MN 106: Āneñja-Sappāya Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 106

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[261]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kurūsu viharati||
Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

Aniccā bhikkhave,||
kāmā tucchā mosadhammā.|| ||

Māyākatame taṃ bhikkhave,||
bālalāpanaṃ.|| ||

Ye ca diṭṭha-dhammikā kāmā,||
ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā [262] kāma-saññā,||
yā ca samparāyikā kāma-saññā,||
ubhayam etaṃ māradheyyaṃ,||
mārassesavisayo,||
marassesanivāpo,||
mārassesagocaro.|| ||

Etth’ete pāpakā akusalā mānasā abhijjhāpi vyāpādāpi sārambhāpi saṃvaṭṭanti.|| ||

Teva ariya-sāvakassa idhamanusikkhato antarāyāya sambhavanti.|| ||

Tatra, bhikkhave, ariya-sāvako iti paṭisañcikkhati: ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ubhayam etaṃ māradheyyaṃ.|| ||

Mārassesavisayo,||
mārassesanivāpo,||
mārassesagocaro.|| ||

Etth’ete pāpakā akusalā mānasā abhijjhāpi vyāpādāpi sārambhāpi saṃvaṭṭanti.|| ||

Teva ariya-sāvakassa idhamanusikkhato antarāyāya sambhavanti.|| ||

Yan’nūn-ā-haṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā.|| ||

Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā.|| ||

Ye pāpakā akusalā manasā abhijjhāpi sārambhāpi,||
te na bhavissanti.|| ||

Tesaṃ pahānā aparittañ ca me cittaṃ bhavissati,||
appamāṇaṃ subhāvitan’ ti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.

Sampasāde sati etarahi vā āneñjaṃ1 samāpajjati,||
paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa āneñjupagaṃ.|| ||

Ayaṃ bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati,||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
yaṃ kiñci rūpaṃ1 cattāri ca mahā-bhūtāni catunnañca mahā-bhūtānaṃ rūpa’nti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā āneñjaṃ samāpajjati,||
paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa āneñjupagaṃ.|| ||

Ayaṃ bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.|| ||

[263] Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati,||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
yeca diṭṭha-dhammikā rūpā,||
ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā ubhayam etaṃ aniccaṃ yad aniccaṃ taṃ nālaṃ abhinandituṃ,||
nālaṃ abhivadituṃ,||
nālaṃ ajjhositu’nti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā āneñjaṃ samāpajjati,||
paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa āneñjupagaṃ.|| ||

Ayaṃ bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati.|| ||

Ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā yā ca āneñjasaññā,||
sabbā saññā yatthetā aparisesā nirujjhanti.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ Ākiñ caññ’āyatana’nti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā Ākiñcaññ’āyatanaṃ samāpajjati.|| ||

Paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa Ākiñ caññ’āyatanūpagaṃ.|| ||

Ayaṃ bhikkhave, paṭhamā Ākiñ caññ’āyatanasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati: suññamidaṃ attena vā attaniyena vā’ ti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā Ākiñcaññ’āyatanaṃ samāpajjati.|| ||

Paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa Ākiñ caññ’āyatanūpagaṃ.|| ||

Ayaṃ bhikkhave, dutiyā Ākiñ caññ’āyatanasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati:||
n-ā-haṃ kvacani kassacī kiñ canattasmiṃ,||
na ca [264] mama kvacani kismici kiñ canatatthi’ ti||
tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā Ākiñcaññ’āyatanaṃ samāpajjati.|| ||

Paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa Ākiñ caññ’āyatanūpagaṃ.|| ||

Ayaṃ bhikkhave, tatiyā Ākiñ caññ’āyatanasappāyā paṭipadā akkhāyati.|| ||

Puna ca paraṃ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati:||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā,||
yā ca āneñjasaññā,||
yā ca Ākiñ caññ’āyatanasaññā,||
sabbā saññā yatthetā aparisesā nirujjhanti.|| ||

Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ N’eva-saññā-nā-saññ’āyatana’nti.|| ||

Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.|| ||

Sampasāde sati etarahi vā N’eva-saññā-nā-saññ’āyatanaṃ samāpajjati,||
paññāya vā adhimuccati.|| ||

Kāyassa bhedā param maraṇā ṭhāname taṃ vijjati: yaṃ taṃ saṃvaṭṭa-nikaṃ viññāṇaṃ assa N’eva-saññā-nāsaññāyatanūpagaṃ,||
ayaṃ bhikkhave,||
N’eva-saññā-nā-saññ’āyatanasappāyā paṭipadā akkhāyatī ti.|| ||

