MN 136: Mahā Kamma-Vibhaṅga Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 136

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[207]

[1][chlm][pts][than][than.2][nymo][upal][olds] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen’āyasmā Samiddhi arañña-kuṭi-kāyaṃ viharati.|| ||

Atha kho potaliputto paribbājako jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno yen’āyasmā Samiddhi ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Samiddhinā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho potaliputto paribbājako āyasmantaṃ Samiddhiṃ etad avoca:||
‘sammukhā me taṃ āvuso Samiddhi,||
samaṇassa Gotamassa sutaṃ,||
sammukhā paṭiggahitaṃ:||
moghaṃ kāya-kammaṃ,||
moghaṃ vacī-kammaṃ,||
mano-kammameva saccan’ ti.|| ||

Atthi ca sā samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatī ti.|| ||

Mā evaṃ āvuso potaliputta avaca,||
mā evaṃ āvuso potaliputta avaca,||
mā Bhagavantaṃ abbh’ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya:||
‘moghaṃ kāya-kammaṃ,||
moghaṃ vacī-kammaṃ,||
mano-kammameva saccan’ ti.|| ||

Atthi ca kho sā āvuso,||
samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatī ti.|| ||

Kiva ciraṃ pabba-jitosi āvuso,||
Samiddhī ti.|| ||

Na ciraṃ āvuso,||
tīṇi vassāniti.|| ||

Etthadāni mayaṃ there bhikkhu kiṃ vakkhāma,||
yatra hi nāmevaṃ navo bhikkhu Satthāraṃ parirakkhitabbaṃ maññissati.|| ||

Sañcetanikaṃ āvuso Samiddhi,||
kammaṃ katvā kāyena vācāya manasā,||
kiṃ so vediyatī ti.|| ||

Sañcetanikaṃ āvuso potaliputta,||
kammaṃ katvā kāyena vācāya manasā,||
dukkhaṃ so vediyatī ti.|| ||

Atha kho potaliputto paribbājako āyasmato Samiddhi’ssa bhāsitaṃ n’eva abhinandi na paṭikkosi.|| ||

Anabhinan’ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho āyasmā Samiddhi acira-pakkante potaliputte paribbājake yen’āyasmā Ānando ten’upasaṅkami.|| ||

Upasaṅkamitvā [208] āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Samiddhi yāvatako ahosi potaliputtena paribbājakena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ āyasmato Ānandassa ārocesi.|| ||

Evaṃ vutte āyasmā Ānando āyasmantaṃ Samiddhiṃ etad avoca:||
‘atthi kho idaṃ āvuso Samiddhi,||
kathā-pābhataṃ Bhagavantaṃ dassanāya.|| ||

Āyām-āvuso Samiddhi.|| ||

Yena Bhagavā ten’upasaṅkameyyāma,||
upasaṅkamitvā etam atthaṃ Bhagavato āroceyyāma.|| ||

Yathā no Bhagavā vyākarissati,||
tathā naṃ dhāreyyāmāti.|| ||

Evam āvuso ti kho āyasmā Samiddhi āyasmato Ānandassa paccassosi.|| ||

Atha kho āyasmā ca Ānando āyasmā ca Samiddhi yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Samiddhi’ssa potaliputtena paribbājakena saddhiṃ kathā sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad avoca:||
‘dassanampi kho ahaṃ Ānanda,||
potaliputtassa paribbājakassa nābhijānāmi.|| ||

Kuto pan’eva-rūpaṃ kathā-sallāpaṃ.|| ||

Iminā ca Ānanda,||
Samiddhinā mogha-purisena potaliputtassa paribbājakassa vibhajja vayākaraṇīyo pañho ekaṃ-sena vyākato’ ti.|| ||

Evaṃ vutte āyasmā Udāyī Bhagavantaṃ etad avoca:||
‘sace pana bhante,||
āyasmatā Samiddhinā idaṃ sandhāya bhāsitaṃ,yaṃ kiñci vedayitaṃ taṃ dukkhasmin’ ti.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:||
‘passa kho tvaṃ Ānanda,||
imassa udāyissa mogha-purisassa ummaggaṃ.|| ||

