MN 122: Mahā Suññata Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 122

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[109]

[1][chlm][pts][ntbb][than][olds][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

[2] [pts] [ntbb] [olds] Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisi.|| ||

Kapilavatthusmiṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Kāḷakhemakassa Sakkassa vihāro||
ten’upasaṅkami divā-vihārāya.|| ||

Tena kho pana samayena Kāḷakhemakassa Sakkassa vihāre sambahulāni sen’āsanāni paññattāni honti.|| ||

Addasā kho Bhagavā Kāḷakhemakassa Sakkassa vihāre sambahulāni [110] sen’āsanāni paññattāni.|| ||

Disvāna Bhagavato etad ahosi:|| ||

‘Sambahulāni kho Kāḷakhemakassa Sakkassa vihāre sen’āsanāni paññattāni.|| ||

Sambahulā nu kho idha bhikkhu viharantī’ ti?|| ||

Tena kho pana samayen’āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ Ghaṭāya-Sakkassa vihāre cīvarakammaṃ karoti.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito,||
yena Ghaṭāya-Sakkassa vihāro ten’upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

‘Sambahulāni kho, Ānanda Kāḷakhemakassa Sakkassa vihāre sen’āsanāni paññattāni.|| ||

Samabahulā nu kho ettha bhikkhū viharantī’ ti?|| ||

Sambahulāni bhante||
Kāḷakhemakassa Sakkassa vihāre sen’āsanāni paññattāni,||
sambahulā ettha bhikkhū viharanti.|| ||

Cīvarakārasamayo no bhante, vattatī ti.|| ||

[3] [pts] [ntbb] [olds] Na kho Ānanda, bhikkhu sobhani saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṃ||
anuyutto gaṇ-ā-rāmo gaṇa-rato gaṇa-sammudito.|| ||

So vat’, Ānanda||
bhikkhu saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṃ||
anuyutto gaṇ-ā-rāmo gaṇa-rato gaṇa-sammudito,||
yan taṃ nekkhamma-sukhaṃ paviveka-sukhaṃ upasama-sukhaṃ sambodha-sukhaṃ,||
tassa sukhassa nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī ti,||
— n’etaṃ ṭhānaṃ vijjati.|| ||

Yo ca kho so Ānanda,||
bhikkhu eko gaṇasmā vūpakaṭṭho viharati,||
tass’etaṃ bhikkhuno pāṭikaṅkhaṃ,||
yan taṃ nekkhamma-sukhaṃ paviveka-sukhaṃ upasama-sukhaṃ sambodha-sukhaṃ,||
tassa sukhassa nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī ti,||
— ṭhānam etaṃ vijjati.|| ||

[4] [pts] [ntbb] [olds] So vat’, Ānanda bhikkhu saṅgaṇikārāmo saṅgaṇikārāto saṅgaṇikārāmataṃ||
anuyutto gaṇ-ā-rāmo gaṇa-rato gaṇa-sammudito,||
sāmayikaṃ vā kantaṃ ceto-vimuttiṃ upasampajja viharissati,||
asāmayikaṃ vā akuppan ti,||
— n’etaṃ ṭhānaṃ vijjati.|| ||

Yo ca kho so, Ānanda,||
bhikkhu eko gaṇasmā vūpakaṭṭho viharati,||
tass’etaṃ bhikkhuno pāṭikaṅkhaṃ||
sāmayikaṃ vā kantaṃ [111] ceto-vimuttiṃ upasampajja viharissati,||
asāmayikaṃ vā akuppan ti,||
— ṭhānam etaṃ vijjati.|| ||

[5] [pts] [ntbb] [olds] Nāhaṃ, Ānanda, ekaṃ rūpam pi samanupassāmi,||
yattha rattassa yatthābhi-rattassa rūpassa vipariṇāmaññathā-bhāvā na uppajjeyyuṃ soka-parideva-dukkha-domanass’upāyāsā.|| ||

[6][pts] [ntbb] [olds] Ayaṃ kho pan’, Ānanda, vihāro Tathāgatena abhisambuddho,||
yad idaṃ sabba-nimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharituṃ.|| ||

