MN 123: Acchariya-b-Bhuta-Dhamma Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 123

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi: acchariyaṃ āvuso abbhutaṃ āvuso,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvakatā1 yatra hī nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabba-dukkha vītivatte jānissati: evaṃjaccā te Bhagavanto ahesuṃ iti pi,||
evaṃnāmā te Bhagavanto ahesuṃ iti pi,||
evaṃ gottā te Bhagavanto ahesuṃ iti pi,||
evaṃsīlā te Bhagavanto ahesuṃ iti pi,||
evaṃ-dhammā te Bhagavanto ahesuṃ iti pi,||
evaṃ paññā te Bhagavanto ahesuṃ iti pi,||
evaṃvihāri te Bhagavanto ahesuṃ iti pi,||
evaṃvimuttā te Bhagavanto ahesuṃ iti piti.|| ||

Evaṃ vutte āyasmā Ānando te bhikkhū etad avoca: acchariyā c’eva āvuso,||
Tathāgatā acchariya-Dhammasamannāgatā ca abbhutā c’eva āvuso,||
Tathāgatā abbhuta-dhammasamannāgatā cā ti.|| ||

[119] Ayañ ca h’idaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti.

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yenūpaṭṭhānasālā ten’upasaṅkami.

Upasaṅkamitvā paññatte āsane nisīdi.

Nissajja kho Bhagavā bhikkhu āmantesi:|| ||

Kāya nu’ttha bhikkhave,||
etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatāti.|| ||

Idha bhante,||
amhākaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi: acchariyaṃ āvuso abbhutaṃ āvuso,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvakatā yatra hī nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabba-dukkha vītivatte jānissati: evaṃjaccā te Bhagavanto ahesuṃ iti pi,||
evaṃnāmā te Bhagavantato ahesuṃ iti pi,||
evaṃ gottā te Bhagavanto ahesuṃ iti pi,||
evaṃ sīlā te Bhagavanto ahesuṃ iti pi,||
evaṃ-dhammā te Bhagavanto ahesuṃ iti pi,||
evaṃ paññā te Bhagavanto ahesuṃ iti pi,||
evaṃvihāri te Bhagavanto ahesuṃ iti pi,||
evaṃvimuttā te Bhagavanto ahesuṃ itipīti.

Evaṃ vutte bhante,||
āyasmā Ānando amhe etad avoca: acchariyā c’eva āvuso.

Tathāgatā acchariya-Dhammasamannāgatā ca,||
abbhutā c’eva āvuso,||
Tathāgatā abbhuta-dhammasamannāgatācāti.

Ayaṃ kho no bhante,||
antarā kathā vippakatā.

Atha Bhagavā anuppattoti.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: tasmāt iha taṃ Ānanda,||
bhiyyoso-mattāya paṭibhantu Tathāgatassa acchariyā abbhuta-dhammāti.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: sato sampajāno Ānanda1,||
bodhisatto Tusitaṃ kāyaṃ upapajjīti yampi bhante,||
sato sampajāno bodhisatto Tusitaṃ kāyaṃ upapajji.

Idamahaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: sato sampajāno Ānanda,||
bodhisatto Tusite kāye aṭṭhāsīti.

Yampi bhante sato sampajāno bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yāvatāyukaṃ Ānanda,||
bodhisatto Tusite kāye aṭṭhāsīti.

Yampi bhante,||
yāvatāyukaṃ bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ.

Sammukhā paṭiggahitaṃ: sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkamīti.

Yampi [120] bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami.

Atha sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm’eva devānaṃ devānubhāvaṃ.

Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā,||
yatthapime candima-suriyā evaṃmahiddhikā evaṃmah-ā-nubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm’eva devānaṃ devānubhāvaṃ.

Ye pi tattha sattā upapannā,||
tepi tenobhāsena añña-maññaṃ sañjānanti: aññe pi kira bho santi sattā idh’ūpapannāti.

Ayañ ca dasasahassī loka-dhātu saṅkampati sampakampati sampavedhati.

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm’eva devānaṃ devānubhāvanti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitaṃ kāyaṃ upapajjī.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda.

Bodhisatto mātu-kucchiṃ okkanto hoti.

Cattāro naṃ deva-puttā2 catuddisaṃ ārakkhāya upagacchanti: mā naṃ kho bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesīti3.

Yampi bhante,||
sato sampajāno bodhisatto Tusite kāyaṃ upapajjī.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchiṃ okkanto hoti.

Pakatiyā sīla-vatī bodhisattamātā hoti.

Viratā pāṇ-ā-tipātā,||
viratā adinn’ādānā.

Viratā kāmesu micchā-cārā,||
viratā musā-vādā,||
viratā surā-mera-yamajja-pamā-daṭṭhānāti.

Yampi bhante,||
yāvatāyukaṃ bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

[121] Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchiṃ okkanto hoti.

Na bodhisattamātu purisesu mānasaṃ uppajjati kāma-guṇūpasaṃhitaṃ.

Anati-k-kamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenāti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante.

Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchiṃ okkanto hoti.

Lābhinī bodhisattamātā hoti pañcannaṃ kāma-guṇānaṃ.

