MN 29: Mahā Sār’Opama Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 29

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[192]

[1][pts][chlm][ntbb][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Gijjhakūṭe pabbate||
acira-pakkante Devadatte.|| ||

Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi:|| ||

2. “Idha, bhikkhave, ekacco kula-putto saddhā āgārasmā anagāriyaṃ pabba-jito hoti:|| ||

‘Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā’ ti.|| ||

3. So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena attān’ukkaṃseti paraṃ vambheti:|| ||

‘Aham asmi lābhī silokavā||
ime pan’aññe bhikkhū appaññātā appesakkhā’ ti.|| ||

So tena lābha-sakkāra-silokena majjati,||
pamajjati,||
pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

4. Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm’eva sāraṃ||
ati-k-kamma phegguṃ||
ati-k-kamma tacaṃ||
ati-k-kamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya||
‘sāran’ ti mañña-māno.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

‘Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ,||
na aññāsi phegguṃ,||
na aññāsi tacaṃ,||
na aññāsi papaṭikaṃ,||
na aññāsi sākhāpalāsaṃ||
tathā h’ayaṃ bhavaṃ puriso sāratthiko||
sāragavesī||
sārapariyeyanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
abhi-k-kamm’eva sāraṃ||
ati-k-kamma phegguṃ||
ati-k-kamma tacaṃ||
ati-k-kamma papaṭikaṃ||
sākhāpalāsaṃ chetvā ādāya pakkhanto||
‘sāran’ ti mañña-māno,||
yañ c’assa sārena sārakaraṇīyaṃ||
tañ c’assa atthaṃ nānubhavissatī’ ti.|| ||

5. Evam eva kho bhikkhave idh’ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

‘Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā’ ti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena attān’ukkaṃseti paraṃ [193] vambheti:|| ||

‘Aham asmi lābhī silokavā,||
ime pan’aññe bhikkhū appaññātā appesakkhā’ ti.|| ||

So tena lābha-sakkāra-silokena majjati pamajjati pamādaṃ āpajjati||
pamatto samāno dukkhaṃ viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu sākhāpalāsaṃ aggahesi Brahma-cariyassa,||
tena ca vosānaṃ āpādi.|| ||

6. Idha pana bhikkhave ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

‘Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā’ ti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena||
na attān’ukkaṃseti,||
na paraṃ vambheti.|| ||

So tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tāya sīla-sampadāya attān’ukkaṃseti paraṃ vambheti:|| ||

‘Aham asmi sīlavā kalyāṇa-dhammo,||
ime pan’aññe bhikkhū du-s-sīlā pāpa-dhammā’ ti.|| ||

So tāya sīla-samdāya majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

4. Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm’eva sāraṃ||
ati-k-kamma phegguṃ||
ati-k-kamma tacaṃ||
papaṭikaṃ chetvā ādāya pakkameyya||
‘sāran’ ti mañña-māno.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

‘Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ,||
na aññāsi phegguṃ,||
na aññāsi tacaṃ,||
na aññāsi papaṭikaṃ,||
na aññāsi sākhāpalāsaṃ||
tathā h’ayaṃ bhavaṃ puriso sāratthiko||
sāragavesī||
sārapariyeyanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
abhi-k-kamm’eva sāraṃ||
ati-k-kamma phegguṃ||
ati-k-kamma tacaṃ||
papaṭikaṃ chetvā ādāya pakkhanto||
‘sāran’ ti mañña-māno,||
yañ c’assa sārena sārakaraṇīyaṃ||
tañ c’assa atthaṃ nānubhavissatī’ ti.|| ||

8. Evam eva kho bhikkhave idh’ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

‘Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā’ ti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena||
na attān’ukkaṃseti,||
na paraṃ vambheti.|| ||

So tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tāya sīla-sampadāya attān’ukkaṃseti paraṃ vambheti:|| ||

‘Aham asmi sīlavā kalyāṇa-dhammo,||
ime pan’aññe bhikkhū du-s-sīlā pāpa-dhammā’ ti.|| ||