Tatra ce, Ānanda, Tathāgataṃ iminā vihārena viharantaṃ bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rāja-mahā-mattā titthiyā titthiyasāvakā,||
— Tatr’, Ānanda, Tathāgato vivekaninnen’eva cittena viveka-poṇena viveka-pabbhārena vūpakaṭṭhena nekkhammābhiratena byantībhutena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojaniyapaṭisaṃyuttaṃ yeva kathaṃ kattā hoti.|| ||

[7][pts] [ntbb] [olds] Tasmātiha’, Ānanda, bhikkhu ce pi ākaṅkheyya:|| ||

‘Ajjhattaṃ suññataṃ upasampajja vihareyyan’ ti.|| ||

Ten’Ānanda, bhikkhunā ajjhattam eva cittaṃ saṇṭhapetabbaṃ||
sannisādetabbaṃ,||
ekodi-kātabbaṃ||
samādahātabbaṃ.|| ||

[8][pts] [ntbb] [olds] Kathañ ca Ānanda, bhikkhu ajjhattam eva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati?|| ||

Idh’Ānanda, bhikkhu vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃajjhānaṃ upasampajja viharati.|| ||

Vitakka-vicāranaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yan taṃ ariyā ācikkhanti:|| ||

‘Upekkhako satimā sukha-vihārī’ ti,|| ||

catuttha jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Evaṃ kho Ānanda bhikkhu ajjhattam eva cittaṃ saṇṭhapeti,||
sannisādeti||
ekodi karoti||
samādahati.|| ||

[112] [9][pts] [ntbb] [olds] So ajjhattaṃ suññataṃ mana-sikaroti.|| ||

Tassa ajjhattaṃ suññataṃ mana-sikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati.|| ||

Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:|| ||

‘Ajjhattaṃ suññataṃ kho me mana-sikaroto ajjhattaṃ suññatāya cittaṃ||
na pakkhandati||
na-p-pasidati||
na santiṭṭhati||
na vimuccatī’ ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

So bahiddhā suññataṃ mana-sikaroti.|| ||

Tassa bahiddhā suññataṃ mana-sikaroto suññatāya cittaṃ||
na pakkhandati||
nappasidati||
na santiṭṭhati||
na vimuccati.|| ||

Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:|| ||

Bahiddhā suññataṃ kho me mana-sikaroto bahiddhā suññatāya cittaṃ||
na pakkhandati||
na-p-pasidati||
na santiṭṭhati||
na vimuccatī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

So ajjhattabahiddhā suññataṃ mana-sikaroti.|| ||

Tassa ajjhatta-bahiddhā suññataṃ mana-sikaroto suññatāya cittaṃ||
na pakkhandati,||
na-p-pasidati,||
na santiṭṭhati,||
na vimuccati.|| ||

Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:|| ||

Ajjhatta-bahiddhā suññataṃ kho me mana-sikaroto ajjhattabahiddhā suññatāya cittaṃ na pakkhandati,||
nappasidati,||
na santiṭṭhati,||
na vimuccatī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

So āneñjaṃ mana-sikaroti.|| ||

Tassa āneñjaṃ mana-sikaroto āneñjāya cittaṃ na pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccati.|| ||

Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:||
Ānejjaṃ kho me mana-sikaroto āneñjāya cittaṃ na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccatī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

[10] [pts] [ntbb] [olds] Ten’āĀnanda bhikkhunā tasmiṃ yeva purimasmiṃ samādhi-nimittena ajjhattaṃ eva cittaṃ saṇṭhapetabbaṃ,||
sannisādetabbaṃ,||
ekodikātabbaṃ,||
samādahātabbaṃ.|| ||

So ajjhattaṃ suññataṃ mana-sikaroti.|| ||

Tassa ajjhattaṃ suññataṃ mana-sikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati.|| ||

Evaṃ santaṃ etaṃ Ānanda,||
bhikkhu evaṃ pajānāti:|| ||

Ajjhattaṃ suññataṃ kho me mana-sikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

So bahiddhā suññataṃ masikaroti.|| ||

Tassa bahiddhā suññataṃ mana-sikaroto suññatāya cittaṃ na pakkhandati,||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati.|| ||

Evaṃ santaṃ etaṃ pajānāti:||
bahiddhā suññataṃ kho me mana-sikaroto bahiddhā suññatāya cittaṃ na pakkhanidati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccatī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