Aññāsiṃ kho ahaṃ Ānanda,||
idān’evāyaṃ Udāyī mogha-puriso ummujjamāno a-yoniso ummujjissatī’ ti.|| ||

Ādiṃ yeva Ānanda,||
potaliputtena paribbājakena tisso vedanā pucchitā.|| ||

Sac’āyaṃ Ānanda,||
Samiddhi mogha-puriso [209] potaliputtassa paribbājakassa evaṃ puṭṭho evaṃ vyākareyya:||
‘sañcetanikaṃ āvuso potaliputta,||
kammaṃ katvā kāyena vācāya manasā sukha-vedaniyaṃ,||
sukhaṃ so vediyati.|| ||

Sañcetanikaṃ āvuso potaliputta,||
kammaṃ katvā kāyena vācāya manasā dukkha-vedaniyaṃ,||
dukkhaṃ so vediyati sañcetanikaṃ āvuso potaliputta,||
kammaṃ katvā kāyena vācāya manasā adukkha-m-asukha-vedaniyaṃ,||
adukkha-m-asukhaṃ so vediyatiti.|| ||

Evaṃ vyākaramāno kho Ānanda,||
Samiddhi mogha-puriso potaliputtassa paribbājakassa sammā vyākareyya.|| ||

Apic’Ānanda,||
ke ca añña-titthiyā paribbājakā bālā avyattā,||
ke ca Tathāgatassa mahākammavibhaṅgaṃ jānissanti.|| ||

Sace tumhe Ānanda,||
suṇeyyātha Tathāgatassa mahākammavibhaṅgaṃ vibhajantassāti.|| ||

Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā mahākammavibhaṅgaṃ vibhajeyya.|| ||

Bhagavato sutvā bhikkhu dhāressantī ti.|| ||

Tena h’Ānanda,||
suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmīti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Bhagavā etad avoca:||

Cattāro me Ānanda,||
puggalā santo saṃvijj’amānā lokasmiṃ.|| ||

Katame cattāro?

Idh’Ānanda,||
ekacco puggalo idha pāṇ-ā-tipātī hoti,||
adinn’ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
so kāyassa bedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Idha pan’Ānanda,||
ekacco puggalo idha pāṇ-ā-tipātī hoti adinn’ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhī hoti.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Idh’Ānanda ekacco puggalo idha pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti, kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā vācā paṭivirato hoti,||
[210] pharusā vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Idha pan’Ānanda,||
ekacco puggalo idha pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā vācā paṭivirato hoti,||
pharusā vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Idh’Ānanda,||
ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā manasi-kāramanvāya tathā-rūpaṃ ceto-samādhiṃ phusati.|| ||

Yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena amuṃ puggalaṃ passati:||
‘idha pāṇ-ā-tipātiṃ adinn’ādāyiṃ kāmesu micchā-cāriṃ musā-vādiṃ pisunā vācaṃ pharusā-vācaṃ sampha-p-palāpiṃ anabhijjhāluṃ vyāpanna-cittaṃ micchā-diṭṭhiṃ.|| ||

Kāyassa bhedā param maraṇā passati apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppannaṃ.|| ||

So evam āha:||
‘atthi kira bho,||
pāpakāni kammāni,||
atthi du-c-caritassa vipāko,||
apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātiṃ adinn’ādāyiṃ kāmesu micchā-cāriṃ musā-vādiṃ pisunā-vācaṃ pharusā-vācaṃ sampha-p-palāpiṃ anabhijjhāluṃ vyāpanna-cittaṃ micchā-diṭṭhiṃ kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppannanti.|| ||

So evam āha:||
‘yo kira bho pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vācī pharusā-vācī sampha-p-palāpī anabhijjhālū hoti,||
avyāpanna-citto hoti,||
micchā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa3 abhinivissa voharati:||
idam eva saccaṃ mogham aññan’ ti.|| ||

Idha pan’Ānanda,||
ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā manasi-kāramanvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena amuṃ puggalaṃ passati.|| ||

Idha pāṇ-ā-tipātiṃ adinn’ādāyiṃ kāmesu micchā-cāriṃ musā-vādiṃ pisunā vācaṃ pharusā-vācaṃ sampha-p-palāpiṃ anabhijjhāluṃ vyāpanna-cittaṃ micchā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passati sugatiṃ saggaṃ lokaṃ uppannaṃ.|| ||