So tāya sīla-samdāya majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

[194] Ayaṃ vuccati bhikkhave bhikkhu papaṭikaṃ aggahesi Brahma-cariyassa,||
tena ca vosānaṃ āpādi.|| ||

9. Idha pana bhikkhave ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

“Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto,||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena na attān’ukkaṃseti na paraṃ vambheti.|| ||

So tena lābha-sakkāra-silokena na majjati||
nappamajjati||
nappamādaṃ||
āpajjati.|| ||

Appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya na attān’ukkaṃseti||
na paraṃ vambheti.|| ||

So tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tāya samādhi-sampadāya attān’ukkaṃseti paraṃ vambheti:|| ||

‘Aham asmi samāhito ek’agga-citto,||
ime pan’aññe bhikkhū asamāhitā vibbhanta-cittā’ ti.|| ||

So tāya samādhi-sampadāya majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm’eva sāraṃ||
ati-k-kamma phegguṃ||
tacaṃ||
chetvā ādāya pakkameyya||
‘sāran’ ti mañña-māno.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

‘Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ,||
na aññāsi phegguṃ,||
na aññāsi tacaṃ,||
na aññāsi papaṭikaṃ,||
na aññāsi sākhāpalāsaṃ||
tathā h’ayaṃ bhavaṃ puriso sāratthiko||
sāragavesī||
sārapariyeyanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
abhi-k-kamm’eva sāraṃ||
ati-k-kamma phegguṃ||
tacaṃ||
chetvā ādāya pakkhanto||
‘sāran’ ti mañña-māno,||
yañ c’assa sārena sārakaraṇīyaṃ||
tañ c’assa atthaṃ nānubhavissatī’ ti.|| ||

11. Evam eva kho bhikkhaveekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

“Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto,||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena na attān’ukkaṃseti na paraṃ vambheti.|| ||

So tena lābha-sakkāra-silokena na majjati||
nappamajjati||
nappamādaṃ||
āpajjati.|| ||

Appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya na attān’ukkaṃseti||
na paraṃ vambheti.|| ||

So tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tāya samādhi-sampadāya attān’ukkaṃseti paraṃ vambheti:|| ||

‘Aham asmi samāhito ek’agga-citto,||
ime pan’aññe bhikkhū asamāhitā vibbhanta-cittā’ ti.|| ||

So tāya samādhi-sampadāya majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

Ayaṃ [195] vuccati bhikkhave bhikkhu tacaṃ aggahesi Brahma-cariyassa,||
tena ca vosānaṃ āpādi.|| ||

12. Idha pana bhikkhave ekacco kula-putto saddhā āgārasmā anagāriyaṃ pabba-jito hoti:|| ||

‘Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto,||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena||
na attān’ukkaṃseti||
na paraṃ vambheti||
so tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya||
na attān’ukkaṃseti||
na paraṃ vambheti,||
so tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo.|| ||

So tāya samādhi-sampadāya na attān’ukkaṃseti na paraṃ vambheti.|| ||

So tāya samādhi-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati||
appamatto samāno ñāṇa-dassanaṃ ārādheti.|| ||

So tena ñāṇa-dassanena atta-mano hoti||
paripuṇṇa-saṅkappo.|| ||

So tena ñāṇa-dassanena attān’ukkaṃseti paraṃ vambheti:|| ||

‘Aham asmi jānaṃ passaṃ viharāmi||
ime pan’aññe bhikkhū ajānaṃ apassaṃ viharantī’ ti.|| ||

So tena ñāṇa-dassanena majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

13. Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm’eva sāraṃ||
phegguṃ||
chetvā ādāya pakkameyya||
sāranti mañña-māno|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

‘Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ,||
na aññāsi phegguṃ,||
na aññāsi tacaṃ,||
na aññāsi papaṭikaṃ,||
na aññāsi sākhāpalāsaṃ||
tathā h’ayaṃ bhavaṃ puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm’eva sāraṃ||
phegguṃ||
chetvā ādāya pakkanto||
sāranti mañña-māno,||
yañ c’assa sārena sārakaraṇīyaṃ||
tañ c’assa atthaṃ nānubhavissatī’ ti.|| ||