So ajjhattabahiddhā suññataṃ masikaroti.|| ||

Tassa ajjhattabahiddhā suññataṃ mana-sikaroto suññatāya cittaṃ na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati.|| ||

Evaṃ santaṃ etaṃ pajānāti:||
ajjhattabahiddhā suññataṃ kho me mana-sikaroto ajjhattabahiddhā suññatāya cittaṃ na pakkhanidati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccatī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

So āneñjaṃ mana-sikaroti.|| ||

Tassa āneñjaṃ mana-sikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.|| ||

Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:|| ||

Āneñjaṃ kho me mana-sikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

[11] [pts] [ntbb] [olds] Tassa ce Ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṃ namati,||
so caṅkamati:|| ||

Evaṃ maṃ caṅkamantaṃ nābhijjhādomanassā pāpakā akusalā dhammā [113] anvāssavissantī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

Tassa ce Ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṃ namati:||
So tiṭṭhati evaṃ maṃ tiṭṭhantaṃ nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

Tassa ce Ānanda, bhikkhuno iminā vihārena viharato nissajjāya cittaṃ namati:||
So nisīdati evaṃ maṃ tiṭṭhantaṃ nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

Tassa ce Ānanda, bhikkhuno iminā vihārena viharato sayanāya cittaṃ namati:||
So sayati evaṃ maṃ tiṭṭhantaṃ nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

[12] [pts] [ntbb] [olds] Tassa ce Ānanda, bhikkhuno iminā vihārena viharato kathāya cittaṃ namati:|| ||

So yā’yaṃ kathā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati.|| ||

Seyyath’īdaṃ:||
rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā jana-padakathā itthikathā purisakathā surākathā visikhākathā kumbha-ṭ-ṭhānakathā pubbapetakathā nānatthakathā lok’akkhāyikā samuddakkhāyikā iti-bhav-ā-bhavakathā,||
iti vā iti eva-rūpiṃ kathaṃ na kathessāmiti.|| ||

Iti ha tattha sampajāno hoti.|| ||

Yā ca kho ayaṃ Ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Seyyath’īdaṃ:
appiccha-kathā santuṭṭhi-kathā paviveka-kathā||
asaṃsagga-kathā||
viriy’ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā vimutti-ñāṇa-dassana-kathā||
iti eva-rūpiṃ kathaṃ kathessāmīti.|| ||

Iti ha tattha sampajāno hoti.|| ||

[13] [pts] [ntbb] [olds] Tassa ce Ānanda, bhikkhuno iminā vihārena viharato [114] vitakkāya cittaṃ namatī.|| ||

So ye te vitakkā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭanti.|| ||

Seyyath’īdaṃ:||
kāma-vitakko vyāpāda-vitakko vihiṃsā-vitakko||
iti eva-rūpe vitakke na vitakkessāmīti.|| ||

Iti ha tattha sampajāno hoti.|| ||

Ye ca kho ime Ānanda||
vitakkā ariyā niyyānikā niyyanti||
takkarassa sammā dukkha-k-khayāya.|| ||

Seyyath’īdaṃ:||
nekkhamma vitakko avyāpāda-vitakko avihiṃsā-vitakko iti eva-rūpe vitakke vitakkessāmīti.|| ||

Iti ha tattha sampajāno hoti.|| ||

[14] [pts] [ntbb] [olds] Pañca kho ime Ānanda kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
sota-viññeyyā saddhā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kāmūpaṃhitā rajanīyā,||
kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Ime kho Ānanda pañcakāma-guṇā.|| ||

[15] [pts] [ntbb] [olds] Yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ pacc’avekkhitabbaṃ.|| ||

Atthi nu kho me imesu pañcasu kāma-guṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāroti?|| ||

Sace Ānanda, bhikkhu pacc’avekkhamāno evaṃ pajānāti:||
Atthi kho me imesu pañcasu kāma-guṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti.|| ||

Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:||
Yo kho imesu pañcasu kāma-guṇesu chanda-rāgo,||
so me a-p-pahīnoti.|| ||