So evam āha:||
‘n’atthi kira bho,||
pāpakāni kammāni,||
n’atthi du-c-caritassa vipāko,||
apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātiṃ adinn’ādāyiṃ kāmesu micchā-cāriṃ musā-vādiṃ pisunā-vācaṃ pharusā-vācaṃ sampha-p-palāpiṃ anabhijjhāluṃ vyāpanna-cittaṃ micchā-diṭṭhiṃ kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ uppannanti.|| ||

So evam āha:||
‘yo kira bho pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vācī pharusā-vācī sampha-p-palāpī anabhijjhālū hoti,||
avyāpanna-citto hoti,||
micchā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa1 abhinivissa voharati:||
idam eva saccaṃ Moghamaññan’ ti.|| ||

Idh’Ānanda,||
ekacco samaṇo vā brāhmaṇo [211] vā ātappam anvāya padhānam anvāya anuyogamanvāya appamādam anvāya sammā manasi-kāramanvāya tathā-rūpaṃ ceto-samādhiṃ phusati.|| ||

Yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena amuṃ puggalaṃ passati ‘idha pāṇ-ā-tipātā paṭivirataṃ adinn’ādānā paṭivirataṃ kāmesu micchā-cārā paṭivirataṃ musā-vādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ sampha-p-palāpā paṭivirataṃ anabhijjhāluṃ avyāpanna-cittaṃ sammā-diṭṭhiṃ kāyassa bhedā param maraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ.|| ||

So evam āha:||
‘atthi kira bho kalyāṇāni kammāni,||
atthi su-caritassa vipāko.|| ||

Apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātā paṭivirataṃ adinn’ādānā paṭivirataṃ kāmesu micchā-cārā paṭivirataṃ musā-vādā paṭivirataṃ pisunā-vācā paṭivirataṃ pharusā-vācā paṭivirataṃ sampha-p-palāpā paṭivirataṃ anabhijjhāluṃ vyāpanna-cittaṃ sammā-diṭṭhiṃ kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannan’ ti.|| ||

So evam āha:||
‘yo kira bho pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa1 abhinivissa voharati:||
‘idam eva saccaṃ mogham aññan’ ti.|| ||

Idha pan’Ānanda,||
ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā manasi-kāramanvāya tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena amuṃ puggalaṃ [212] passati.|| ||

Idha pāṇ-ā-tipātā paṭivirataṃ adinn’ādānā paṭivirataṃ kāmesu micchā-cārā paṭivirataṃ musā-vādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ sampha-p-palāpā paṭivirataṃ anabhijjhāluṃ avyāpanna-cittaṃ sammā-diṭṭhiṃ kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannaṃ.|| ||

So evam āha:||
‘n’atthi kira bho kalyāṇāni kammāni,|| ||

N’atthi su-caritassa vipāko.|| ||

Apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātā paṭivirataṃ adinn’ādānā paṭivirataṃ kāmesu micchā-cārā paṭivirataṃ musā-vādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā-vācā paṭivirataṃ sampha-p-palāpā paṭivirataṃ anabhijjhāluṃ vyāpanna-cittaṃ sammā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannan’ ti.|| ||

So evam āha:||
‘yo kira bho pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu hoti,||
avyāpanna-citto hoti sammā-diṭṭhi.|| ||

Sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇan’ ti.|| ||

Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
‘idam eva saccaṃ mogham aññan’ ti.|| ||

Tatr’Ānanda,||
yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:||
atthi kira bho,||
pāpakāni kammāni,||
atthi du-c-caritassa vipākoti.|| ||

Idam assa anujānāmi.|| ||

Yam pi so evam āha:||
apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātiṃ adinn’ādāyiṃ kāmesu micchā-cāriṃ musā-vādiṃ pisunā-vāciṃ pharusā-vāciṃ sampha-p-palāpiṃ anabhijjhāluṃ avyāpanna-cittaṃ sammā-diṭṭhiṃ kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannan’ ti.|| ||

