MN 98: Vāseṭṭha Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 98

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Note: There is no Pali text for this sutta in the PTS edition. It is indicated by the note: “[The text of this Sutta is identical with that of Sutta No. 35 of the Suttanipāta.]

 


[196]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇa-mahāsā’ā Icchānaṅgale paṭivasanti.|| ||

Seyyath’īdaṃ:||
Caṅkī brāhmaṇo,||
Tārukkho brāhmaṇo,||
Pokkharasāti brāhmaṇo,||
Jānussoṇi brāhmaṇo,||
Todeyyo brāhmaṇo,||
añño ca abhiññātā abhiññātā brāhmaṇa-mahāsā’ā.|| ||

Atha kho vāseṭṭhaBhāradvājānaṃ māṇavānaṃ jaṅghā-vihāraṃ anucaṅkamamānānaṃ anuvicaramānānaṃ ayam antarā kathā udapādi:|| ||

‘Kathambho brāhmaṇo hotī’ ti.|| ||

Bhāradvājo māṇavo evam āha:|| ||

“Yato kho bho ubhato sujāto hoti mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah’ayugā akkhitto anupakkuṭṭho jāti-vādena.|| ||

Ettāvatā kho bho,||
brāhmaṇo hoti” ti.|| ||

Vāseṭṭho māṇavo evam āha:|| ||

“Yato kho bho,||
sīlavā ca hoti vatasampanno ca.|| ||

Ettāvatā kho bho,||
brāhmaṇo hotī” ti.|| ||

N’eva kho asakkhī Bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.|| ||

Na pana asakkhi vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññāpetuṃ.|| ||

Atha kho vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi:|| ||

“Ayaṃ kho bho Bhāradvāja,||
Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

“Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā” ti.|| ||

Āyāma bho Bhāradvāja,||
yena Samaṇo Gotamo ten’upasaṅkamissāma.|| ||

Upasaṅkamitvā samaṇaṃ Gotamaṃ etam atthaṃ pucchissāma.|| ||

Yathā no Samaṇo Gotamo vyākarissati.|| ||

Tathā naṃ dhāressāmā” ti.|| ||

“Evam bho” ti kho Bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.|| ||

Atha kho vāseṭṭha,||
Bhāradvājā māṇavā yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho vāseṭṭho māṇavo Bhagavantaṃ gāthāhī ajjhabhāsi:|| ||

“Anuññātapaṭiññātā tevijjā mayamassu bho||
Ahaṃ pokkhara-sātissa tārukkhassāyaṃ māṇavo|| ||

Tevijjānaṃ yadakkhātaṃ tattha kevalino’smase||
Padakasmā veyyākaraṇā jappe ācariyasādisā.|| ||

Tesaṃ no jātivādasmiṃ vivādo atthi Gotama,||
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati||
Ahañ ca kammanā brūmi evaṃ jānāhi cakkhuma.|| ||

Te na Sakkoma ñāpetuṃ añña-maññaṃ mayaṃ ubho||
Bhagavantaṃ puṭṭumāgamma sambuddhaṃ iti vissutaṃ.|| ||

Candaṃ yathā khayātītaṃ pecca pañjalikā janā||
Candamānā namassanti evaṃ lokasmiṃ Gotamaṃ||
Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma Gotamaṃ.|| ||

Jātiyā brāhmaṇo hoti udāhu bhavati kammanā||
Ajānataṃ no pabrūhi yathā jānemu brāhmaṇanti.|| ||

Tesaṃ vohaṃ vyācikkhi’ssaṃ (vāseṭṭhāti Bhagavā) anupubbaṃ yathātathaṃ||
Jātivibhaṅgaṃ pāṇānaṃ aññamaññā hi jātiyo.|| ||

Tiṇarukkhe pi jānātha na cāpi paṭijānare||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

Catuppade pi jānātha khuddake ca mahallake||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo|| ||

Pādūdare pi jānātha urage dīghapiṭṭhike||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

Tato macche pi jānātha udake vārigocare||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hī jātiyo.|| ||

Tato pakkhī pi jānātha pattayāne vihaṅgame||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

Yathā etāsu jātīsu liṅgaṃ jātimayaṃ puthu||
Evaṃ n’atthi manussesu liṅgaṃ jātamayaṃ puthu.|| ||

Na kesehi na sīsehi na kaṇṇehi na akkhīhi,||
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.|| ||

Na gīvāya na aṃsehi na udarena na piṭṭiyā||
Na soṇiyā na urasā na sambādhena methune.|| ||

Na hatthehi na pādehi nāṅgulīhi nakhehi vā||
Na jaṅghāhi na ūruhi na vaṇṇena sarena vā||
Liṅgaṃ jātimayaṃ n’eva yathā aññāsu jātisu.|| ||

Paccattaṃ ca sarīresu manussesvetaṃ na vijjati||
Vokārañca manussesu samaññāya pavuccati.|| ||

Yo hi koci manussesu go-rakkhaṃ upajīvati||
Evaṃ vāseṭṭha jānāhi kassako so na brāhmaṇo.|| ||

Yo hi koci manussesu puthusippena jīvati||
Evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo.|| ||