Iti ha tattha sampajāno hoti.|| ||

Sace pan’Ānanda, bhikkhu pacc’avekkhamāno evaṃ pajānāti:||
N’atthi kho me imesu pañcasu kāma-guṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti.|| ||

Evaṃ santaṃ etaṃ Ānanda,||
bhikkhū evaṃ pajānāti:||
Yo kho imesu pañcasu kāma-guṇesu chanda-rāgo,||
so me pahīnoti.|| ||

Iti ha tattha sampajāno hoti.|| ||

[16] [pts] [ntbb] [olds] Pañca kho ime Ānanda upādāna-k-khandhā.|| ||

Yattha bhikkhunā udayabbayānupassinā vihātabbaṃ.|| ||

Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo.|| ||

Iti vedanā,||
iti [115] vedanāya samudayo,||
iti vedanāya atthaṅ-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅ-gamo.|| ||

Iti saṅkhārā,||
iti saṅkhārassa samudayo,||
Iti saṅkhārassa atthaṅ-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo ti.|| ||

[17] [pts] [ntbb] [olds] Tassa imesu pañca-s-upādāna-k-khandhesu udayabbayānupassino viharato||
yo pañca-s-upādāna-k-khandhesu asmimāno||
so pahīyati.|| ||

Evaṃ santaṃ etaṃ Ānanda||
bhikkhu evaṃ pajānāti:||
Yo kho imesu pañca-s-upādāna-k-khandhesu asmimāno||
so me pahīnoti.|| ||

Iti ha tattha sampajāno hoti.|| ||

[18] [pts] [ntbb] [olds] Ime kho te Ānanda,||
dhammā ekantakusalāyatikā ariyā lokuttarā anavakkantā pāpimatā.|| ||

[19] [pts] [ntbb] [olds] Taṃ kiṃ maññasi Ānanda?|| ||

Kaṃ attha-vasaṃ sampassamāno arahati sāvako Satthāraṃ anubandhituṃ api panujjamānoti.|| ||

Bhagava mūlakā no bhante||
dhammā Bhagavaṃ-nettikā Bhagavampapaṭisaraṇā. Sādhu vata bhante||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantītī.|| ||

[20] [pts] [ntbb] [olds] Na kho Ānanda, arahati sāvako Satthāraṃ anubandhituṃ yad idaṃ suttaṃ geyyaṃ veyyākaraṇaṃ tassa hetu taṃ kissa hetu: dīgha-rattassa hi vo Ānanda||
dhammā sutā dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.
Yā ca kho Ānanda||
kathā abhisallekhikā ceto-vinīvaraṇasappāyā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambhodhāya Nibbānāya saṃvaṭṭati,
Seyyath’īdaṃ:
Appiccha-kathā santuṭṭhi-kathā paviveka-kathā asaṃsagga-kathā viriy’ārambha-kathā sīla-kathā samādhi-kathā paññā-kathā vimutti-kathā vimutti-ñāṇa-dassanakathā. Eva-rūpiyā kho Ānanda kathāya hetu arahati sāvako Satthāraṃ anubandhituṃ api panujjamāno.|| ||

[21] [pts] [ntbb] [olds] Evaṃ sante kho Ānanda, ācariyūpaddavo hoti;||
Evaṃ sante antevāsūpaddavo hoti;||
Evaṃ sante brahma-cārūpaddavo hoti.|| ||

[22] [pts] [ntbb] [olds] Kathaṃ c’Ānanda ācariyūpaddavo hoti?|| ||

Idh’Ānanda ekacco Satthā vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ [116] vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhamaṇagahapatikā negamā c’eva jāna-padā ca.|| ||

So anvāvaṭṭantesu brāhmaṇa-gahapatikesu negamesu c’eva jānapadesu ca mucchati||
nikāyamati||
gedhaṃ āpajjati||
āvaṭṭati bāhullāya.|| ||

Ayaṃ vuccat’Ānanda, upaddavo ācariyo.|| ||

Ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇiyā|| ||

Evaṃ kho Ānanda ācariyūpaddavo hoti.|| ||

[23] [pts] [ntbb] [olds] Kathaṃ c’Ānanda, antevāsūpaddavo hoti?|| ||

Tass’eva kho pan’Ānanda||
Satthu sāvako tassa Satthu vivekamanubrūhayamāno vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.
Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇa-gahapatikā negamā c’eva jāna-padā ca.|| ||

