MN 6. Ākaṅkheyya Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 6

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[33]

[1][wrrn][rhyt][chlm][pts][ntbb][upal][than Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

[2] “Sampanna-sīlā bhikkhave viharatha,||
sampanna-Pātimokkhā,||
Pātimokkha-saṃvara-saṃvutā viharatha||
ācāra-gocara-sampannā,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhatha sikkhā-padesu.|| ||

[3] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Sabrahma-cārīnaṃ piyo c’assaṃ||
manāpo||
garu bhāvanīyo cā’ ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[4] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Lābhī assaṃ cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārānan” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[5] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Yes’āhaṃ cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjāmi,||
tesaṃ te kārā maha-p-phalā assu mahā-nisaṃsā” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[6] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Ye me ñātisā-lohitā petā kāla-katā pasanna-cittā anussaranti,||
tesaṃ taṃ maha-p-phalaṃ assa mahā-nisaṃsan’ ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[7] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Arati-ratisaho assaṃ,||
na ca maṃ arati saheyya,||
uppannaṃ aratiṃ abhibhuyya||
abhibhuyya vihareyyan’ ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[8] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Bhaya-bheravasaho assaṃ,||
na ca maṃ bhaya-bheravaṃ saheyya,||
uppannaṃ bhaya-bheravaṃ abhibhuyya||
abhibhuyya vihareyyan’ ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[9] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ||
diṭṭha-dhamma-sukha-vihārānaṃ||
nikāma-lābhī assaṃ||
akiccha-lābhī||
akasira-lābhī’ ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[10] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Ye te santā vimokkhā||
ati-k-kamma rūpe āruppā,||
te kāyena phassitvā vihareyyan’ ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[34] [11] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
Sot’āpanno assaṃ avinipāta-dhammo||
niyato sambodhi-parāyaṇo” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[12] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
rāga-dosa-mohānaṃ tanuttā||
Sakad’āgāmī assaṃ’ ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[13] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko assaṃ,||
tattha parinibbāyī||
anāvatti dhammo tasmā lokā” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[14] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘An-eka-vihitaṃ iddhi-vidhaṃ pacc’anubhaveyyaṃ,||
eko pi hutvā bahudhā assaṃ,||
bahudhā pi hutvā eko assaṃ,||
ā-vībhāvaṃ||
tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-māno gaccheyyaṃ||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ kareyyaṃ||
seyyathā pi udake,||
udake pi abhijja-māne gaccheyyaṃ||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṇkena kameyyaṃ||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye||
evaṃ mahiddhike||
evaṃ mah-ā-nubhāve pāṇinā||
parimaseyyaṃ||
parimajjeyyaṃ,||
yāva Brahma-lokā pi kāyena vasaṃ vatteyyan” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[15] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Dibbāya sota-dhātuyā||
visuddhāya atikkanta mānusa-kāya||
ubho sadde suṇeyyaṃ:||
dibbe ca mānuse ca,||
ye dūre santike cā” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[16] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Para-sattāṇaṃ para-puggalānaṃ||
cetasā ceto paricca pajāneyyaṃ:|| ||

Sarāgaṃ vā cittaṃ,||
‘Sarāgaṃ cittan’ ti pajāneyyaṃ;||
vīta-rāgaṃ vā cittaṃ,||
‘Vīta-rāgaṃ cittan’ ti pajāneyyaṃ;||
sadosaṃ vā cittaṃ,||
‘Sadosaṃ cittan’ ti pajāneyyaṃ;||
vīta-dosaṃ vā cittaṃ,||
‘Vīta-dosaṃ cittan’ ti pajāneyyaṃ;||
samohaṃ vā cittaṃ,||
‘Samohaṃ cittan’ ti pajāneyyaṃ;||
vīta-mohaṃ vā cittaṃ,||
‘Vīta-mohaṃ cittan’ ti pajāneyyaṃ; -||
saṇkhittaṃ vā cittaṃ,||
‘Saṇkhittaṃ cittan’ ti pajāneyyaṃ;||
vikkhittaṃ vā cittaṃ,||
‘Vikkhittaṃ cittan’ ti pajāneyyaṃ;||
mahaggataṃ vā cittaṃ,||
‘Mahaggataṃ cittan’ ti pajāneyyaṃ;||
amahaggataṃ vā cittaṃ,||
‘Amahaggataṃ cittan’ ti pajāneyyaṃ;||
sa-uttaraṃ vā cittaṃ,||
‘Sa-uttaraṃ cittan’ ti pajāneyyaṃ;||
anuttaraṃ vā cittaṃ,||
‘Anuttaraṃ cittan’ ti pajāneyyaṃ;||
samāhitaṃ vā cittaṃ,||
samā- [35] ‘Hitaṃ cittan’ ti pajāneyyaṃ;||
asamāhitaṃ vā cittaṃ,||
‘Asamāhitaṃ cittan’ ti pajāneyyaṃ;||
vimuttaṃ vā cittaṃ,||
‘Vimuttaṃ cittan’ ti pajāneyyaṃ;||
avimuttaṃ vā cittaṃ,||
‘Avimuttaṃ cittan’ ti pajāneyyan” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[17] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Aneka vihitaṃ pubbe nivāsaṃ anussareyyaṃ,||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
‘amutr’āsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto,||
so tato cuto||
amutra udapādiṃ.

Tatrā p’āsiṃ||
evaṃ-nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.

So tato cuto||
idh’ūpapanno’ ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[18] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ -||
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm’ūpage satte pajāneyyaṃ:|| ||

‘Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā,||
ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannāti,||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ -||
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe,||
sugate duggate, yathā-kamm’ūpage satte pajāneyyan” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[19] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

‘Āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe’va dhamme sayaṃ abhiññā sacchi- [36] katvā upasampajja vihareyyan” ti,||
sīlesv’ev’assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[20] Sampanna-sīlā bhikkhave viharatha,||
sampanna-Pātimokkhā,||
Pātimokkha-saṃvara-saṃvutā viharatha||
ācāra-gocara-sampannā,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhatha sikkhā-padesu.|| ||

Iti yan taṃ vuttaṃ||
idam etaṃ paṭicca vuttan” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Ākaṅkheyya Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 557