Idam pissa anujānāmi.|| ||

Yañ ca kho so evam āha:||
‘yo kira bho pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vācī pharusā-vācī sampha-p-palāpī anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī’ ti.|| ||

Idam assa nānujānāmi.|| ||

Yam pi so evam āha:||
ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Idam pissa nānujānāmi.|| ||

Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati,||
‘idam eva saccaṃ mogham aññan’ ti.|| ||

Idam pissa nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Aññathā hi Ānanda,||
Tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.|| ||

Tatr’Ānanda,||
yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:||
n’atthi kira bho,||
pāpakāni kammāni n’atthi du-c-caritassa vipākoti.|| ||

Idam assa nānujānāmi.|| ||

Yam pi kho so evam āha:||
apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātiṃ adinn’ādāyiṃ kāmesu micchā-cāriṃ musā-vādiṃ pisunā-vāciṃ pharusā-vāciṃ sampha-p-palāpiṃ anabhijjhāluṃ avyāpanna-cittaṃ sammā-diṭṭhiṃ kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna’nti,||
idam assa anujānāmi.|| ||

Yañ ca kho so evam āha:||
‘yo kira bho pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vācī pharusā-vācī sampha-p-palāpī anabhijjhālu hoti,||
avyāpanna-citto hoti sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’ ti.|| ||

[213] Idam assa nānujānāmi.|| ||

Yam pi so evam āha:||
ye evaṃ jānanti,||
te sammā jānanti ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Idam pissa nānujānāmi.|| ||

Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
‘idam eva saccaṃ mogham aññan’ ti.|| ||

Idam pissa nānujānāmi.|| ||

Taṃ kissa hetu? aññathā hi Ānanda,||
Tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.|| ||

Tatr’Ānanda,||
yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:||
atthi kira bho kalyāṇāni kammāni,||
atthi su-caritassa vipākoti.|| ||

Idam assa anujānāmi.|| ||

Yam pi kho so evam āha:||
apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātā paṭivirataṃ adinn’ādānā paṭivirataṃ kāmesu micchā-cārā paṭivirataṃ musā-vādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ sampha-p-palāpā paṭivirataṃ anabhijjhāluṃ avyāpanna-cittaṃ sammā-diṭṭhiṃ.|| ||

Kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannan’ ti.|| ||

Idam pissa anujānāmi.|| ||

Yañ ca kho so evam āha:||
yo kira bho pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato anabhijjhāluṃ avyapanna-cittaṃ sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’ ti.|| ||

Idam assa nānujānāmi yampi so evam āha:||
ye evaṃ jānanti te sammā jānanti,||
ye aññathā jānanti micchā tesaṃ ñāṇanti.|| ||

Idam pissa nānujānāmi.|| ||

Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
idam eva saccaṃ mogham aññan’ ti.|| ||

Idam pissa nānujānāmi.|| ||

Taṃ kissa hetu? aññathā hi Ānanda,||
Tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.|| ||

Tatr’Ānanda,||
yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:||
n’atthi kira bho kalyāṇāni kammāni,||
n’atthi su-caritassa vipākoti.|| ||

Idam assa nānujānāmi.|| ||

Yañ ca kho so evam āha:||
apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātā paṭivirataṃ adinn’ādānā paṭivirataṃ kāmesu micchā-cārā paṭivirataṃ musā-vādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ sampha-p-palāpā paṭivirataṃ anabhijjhāluṃ avyāpanna-cittaṃ sammā-diṭṭhiṃ.|| ||

Kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannan’ ti.|| ||

Idam assa anujānāmi.|| ||

Yañ ca kho so evam āha:||
yo kira bho pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato anabhijjhāluṃ avyapanna-cittaṃ sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī’ ti.|| ||

Idam assa nānujānāmi yañ ca so kho evam āha:||
[214] ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Idam pissa nānujānāmi.|| ||

Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
idam eva saccaṃ mogham aññan’ ti.|| ||

Idam pissa nānujānāmi.|| ||

Taṃ kissa hetu? aññathā hi Ānanda,||
Tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.|| ||

Tatr’Ānanda,||
yvāyaṃ puggalo idha pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vācī pharusā-vācī anabhijjhālū avyapanna-cittaṃ micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Pubbe vāssa taṃ kataṃ hoti pāpa-kammaṃ dukkha-vedaniyaṃ.|| ||