Yo anvāvaṭṭantesu brāhmaṇa-gahapatikesu negamesu c’eva jānapadesu ca mucchati||
nikāyamati||
gedhaṃ āpajjati||
āvaṭṭati bāhullāya.|| ||

Ayaṃ vuccat’Ānanda, upaddavo antevāsī.|| ||

Antevāsupaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇiyā.|| ||

Evaṃ kho Ānanda, antevāsūpaddavo hoti.|| ||

[24] [pts] [ntbb] [olds] Kathaṃ c’Ānanda, brahma-cārūpaddavo hoti.|| ||

Idh’Ānanda Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlraṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇa-gahapatikā negamā c’eva jāna-padā ca.|| ||

So anvāvaṭṭantesu brāhmaṇa-gahapatikesu negamesu c’eva jānapadesu ca na mucchati||
kāmayati||
na gedhaṃ āpajjati na [117] āvaṭṭati bāhullāya.|| ||

Tasse kho pan’Ānanda, Satthu sāvako tassa Satthu vivekamanubrūhayamāno vivittaṃ sen’āsanaṃ bhajati āraññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ||
tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇa-gahapatikā negamā c’eva jāna-padā ca.|| ||

So anvāvaṭṭantesu brāhmaṇa-gahapatikesu negamesu c’eva jānapadesu ca mucchati||
nikāmayati||
gedhaṃ āpajjati||
āvaṭṭati bāhullāya.|| ||

Ayaṃ vuccat’Ānanda, upaddavo brahma-cārī.|| ||

Brahmacārūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇiyā.|| ||

Evaṃ kho Ānanda||
brahma-cārūpaddavo hoti|| ||

Tatr’Ānanda, yo c’evāyaṃ ācariyūpaddavo yo ca antevāsūpaddavo||
ayaṃ tehi brahma-cārūpaddavo dukkha-vipākataro c’eva kaṭukavipākataroca||
api ca vinipātāya saṃvaṭṭati.|| ||

[25] [pts] [ntbb] [olds] Tasmātiha maṃ Ānanda, mittavatāya samudā-caratha||
mā sapattavatāya,||
taṃ vo bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||

[26] [pts] [ntbb] [olds] Kathañ c’Ānanda, Satthāraṃ sāvakā sapattavatāya samud’ācaranti no mittavatāya?|| ||

Idh’Ānanda, Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya||
“Idaṃ vo hitāya idaṃ vo sukhāyāti.”||
Tassa sāvakā na sussūsanti||
na sotaṃ odahanti na aññā-cittaṃ upaṭṭhapenti. Vokkamma ca Satthusāsanā vattanti.|| ||

Evaṃ kho Ānanda, Satthāraṃ sāvakā sapattavatāya samud’ācaranti no mittavatāya.|| ||

[27] [pts] [ntbb] [olds] Kathañ c’Ānanda, Satthāraṃ sāvakā mittavatāya samud’ācaranti no sapattavatāya?|| ||

Idh’Ānanda, Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: idaṃ vo hitāya idaṃ vo sukhāyāti.|| ||

Tassa sāvakā sussūsanti||
sotaṃ odahanti||
aññā-cittaṃ upaṭṭhapenti.|| ||

Na ca vokkamma Satthusāsanā vattanti.|| ||

Evaṃ kho Ānanda, Satthāraṃ sāvakā mittavatāya samud’ācaranti no sapattavatāya.|| ||

Tasmā- [118] tīha maṃ Ānanda||
mittavatāya samudā-caratha||
mā sapattavatāya|| ||

Taṃ vo bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||

[28] [pts] [ntbb] [olds] Na vo ahaṃ Ānanda, tathā parakkamissāmi.|| ||

Yathā kumbhakāro āmake āmakamatte.|| ||

Niggayha niggayhāhaṃ Ānanda vakkhāmi.|| ||

Pavayha Ānanda pavayha vakkhāmi.|| ||

Yo sāro so ṭhassatī ti.|| ||

Idam avoca Bhagavā atta-mano āyasmā Ānando Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Mahā Suññata Suttaṃ

 


 

More Suññata Resources



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 20

Post Views: 433