Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 23

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][chlm][pts][upal][olds][swe] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen’āyasmā Kumāra Kassapo andhavane viharati.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Andhavanaṃ obhāsetvā yen’āyasmā KumāraKassapo ten’upasaṅkami.

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā āyasmantaṃ KumāraKassapaṃ etad avoca:|| ||

[2][pts][upal][olds][swe] “Bhikkhu, bhikkhu,||
ayaṃ vammiko rattiṃ dhūpāyati divā pajjalati.|| ||

Brāhmaṇo evam āha:|| ||

‘Abhikkhaṇa su medha satthaṃ ādāyā’ ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa laṅgiṃ:|| ||

‘Laṅgī bhadante’ ti.|| ||

Brāhmaṇo evam āha:|| ||

‘Ukkhipa laṅgiṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā’ ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa uddhumāyikaṃ:|| ||

‘Uddhumāyikā bhadante’ ti.|| ||

Brāhmaṇo evam āha:|| ||

‘Ukkhipa uddhumāyikaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā’ ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa dvidhā-pathaṃ.|| ||

‘Dvidhā-patho bhadante’ ti.|| ||

Brāhmaṇo evam āha:|| ||

[143] ‘Ukkhipa dvidhā-pathaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā’ ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa caṅgavāraṃ.|| ||

‘Caṅgavāraṃ bhadante’ ti.|| ||

Brāhmaṇo evam āha:|| ||

‘Ukkhipa caṅgavāraṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā’ ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa kummaṃ.|| ||

‘Kummo bhadante’ ti.|| ||

Brāhmaṇo evam āha:|| ||

‘Ukkhipa kummaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā’ ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa asisūnaṃ.|| ||

‘Asisūnā bhadante’ ti.|| ||

Brāhmaṇo evam āha:|| ||

‘Ukkhipa asisūnaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā’ ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa maṃsapesiṃ.|| ||

‘Maṃsapesī bhadante’ ti.|| ||

Brāhmaṇo evam āha:|| ||

‘Ukkhipa maṃsapesiṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā’ ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa nāgaṃ.|| ||

‘Nāgo bhadante’ ti.|| ||

Brāhmaṇo evam āha:|| ||

‘Tiṭṭhatu nāgo.|| ||

Mā nāgaṃ ghaṭṭesi.|| ||

Namo karohi nāgassā’ tī.|| ||

[3][pts][upal][olds][swe] Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi.|| ||

Yathā te Bhagavā vyākaroti tathā naṃ dhāreyyāsi.|| ||

Nāhaṃ taṃ bhikkhu passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā||
Tathāgata-sāvakena vā||
ito vā pana sutvā” ti.|| ||

Idam avoca sā devatā||
idaṃ vatvā tatthe’vantara-dhāyi.|| ||

[4][pts][upal][olds][swe] Atha kho āyasmā Kumāra Kassapo tassā rattiyā accayena yena Bhagavā ten’upasaṅkami||
upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Kumāra Kassapo Bhagavantaṃ etad avoca:|| ||

“Imaṃ bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ andhavanaṃ obhāsetvā yenāhaṃ ten’upasaṅkami. Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho bhante sā devatā maṃ etad avoca:|| ||

‘Bhikkhu, bhikkhu,||
ayaṃ vammiko rattiṃ dhūpāyati divā pajjalati.|| ||

Brāhmaṇo evam āha:|| ||

“Abhikkhaṇa su medha satthaṃ ādāyā” ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa laṅgiṃ:|| ||

“Laṅgī bhadante” ti.|| ||

Brāhmaṇo evam āha:|| ||

“Ukkhipa laṅgiṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā” ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa uddhumāyikaṃ:|| ||

“Uddhumāyikā bhadante” ti.|| ||

Brāhmaṇo evam āha:|| ||

“Ukkhipa uddhumāyikaṃ.||
Abhikkhaṇa su medha satthaṃ ādāyā” ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa dvidhā-pathaṃ.|| ||

“Dvidhā-patho bhadante” ti.|| ||

Brāhmaṇo evam āha:|| ||

“Ukkhipa dvidhā-pathaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā” ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa caṅgavāraṃ.|| ||

“Caṅgavāraṃ bhadante” ti.|| ||

Brāhmaṇo evam āha:|| ||

“Ukkhipa caṅgavāraṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā” ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa kummaṃ.|| ||

“Kummo bhadante” ti.|| ||

Brāhmaṇo evam āha:|| ||

“Ukkhipa kummaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā” ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa asisūnaṃ.|| ||

“Asisūnā bhadante” ti.|| ||

Brāhmaṇo evam āha:|| ||

“Ukkhipa asisūnaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā” ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa maṃsapesiṃ.|| ||

“Maṃsapesī bhadante” ti.|| ||

Brāhmaṇo evam āha:|| ||

“Ukkhipa maṃsapesiṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā” ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa nāgaṃ.|| ||

“Nāgo bhadante” ti.|| ||

Brāhmaṇo evam āha:|| ||

“Tiṭṭhatu nāgo.|| ||

Mā nāgaṃ ghaṭṭesi.|| ||

Namo karohi nāgassā” tī.|| ||

Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi.|| ||

Yathā te Bhagavā vyākaroti,||
tathā naṃ dhāreyyāsi.|| ||

Nāhaṃ taṃ bhikkhu passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā’ ti.|| ||