[196] 14. Evam eva kho bhikkhave idh’ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

‘Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto,||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena||
na attān’ukkaṃseti||
na paraṃ vambheti||
so tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya||
na attān’ukkaṃseti||
na paraṃ vambheti,||
so tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo.|| ||

So tāya samādhi-sampadāya na attān’ukkaṃseti na paraṃ vambheti.|| ||

So tāya samādhi-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati||
appamatto samāno ñāṇa-dassanaṃ ārādheti.|| ||

So tena ñāṇa-dassanena atta-mano hoti||
paripuṇṇa-saṅkappo.|| ||

So tena ñāṇa-dassanena attān’ukkaṃseti paraṃ vambheti:|| ||

‘Aham asmi jānaṃ passaṃ viharāmi||
ime pan’aññe bhikkhū ajānaṃ apassaṃ viharantī’ ti.|| ||

So tena ñāṇa-dassanena majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi Brahma-cariyassa,||
tena ca vosānaṃ āpādi.|| ||

15. Idha pana bhikkhave ekacco kula-putto saddhā āgārasmā anagāriyaṃ pabba-jito hoti:|| ||

‘Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto,||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya||
na attān’ukkaṃseti||
na paraṃ vambheti,||
so tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya samādhi-sampadāya||
na attān’ukkaṃseti||
na paraṃ vambheti,||
so tāya samādhi-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno ñāṇa-dassanaṃ ārādheti.|| ||

So tena ñāṇa-dassanena atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tena ñāṇa-dassanena||
na attān’ukkaṃseti||
na paraṃ vambheti,||
so tena ñāṇa-dassanena majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samayavimokkhaṃ ārādheti.|| ||

Ṭhānam kho pan’etaṃ bhikkhave vijjati yaṃ so bhikkhu taya samaya-vimuttiyā parihāyetha.|| ||

16. Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa||
tiṭṭhato sāravato sāraṃ yeva||
chetvā ādāya pakkameyya||
sāranti jānamāno,||
tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

‘Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ||
aññāsi phegguṃ,||
aññāsi tacaṃ,||
aññāsi papaṭikaṃ,||
aññāsi sākhāpalāsaṃ||
tathā h’ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno ma- [197] hato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā ādāya||
pakkanto sāranti jānamāno,||
yañ c’assa sārena sārakaraṇīyaṃ||
tañ c’assa atthaṃ anubhavissatī’ ti.|| ||

17. Evam eva kho bhikkhave ekacco kula-putto saddhā āgārasmā anagāriyaṃ pabba-jito hoti:|| ||

‘Otiṇṇo’mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh’otiṇṇo dukkha-pareto,||
app’eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya||
na attān’ukkaṃseti||
na paraṃ vambheti,||
so tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya samādhi-sampadāya||
na attān’ukkaṃseti||
na paraṃ vambheti,||
so tāya samādhi-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno ñāṇa-dassanaṃ ārādheti.|| ||

So tena ñāṇa-dassanena atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tena ñāṇa-dassanena||
na attān’ukkaṃseti||
na paraṃ vambheti,||
so tena ñāṇa-dassanena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno asamayavimokkhaṃ ārādheti.|| ||

Aṭṭhānam etaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya asamaya-vimuttiyā parihāyetha.|| ||

18. Iti kho bhikkhave na-y-idaṃ Brahma-cariyaṃ lābha-sakkāra-silokānisaṃsaṃ,||
na sīla-sampadānisaṃsaṃ,||
na samādhi-sampadānisaṃsaṃ,||
na ñāṇa-dassanānisaṃsaṃ.|| ||

Yā ca kho ayaṃ bhikkhave akuppā ceto-vimutti,||
etadattham-idaṃ bhikkhave Brahma-cariyaṃ||
etaṃ sāraṃ,||
etaṃ pariyosānan” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Mahā Sār’Opama Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 417