Sā pañcahi kāma-guṇehi samappitā samaṅgībhūtā paricāretī’ ti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhūta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchiṃ okkanto hoti.

Na bodhisattamātu kocid-eva ābādho uppajjati.

Sukhinī bodhisattamātā hoti akilanta-kāyā.

Bodhisattañ ca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyaṃ.

Seyyathā pi Ānanda,||
maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato.

Tatrāssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.

Tam enaṃ cakkhumā puriso hatthe karitvā pacc’avekkheyya: ayaṃ kho maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato.

Tatr’idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti.

Evam eva kho Ānanda,||
yadā bodhisatto mātu-kucchiṃ okkanto hoti.

Na bodhisattamātu kocid-eva ābādho uppajjati.

Sukhīnī bodhisattamātā hoti akilanta-kāyā.|| ||

Bodhisattañ ca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyanti.|| ||

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

[122] Sammukhā me taṃ bhante.

Bhagavato sutaṃ,||
sammukhā paṭaggahitaṃ: sattāhajāte Ānanda,||
bodhisatte bodhisattamātā kālaṃ karoti.

Tusitaṃ kāyaṃ upapajjatī’ ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yathā kho pan’Ānanda aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti.

Na hevaṃ bodhisattaṃ bodhisattamātā vijāyati.

Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyatī’ ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yathā kho pan’Ānanda,||
aññā itthikā nisinnā vā nipannā vā vijāyanti.

Na hevaṃ bodhisattaṃ bodhisattamātā vijāyati.

Ṭhitāva kho bodhisattaṃ bodhisattamātā vijāyatīti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ.

Sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati,||
devā naṃ paṭhamaṃ paṭiggaṇhanti,||
pacchā manussāti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati appattova bodhisatto paṭhaviṃ hoti.

Cattāro naṃ deva-puttā paṭiggahetvā mātu purato ṭhapenti: ‘atta-manā devi hohi,||
mahesakkho te putto uppanno’ ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati,||
visadova ni-k-khamati amakkhito uddena1 amakkhito semhena,||
amakkhito ruhirena,||
amakkhito [123] kenaci asucinā suddho visado.

Seyyathā pi Ānanda,||
maṇi-ratanaṃ kāsike vatthe nikkhittaṃ,||
n’eva maṇi-ratanaṃ kāsikaṃ vatthaṃ makkheti.

Nāpi kāsikaṃ vatthaṃ maṇi-ratanaṃ makkheti.

Taṃ kissa hetu? ubhinnaṃ suddhattā.

Evam eva kho Ānanda,||
yadā bodhisatto mātu-kucchimhā ni-k-khamati,||
visadova ni-k-khamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucīnā suddho visadoti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati.

Dve udakassa dhārā antalikkhā pātu-bhavanti ekā sītassa ekā uṇhassa,||
yena bodhisattassa udakakiccaṃ karonti2 mātu cāti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: sampati jāto Ānanda,||
bodhisatto samehi pādehi paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati.

Setamhi chatte anuhīramāne3 sabbā ca disā viloketi āsabhiṃ ca vācaṃ bhāsati: ‘aggohamasmi lokassa,||
seṭṭhohamasmi lokassa,||
jeṭṭhohamasmi lokassa,||
ayamantimājāti,||
n’atthi-dāni puna-b-bhavo’ ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati.

Atha sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm’eva devānaṃ devānubhāvaṃ.

Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā,||
yatthapime candima-suriyā evaṃ mahiddhikā evaṃ mah-ā-nubhāvā ābhāya nānubhonti.

Tatthapi [124] appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm’eva devānaṃ devānubhāvaṃ,||
yepi tattha sattā upapannā,||
tepi tenobhāsena añña-maññaṃ sañjānanti: aññe pi kira bho santi sattā idh’ūpapannāti.

Ayañ ca dasasahassī loka-dhātu saṅkampati,||
sampakampati,||
sampavedhati.

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamme va devānaṃ devānubhāvanti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremīti.|| ||

Tasmātiha tvaṃ Ānanda,||
idam pi Tathāgatassa acchariyaṃ abbhuta-dhammaṃ dhārehi.

Idh’Ānanda,||
Tathāgatassa viditā vedanā uppajjanti.

Viditā upaṭṭhahanti.

Viditā abbhatthaṃ gacchanti.

Viditā saññā uppajjanti viditā upaṭṭhahanti.

Viditā abbhatthaṃ gacchanti.

Viditā vitakkā uppajjanti.

Viditā upaṭṭhahanti.

Viditā abbhatthaṃ gacchanti.

Idam pi kho tvaṃ Ānanda,||
Tathāgatassa acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Yampi bhante,||
Bhagavato viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhanthaṃ gacchanti,||
viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.

Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.

Idampāhaṃ bhante Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremīti.|| ||

Idam avoca āyasmā Ānando,||
samanuñño Satthā ahosi.

Attamanā ca te bhikkhu āyasmato Ānandassa bhāsitaṃ abhinandunti.|| ||

Acchariya-b-Bhuta-Dhamma Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 433