā sacchi-kiriyāya.|| ||

Tatra tatrava sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
same bhūmibhāge caturassā pokkharaṇi assa āḷibaddhā pūrā udakassa samatittikā kākapeyyā.|| ||

Tam enaṃ balavā puriso yato yato āḷiṃ muñceyya,||
āgaccheyya udakanti.|| ||

“Evaṃ bhante” ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṃ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||

Tatra tatr’eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
su-bhūmiyaṃ cātu-m-mahā-pathe ājañña-ratho yutto assa ṭhito odhasta-patodo.|| ||

Tam enaṃ dakkho yogg-ā-cariyo assa-damma-sārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yen’icchakaṃ yad’icchakaṃ sāreyyāpi paccāsāreyyāpi evam eva kho,||
bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṃ abhininnāmeti abhiññā sacchi-kiriyāya,||
tatra tatr’eva sakkhi bhabbataṃ pāpuṇāti sati sati ayatane.|| ||

Kāyagatāya bhikkhave,||
satiyā āsevitāya bhāvitāya bahulī-katāya yānikatāya vatthu-katāya anuṭṭhitāya parivītāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhā.|| ||

Katame dasa?|| ||

Arati-ratisaho hoti,||
na ca taṃ arati sahati,||
uppannaṃ aratiṃ abhibhuyya viharati,||
bhaya-bheravasaho hoti,||
na ca taṃ bhaya-bheravaṃ sahati,||
uppannaṃ bhaya-bheravaṃ ahibhuyya viharati,||
khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavāt’ātapasiriṃsapa samphassānaṃ duruttānaṃ durāgatānaṃ vacana-pathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsaka-jātiko hoti.|| ||

Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ [98] nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ1 pacc’anubhoti.|| ||

Eko pi hutvā bahudhā hoti.|| ||

Bahudhāpi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati Seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjanimmujjaṃ karoti Seyyathā pi udake.|| ||

Udake pi abhijja-māne.|| ||

Gacchati Seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati Seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃmahiddhike evaṃmah-ā-nubhāve pāṇinā parimasati parimajjati.|| ||

Yāva Brahma-lokāpi kāyena vasaṃ vatteti.|| ||

Dibbāya sota-dhātuyā visuddhāyā atikkanta-mānusikāya ubho sadde suṇāti: dibbe ca mānuse ca ye dūre santike ca.|| ||

Parasattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānāti.|| ||

Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti.|| ||

Vīta-dosaṃ vā vīta-dosaṃ cittanti pajānāti.|| ||

Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ vitamohaṃ cittanti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.|| ||

Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti.|| ||

Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.|| ||

Sauttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajānāti.|| ||

Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.|| ||

Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti.|| ||

Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.|| ||

Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyath’īdaṃ: [99] ekam pi jātiṃ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo visampi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evamahāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādī2,||
tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evamahāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idhupapanno’ti,||
iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Kāyagatāya bhikkhave,||
satiyā āsevitāya bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti.|| ||

Idam avoca Bhagavā.|| ||

Attamānā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Kāyagatā-Sati Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 559