Evaṃ vutte āyasmā Ānando bhavantaṃ etad avoca: ‘idha bhante.|| ||

Bhikkhu evaṃ paṭipanno hoti,||
no c’assa,||
no ca me siyā na bhavissati,||
na me bhavissati.|| ||

Yadatthi yaṃ bhūtaṃ taṃ pajāhāmī’ti evaṃ upekkhaṃ paṭilabhati.|| ||

Parinibbāyeyya nu kho so bhante.|| ||

Bhikkhu na vā parinibbāyeyyā’ ti.|| ||

Apetthekacco Ānanda, bhikkhu parinibbāyeyya,||
apetthekacco bhikkhu na parinibbāyeyyā’ ti.|| ||

Ko nu kho bhante, hetu,||
ko paccayo,||
yenapetthekacco bhikkhu parinibbāyeyya,||
apetthekacco bhikkhu na parinibbāyeyyāti.|| ||

Idh’Ānanda bhikkhu evaṃ paṭipanno hoti:|| ||

‘No c’assa,||
no ca me siyā.|| ||

Na bhavissati.|| ||

Yadatthi [265] yaṃ bhūtaṃ taṃ pajāhāmī’ ti||
evaṃ upekkhaṃ paṭilabhati.|| ||

So taṃ upekkhaṃ abhinandati,||
abhivadati,||
ajjhosāya tiṭṭhati.|| ||

Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ hoti viññāṇaṃ,||
tad’upādānaṃ saupādāno Ānanda,||
bhikkhu na parinibbāyatī’ ti.|| ||

‘Kahampana so bhante,||
bhikkhu upādiyamāno upādiyatī’ ti.|| ||

N’eva-saññā-nā-saññ’āyatanaṃ ānandāti.|| ||

Upādānaseṭṭhaṃ kira so bhante,||
bhikkhu upādiyamāno upādiyatī ti.|| ||

Upādānaseṭṭhaṃ hi so Ānanda,||
bhikkhu upādiyamāno upādiyati.|| ||

Upādānaseṭṭhaṃ h’etaṃ Ānanda,||
yad idaṃ N’eva-saññā-nā-saññ’āyatanaṃ.|| ||

Idh’Ānanda bhikkhu evaṃ paṭipanno hoti: no c’assa,||
no ca me siyā.|| ||

Na bhavissati.|| ||

Na me bhavissati.|| ||

Yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ ti.|| ||

Evaṃ upekkhaṃ paṭilabhati.|| ||

So taṃ upekkhaṃ n’ābhinandati,||
n’ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taṃ nissitaṃ hoti viññāṇaṃ,||
na tad’upādānaṃ anupādāno Ānanda,||
bhikkhu parinibbāyatī ti.|| ||

Acchariyaṃ bhante! Abbhutaṃ bhante! Nissāya nissāya kira no bhante,||
Bhagavatā oghassa nittharaṇā akkhātā.|| ||

Katamo pana bhante,||
ariyo vimokkhoti|| ||

Idh’Ānanda, ariya-sāvako bhikkhu itipaṭisañcikkhati:||
ye ca diṭṭha-dhammikā kāmā,||
ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā,||
yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā,||
ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā,||
yā ca samparāyikā rūpa-saññā,||
yā ca āneñjasaññā,||
yā ca Ākiñ caññ’āyatanasaññā,||
yā ca N’eva-saññā-nā-saññ’āyatanasaññā,||
esa sakkāyo,||
yāvatā sakkāyo,||
etaṃ amataṃ yad idaṃ anupādā cittassa vimokkho.|| ||

Iti kho Ānanda,||
desitā mayā aneñjasappayā paṭipadā,||
desitā Ākiñ caññ’āyatanasappāyā paṭipadā,||
desitā N’eva-saññā-nā-saññ’āyatanasappāyā paṭipadā,||
desitā nissāya nissāya oghassa nittharaṇā,||
desito ariyo vimokkho.|| ||

Yaṃ kho Ānanda, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya.|| ||

[266] Kataṃ vo taṃ mayā.|| ||

Etāni Ānanda,||
rukkha-mūlāni,||
etāni suññ-ā-gārāni,||
jhāyatha Ānanda,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanīti.|| ||

Idam avoca Bhagavā,||
atta-mano āyasmā Ānando Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Āneñja-Sappāya Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 553