Yo hi koci manussesu vohāraṃ upajīvati||
Evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.|| ||

Yo hi koci manussesu parapessena jīvati||
Evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo.|| ||

Yo hi koci munussesu adinnaṃ upajīvati||
Evaṃ vāseṭṭha jānāhi coro eso na brāhmaṇo|| ||

Yo hi koci manussesu issatthaṃ upajīvati||
Evaṃ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.|| ||

Yo hi koci manussesu porohiccena jīvati||
Evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo.|| ||

Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati||
Evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo.|| ||

Na c’āhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ||
Bhovādi nāma so hoti sace hoti sakiñ cano||
Akiñ canaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Sabbasaṃyojanaṃ chetvā yo ve na paritassati||
Saṅgātigaṃ visaññuttaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Chetvā nandiṃ varattañ ca sandānaṃ sahanukkamaṃ||
Ukkhittapa’ighaṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati||
Khantibalaṃ balāṇikaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

A-k-kodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ||
Dantaṃ antimasārīraṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Vāri pokkharapatteva āraggeriva sāsapo||
Yo na lippati1 kāmesu tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Yo dukkhassa pajānāti idh’eva khayamattano||
Pannabhāraṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Gambhīrapaññaṃ medhāviṃ Magg-ā-magga ssa kovidaṃ||
Uttamatthamanuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ||
Anokasāriṃ app’icchaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Nidhāya daṇḍanaṃ bhūtesu tasesu thāvaresu ca||
Yo na hanti na ghāteti tam ahaṃ brūmi brāhmaṇaṃ|| ||

Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ||
Sādānesu anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Yassa rāgo ca doso ca māno makkho ca ohito||
Sāsaporiva āraggā tam ahaṃ brūmi brāhmaṇaṃ|| ||

Akakkasaṃ viññapaniṃ giraṃ saccaṃ udīraye||
Yāya nābhisaje kiñci tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yo ca dīghaṃ ca rassaṃ vā aṇūṃ thūlaṃ subhāsubhaṃ||
Loke adinnaṃ nādiyati tam ahaṃ brūmi brāhmaṇaṃ|| ||

Āsā yassa na vijjanti asmiṃ loke paramhi ca||
Nirāsayaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yassālayā navijjanti aññāya akathaṃ-kathī||
Amatogadhaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yodha puññañca pāpañca ubhosaṅgaṃ upaccagā||
Asokaṃ virajaṃ suddhaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Candaṃva vimalaṃ suddhaṃ vi-p-pasannamanāvilaṃ||
Nandībhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yo imaṃ pa’ipathaṃ duggaṃ saṃsāraṃ mohamaccagā||
Tiṇṇo pāragato jhāyī anejo akathaṃ-kathī||
Anupādāya nibbuto tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Yodha kāme pahatvāna anāgāro paribbaje||
Kāma-bhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ||
Yodha taṇhaṃ pahatvāna anāgāro paribbaje||
Taṇhā bhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā||
Sabbayogavisaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Hitvā ratiñca aratiṃ sītībhūtaṃ nirūpadhiṃ||
Sabbālokābhibhūṃ vīraṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Cutiṃ yo vedi sattāṇaṃ upapattiñca sabbaso||
Asattaṃ Sugataṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yassa gatiṃ na jānanti devā gandhabbamānusā||
Khīṇ’āsavaṃ Arahantaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Yassa pure ca pacchā ca majjhe ca n’atthi kiñ canaṃ||
Akiñ canaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijit’āvinaṃ||
Anejaṃ nahātakaṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Pubbe-nivāsaṃ yo vedi saggāpāyañ ca passati||
Atho jātikkhayaṃ patto tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Samaññā’hesā lokasmiṃ nāmagottaṃ pakappitaṃ||
Samucca1 samudāgataṃ tattha tattha pakappitaṃ|| ||

Dīgha-ratta-manusayitaṃ diṭṭhi-gatamajānataṃ||
Ajānantā no pabruvanti jātiyā hoti brāhmaṇo.|| ||

Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo||
Kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo||
Kassako kammanā hoti sippiko hoti kammanā||
Vāṇijo kammanā hoti pessiko hoti kammanā.|| ||

Coropi kammanā hoti yodh’ājīvopi kammanā||
Yājako kammanā hoti rājāpi hoti kammanā.|| ||

Evam etaṃ yathā-bhūtaṃ kammaṃ passanti paṇḍitā||
Paṭiccasamuppādadasā kamma-vipākakovidā|| ||

Kammanā vattati loko kammanā vattati pajā||
Kammanibandhanā sattā rathassāṇīva yāyato|| ||

Tapena brahma-cariyena saṃyamena damena ca||
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttamaṃ.|| ||

Tīhi vijjāhi sampanno santo khīṇapuna-b-bhavo,||
Evaṃ vāseṭṭha jānāhi Brahmā Sakko vijānatanti.|| ||

Evaṃ vutte vāseṭṭhaBhāradvājā māṇavā Bhagavantaṃ etad avocuṃ: abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintī’ ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito,||
ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gateti.|| ||

Vāseṭṭha Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 6

Post Views: 578