Idam avoca sā devatā.|| ||

Idaṃ vatvā tatthe’vantara-dhāyīti.|| ||

[5][pts][upal][olds][swe] Ko nu kho bhante vammiko?|| ||

Kā rattiṃ dhūpāyanā?|| ||

Kā divā pajjalanā?|| ||

Ko brāhmaṇo?|| ||

Ko su medho?|| ||

Kiṃ satthaṃ?|| ||

Kiṃ abhikkhaṇaṃ?|| ||

Kā laṅgī?|| ||

Kā uddhumāyikā?|| ||

Ko dvidhā-patho?|| ||

Kiṃ caṅgavāraṃ?|| ||

Ko kummo?|| ||

Kā asisūnā?|| ||

Kā maṃsapesi?|| ||

Ko nāgo” ti?|| ||

[144][6][pts][upal][olds][swe] “‘Vammiko’ ti kho bhikkhu imass’etaṃ cātu-m-mahā-bhūtikassa kāyassa adhivacanaṃ mātā-pettika-sambhavassa odana-kummās-ūpacayassa anicc’ucchādana-parimaddana-bhedana-viddhaṃsana-dhammassa.|| ||

Yaṃ kho bhikkhu divā kammante ārabbha rattiṃ anuvitakketi anuvicāreti ayaṃ rattiṃ dhūpāyanā.|| ||

Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṃ divā pajjalanā.|| ||

‘Brāhmaṇo’ ti kho bhikkhu Tathāgatass’etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

‘Sumedho’ ti kho bhikkhu sekhass’etaṃ bhikkhuno adhivacanaṃ.|| ||

‘Satthan’ ti kho bhikkhu ariyāy’etaṃ paññāya adhivacanaṃ.|| ||

‘Abhikkhaṇan’ ti kho bhikkhu viriy’ārambhass’etaṃ adhivacanaṃ.|| ||

‘Laṅgī’ ti kho bhikkhu avijjāy’etaṃ adhivacanaṃ;||
‘Ukkhipa laṅgiṃ, pajaha avijjaṃ,||
abhikkhaṇa su medha satthaṃ ādāyā’ ti||
ayam etassa attho.|| ||

‘Uddhumāyikā’ ti kho bhikkhu kodhūpāyāsass’etaṃ adhivacanaṃ;||
‘Ukkhipa uddhumāyikaṃ pajaha kodhūpāyāsaṃ,||
abhikkhaṇa su medha satthaṃ ādāyā’ ti||
ayam etassa attho.|| ||

‘Dvidhā-patho’ ti kho bhikkhu vicikicchāy’etaṃ adhivacanaṃ;||
‘Ukkhipa dvidhā-pathaṃ pajaha vici-kicchaṃ,||
abhikkhaṇa su medha satthaṃ ādāyā’ti ayametassa attho.|| ||

‘Caṅgavāran’ ti kho bhikkhu pañcann’etaṃ nīvaraṇānaṃ adhivacanaṃ:|| ||

kāma-c-chanda-nīvaraṇassa||
vyāpāda-nīvaraṇassa||
thīna-middha-nīvaraṇassa||
uddhacca-kukkucca-nīvaraṇassa||
vicikicchā-nīvaraṇassa.|| ||

‘Ukkhipa caṅgavāraṃ pajaha pañca nīvaraṇe abhikkhaṇa su medha satthaṃ ādāyā’ ti||
ayametassa attho.|| ||

‘Kummo’ ti kho bhikkhu pañcann’etaṃ upādāna-k-khandhānaṃ adhivacanaṃ,||
seyyath’īdaṃ:|| ||

rūp’ūpādāna-k-khandhassa||
vedan’ūpādāna-k-khandhassa||
saññ’ūpādāna-k-khandhassa||
saṅkhār’ūpādāna-k-khandhassa||
viññāṇ’ūpādāna-k-khandhassaca.|| ||

‘Ukkhipa kummaṃ pajaha pañc’upādāna-k-khandhe abhikkhaṇa su medha satthaṃ ādāyā’ ti;||
ukkhipaayametassa attho.|| ||

‘Asisūnā’ ti kho bhikkhu pañcann’etaṃ kāma-guṇānaṃ adhivacanaṃ:|| ||

cakkhu-viññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kām’ūpasaṃ-hitānaṃ rajanīyānaṃ,|| ||

sota-viññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kām’ūpasaṃ-hitānaṃ rajanīyānaṃ,|| ||

ghāna-viññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kām’ūpasaṃ-hitānaṃ rajanīyānaṃ,|| ||

jivhā-viññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kāmūpasaṃ- [145] hitānaṃ rajanīyānaṃ,|| ||

kāya-viññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kām’ūpasaṃ-hitānaṃ rajanīyānaṃ.|| ||

‘Ukkhipa asisūnaṃ, pajaha pañca kāma-guṇe abhikkhaṇa su medha satthaṃ ādāyā’ ti||
ayam etassa attho.|| ||

‘Maṃsapesī’ ti kho bhikkhu nandi-rāgass’etaṃ adhivacanaṃ.|| ||

‘Ukkhipa maṃsapesiṃ pajaha nandi-rāgaṃ abhikkhaṇa su medha satthaṃ ādāyā’ ti||
ayam etassa attho.|| ||

‘Nāgo’ ti kho bhikkhu khīṇ’āsavass’etaṃ bhikkhuno adhivacanaṃ.|| ||

Tiṭṭhatu nāgo||
mā nāgaṃ ghaṭṭesi||
namo karohi nāgassāti ayam etassa attho” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Kumāra Kassapo Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Vammīka Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 565