MN 145: Puṇṇ’Ovāda Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 145

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[267]

[1][chlm][upal][pts] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho āyasmā Puṇṇo sāyaṇha-samayaṃ patisallānā vuṭṭhito yena Bhagavā, ten’upasaṅkami.

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.

Eka-m-antaṃ nisinno kho āyasmā Puṇṇo Bhagavantaṃ etad avoca:|| ||

“Sādhu maṃ bhante, Bhagavā saṅkhittena ovādena ovadatu, yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahit’atto viharyen” ti.|| ||

“Tena hi, Puṇṇa, suṇohi, sādhukaṃ manasi karohi, bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Puṇṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Santi kho Puṇṇa, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

 


 

Santi kho Puṇṇa, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n’ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n’ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n’ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n’ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n’ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṃ- [268] hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n’ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Iminā ca tvaṃ Puṇṇa,||
mayā saṅkhittena ovādena ovadito katarasmiṃ jana-pade viharissasī” ti?|| ||

“Iminā’haṃ bhante, Bhagavatā saṅkhittena ovādena ovadito,||
atthi Suṇāparanto nāma janapado,||
tatth’āhaṃ viharissāmi.|| ||

Caṇḍā kho Puṇṇa,||
Suṇāparantakā manussā.|| ||

Pharusā kho Puṇṇa,||
Suṇāparantakā manussā.|| ||

Sace taṃ Puṇṇa, Suṇāparantakā manussā||
akkosissanti||
paribhāsissanti,||
tattha te, Puṇṇa, kinti bhavissatī” ti?|| ||

Sace maṃ bhante, Suṇāparantakā manussā||
akkosissanti,||
paribhāsissanti,||
tattha me evaṃ bhavissati:|| ||

‘Bhaddakā vat’ime Suṇāparantakā manussā,||
subhaddakā vat’ime Suṇāparantakā manussā,||
yaṃ me na-y-ime pāṇinā pahāraṃ dentī’ ti.|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī” ti.|| ||

“Sace pana te Puṇṇa, Suṇāparantakā manussā||
pāṇinā pahāraṃ dassanti,||
tattha pana te Puṇṇa, kinti bhavissatī” ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
pāṇinā pahāraṃ dassanti||
tattha me evaṃ bhavissati:|| ||

‘Bhaddakā vat’ime Suṇāparantakā manussā,||
subhaddakā vat’ime Suṇāparantakā manussā,||
yaṃ me na-y-ime leḍḍunā pahāraṃ dentī’ ti|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī” ti.|| ||

“Sace pana te Puṇṇa, Suṇāparantakā manussā||
leḍḍunā pahāraṃ dassanti,||
tattha pana te Puṇṇa, kinti bhavissatī” ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
leḍḍunā pahāraṃ dassanti,||
tattha me evaṃ bhavissat:|| ||

‘Bhaddakā vat’ime Suṇāparantakā manussā,||
subhaddakā vat’ime Suṇāparantakā manussā,||
yaṃ me na-y-ime daṇḍena pahāraṃ dentī’ ti|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī” ti.|| ||

[269] “Sace pana te Puṇṇa, Suṇāparantakā manussā||
daṇḍena pahāraṃ dassanti,||
tattha pana te Puṇṇa, kinti bhavissatī” ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
daṇḍena pahāraṃ dassanti||
tattha me evaṃ bhavissati:|| ||

‘Bhaddakā vat’ime Suṇāparantakā manussā,||
subhaddakā vat’ime Suṇāparantakā manussā,||
yaṃ me na-y-ime satthena pahāraṃ dentī’ ti.|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī” ti.|| ||

“Sace pana te Puṇṇa, Suṇāparantakā manussā satthena pahāraṃ dassanti,||
tattha pana te Puṇṇa kinti bhavissatī” ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
satthena pahāraṃ dassanti||
tattha me evaṃ bhavissati:|| ||

‘Bhaddakā vat’ime Suṇāparantakā manussā,||
subhaddakā vat’ime Suṇāparantakā manussā,||
yaṃ me na-y-ime tiṇhena satthena jīvitā voropenti’ ti.|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī” ti.|| ||

“Sace pana taṃ Puṇṇa, Suṇāparantakā manussā||
tiṇhena satthena jīvitā voropessanti,||
tattha pana te Puṇṇa, kinti bhavissatī” ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
tiṇhena satthena jīvitā voropenti||
tattha pana me evaṃ bhavissati:|| ||

‘Santi kho Bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāya-mānā jiguccha-mānā satthahārakaṃ pariyesanti.|| ||

Taṃ me idaṃ apariyiṭṭhaṃ yeva satthahārakaṃ laddhan’ ti.|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī” ti.|| ||

“Sādhu sādhu Puṇṇa.|| ||

Sakkhissasi kho tvaṃ Puṇṇa,||
iminā damūpasamena samannāgato Suṇāparantasmiṃ jana-pade viharituṃ.|| ||

Yassa dāni tvaṃ Puṇṇa,||
kālaṃ maññasī” ti.|| ||

Atha kho āyasmā Puṇṇo Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy’āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sen’āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena Suṇāparanto janapado,||
tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Suṇāparanto janapado,||
tad avasari.|| ||

Tatra sudaṃ āyasmā Puṇṇo Suṇāparantasmiṃ jana-pade viharati.|| ||

Atha kho āyasmā Puṇṇo ten’ev’antaravassena pañca-mattāni upāsakatāni paṭipādesi.|| ||

Ten’ev’antara vassena pañca-mattāni upāsikāsatāni paṭipādesi.|| ||

Ten’ev’antaravassena tisso vijjā sacchākāsi.|| ||

Atha kho āyasmā Puṇṇo aparena samayena parinibbāyi.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā, ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

“Yo so bhante, Puṇṇo [270] nāma kula-putto Bhagavatā saṅkhittena ovādena ovadito,||
so kālaṅkato.|| ||

Tassa kā gati,||
ko abhisamparāyo” ti?|| ||

“Paṇḍito bhikkhave, Puṇṇo kula-putto.|| ||

Paccapādī Dhammass-ā-nu-dhammaṃ,||
na ca maṃ Dhamm-ā-dhikaraṇaṃ viheṭhesi.|| ||

Parinibbuto bhikkhave,||
Puṇṇo kula-putto” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Puṇṇ’Ovāda Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 15

Post Views: 424