Pacchā vāssataṃ kataṃ hoti pāpa-kammaṃ dukkha-vedaniyaṃ.|| ||

Maraṇakāle vāssa hoti micchā-diṭṭhi samattā samādinnā.|| ||

Tena so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Yañ ca kho so idha pāṇ-ā-tipātī hoti adinn’ādāyī hoti kāmesu micchā-cārī hoti musā-vādī hoti pisunā-vācī hoti pharusā-vācī hoti anabhijjhālū hoti avyapanna-cittaṃ micchā-diṭṭhi hoti tassa diṭṭhe’va dhamme vipākaṃ paṭisaṃvedeti,||
upapajje vā,||
apare vā pariyāye.|| ||

Tatr’Ānanda, yvāyaṃ puggalo idha pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vācī pharusā-vācī anabhijjhāluṃ avyapanna-cittaṃ micchā-diṭṭhi,||
kāyassa bhedā param maraṇāsugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukha-vedaniyaṃ.|| ||

Pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukha-vedaniyaṃ.|| ||

Maraṇakāle vāssa hoti sammā-diṭṭhi samattā samādinnā,||
tena so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Yañ ca kho so idha pāṇ-ā-tipātī hoti adinn’ādāyī hoti kāmesu micchā-cārī hoti musā-vādī hoti pisunā-vācī hoti pharusā-vācī hoti anabhijjhāluṃ hoti avyapanna-cittaṃ micchā-diṭṭhi hoti.|| ||

Tassa diṭṭhe’va dhamme vipākaṃ paṭisaṃvedeti,||
upapajje vā,||
apare vā,||
pariyāye.|| ||

Tatr’Ānanda, yvāyaṃ puggalo idha pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato anabhijjhāluṃ avyapanna-cittaṃ sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukha-vedaniyaṃ.|| ||

Pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃsukha-vedaniyaṃ.|| ||

Maraṇakāle vāssa hoti sammā-diṭṭhi samattā samādinnā.|| ||

Tena so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Yañ ca kho so idha pāṇ-ā-tipātā paṭivirato [215] hoti adinn’ādānā paṭivirato hoti kāmesu micchā-cārā paṭivirato hoti musā-vādā paṭivirato hoti pisunā-vācā paṭivirato hoti pharusā-vācā paṭivirato hoti anabhijjhāluṃ hoti avyapanna-cittaṃ sammā-diṭṭhi hoti.|| ||

Tassa diṭṭhe’va dhamme vipākaṃ paṭisaṃvedeti,||
upapajje vā,||
apare vā pariyāye.|| ||

Tatr’Ānanda, yvāyaṃ puggalo idha pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato anabhijjhāluṃ avyapanna-cittaṃ sammā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Pubbe vāssa taṃ kataṃ hoti pāpa-kammaṃ dukkha-vedanīyaṃ.|| ||

Pacchā vāssa taṃ kataṃ hoti pāpa-kammaṃ dukkha-vedaniyaṃ.|| ||

Maraṇa kāle vāssa hoti micchā-diṭṭhi samattā samādinnā.|| ||

Tena so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Yañ ca kho so idha pāṇ-ā-tipātā paṭivirato hoti adinn’ādānā paṭivirato hoti kāmesu micchā-cārā paṭivirato hoti musā-vādā paṭivirato hoti pisunā-vācā paṭivirato hoti pharusā-vācā paṭivirato hoti anabhijjhāluṃ hoti avyapanna-cittaṃ sammā-diṭṭhi hoti,||
tassa diṭṭhe’va dhamme vipākaṃ paṭisaṃvedeti,||
upapajje vā,||
apare vā,||
pariyāye.|| ||

Iti kho Ānanda,||
atthi kammaṃ abhabbaṃ abhabbābhāsaṃ,||
atthi kammaṃ abhabbaṃ bhabbābhāsaṃ||
atthi kammaṃ bhabbañ c’eva bhabbābhāsañ ca,||
atthi kammaṃ bhabbaṃ abhabbābhāsan” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.|| ||

Mahā Kamma-Vibhaṅga Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 580