MN 5: An-Aṅgaṇa Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 5

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[24]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

“Āvuso Bhikkhavo” ti.|| ||

“Āvuso” ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ||
āyasmā Sāriputto etad avoca:|| ||

[2] “Cattāro’me āvuso puggalā||
santo saṃvijj’amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idh’āvuso ekacco puggalo s’āṅgaṇo va samāno:||
‘Atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Idha pan’āvuso ekacco puggalo s’āṅgaṇo va samāno:||
‘Atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ pajānāti.|| ||

Idh’āvuso ekacco puggalo an-aṅgaṇo va samāno:||
‘N’atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Idha pan’āvuso ekacco puggalo an-aṅgaṇo va samāno:||
‘N’atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ pajānāti.|| ||

 

§

 

[3] Tatr’āvuso yvāyaṃ puggalo s’āṅgaṇo va samāno:||
‘Atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ na-p-pajānāti,||
ayaṃ imesaṃ dvinnaṃ puggalānaṃ s’āṅgaṇānaṃ||
yeva sataṃ hīna-puriso akkhāyati.|| ||

Tatr’āvuso yvāyaṃ puggalo s’āṅgaṇo va samāno:||
‘Atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ pajānāti,||
ayaṃ imesaṃ dvinnaṃ puggalānaṃ s’āṅgaṇānaṃ||
yeva sataṃ seṭṭha-puriso akkhāyati.|| ||

Tatr’āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
[25] ‘N’atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ na-p-pajānāti,||
ayaṃ imesaṃ dvinnaṃ puggalānaṃ an-aṅgaṇānaṃ||
yeva sataṃ hīna-puriso akkhāyati.|| ||

Tatr’āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
‘N’atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ pajānāti,||
ayaṃ imesaṃ dvinnaṃ puggalānaṃ an-aṅgaṇānaṃ||
yeva sataṃ seṭṭha-puriso akkhāyatī” ti.|| ||

 

§

 

[4] Evaṃ vutte||
āyasmā Mahā Moggallāno||
āyasmantaṃ Sāriputtaṃ||
etad avoca:|| ||

“Ko nu kho āvuso Sāriputta hetu||
ko paccayo,||
yen’imesaṃ dvinnaṃ puggalānaṃ s’āṅgaṇānaṃ||
yeva sataṃ eko hīna-puriso akkhāyati?||
eko seṭṭha-puriso akkhāyati?|| ||

Ko pan’āvuso Sāriputta hetu||
ko paccayo,||
yen’imesaṃ dvinnaṃ puggalānaṃ an-aṅgaṇānaṃ||
yeva sataṃ eko hīna-puriso akkhāyati?||
eko seṭṭha-puriso akkhāyatī” ti?|| ||

[5] Tatr’āvuso yvāyaṃ puggalo s’āṅgaṇo va samāno:||
‘Atthi me ajjhattaṃ aṅgaṇan’ ti
yathā-bhūtaṃ na-p-pajānāti,||
tass’etaṃ pāṭikaṅkhaṃ:|| ||

Na chandaṃ janessati,||
na vāyamissati,||
na viriyaṃ ārabhissati||
tass’aṅgaṇassa pahānāya,||
so sarāgo||
sadoso||
samoho||
s’āṅgaṇo||
saṅkiliṭṭha-citto kālaṃ karissati.|| ||

Seyyathā pi āvuso kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā||
rajena ca||
malena ca pariyonaddhā,||
tam enaṃ sāmikā na c’eva paribhuñjeyyuṃ,||
na ca pariyodapeyyuṃ,||
rajā-pathe ca naṃ nikkhipeyyuṃ,||
evaṃ hi sā āvuso kaṃsapāti aparena samayena||
saṅkiliṭṭhatarā assa malaggahītā” ti?|| ||

“Evam āvuso” ti.|| ||

“Evam eva kho āvuso||
yvāyaṃ puggalo s’āṅgaṇo va samāno:
‘Atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ na-p-pajānāti,||
tass’etaṃ pāṭikaṅkhaṃ:|| ||

Na chandaṃ janessati,||
na vāyamissati,||
na viriyaṃ ārabhissati||
tass’aṅgaṇassa pahānāya||
so sarāgo||
sadoso||
samoho||
s’āṅgaṇo||
saṅkiliṭṭha-citto kālaṃ karissati.|| ||

[6] Tatr’āvuso yvāyaṃ puggalo s’āṅgaṇo va samāno:||
‘Atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ pajānāti,||
tass’etaṃ pāṭikaṅkhaṃ:|| ||

Chandaṃ janessati,||
vāyamissati||
viriyaṃ ārabhissati||
tass’aṅgaṇassa pahānāya||
so arāgo||
adoso||
amoho||
an-aṅgaṇo||
asaṅkiliṭṭha-citto kālaṃ karissati.|| ||

Seyyathā pi āvuso kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā||
rajena ca||
malena ca pariyonaddhā,||
tam-enaṃ sāmikā paribhuñjeyyuñ||
c’eva pariyodapeyyuñ ca,||
na ca naṃ rajā-pathe nikkhipeyyuṃ||
[26] evaṃ hi sā āvuso kaṃsapāti aparena samayena||
parisuddhā assa pariyodātā” ti?|| ||

“Evam āvuso” ti.|| ||

“Evam eva kho āvuso||
yvāyaṃ puggalo s’āṅgaṇo va samāno:||
‘Atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ pajānāti,||
tass’etaṃ pāṭikaṅkhaṃ:|| ||

Chandaṃ janessati,||
vāyamissati,||
viriyaṃ ārabhissati tass’aṅgaṇassa pahānāya,||
so arāgo||
adoso||
amoho||
an-aṅgaṇo||
asaṅkiliṭṭha-citto kālaṃ karissati.|| ||

[7] Tatr’āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
‘N’atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ na-p-pajānāti,||
tass’etaṃ pāṭikaṅkhaṃ:|| ||

Subha-nimittaṃ manasi karissati,||
tassa subha-nimittassa mana-sikārā||
rāgo cittaṃ anuddhaṃsessati,||
so sarāgo||
sadoso||
samoho||
s’āṅgaṇo||
saṅkiliṭṭha-citto kālaṃ karissati.|| ||

Seyyathā pi āvuso kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā parisuddhā pariyodātā,||
tam enaṃ sāmikā na c’eva paribhuñjeyyuṃ,||
na ca pariyodapeyyuṃ,||
rajā-pathe ca naṃ nikkhipeyyuṃ,||
evaṃ hi sā āvuso kaṃsapāti aparena samayena||
saṅkiliṭṭhā assa malaggahītā” ti?|| ||

“Evam āvuso” ti.|| ||

“Evam eva kho āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
‘N’atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ na-p-pajānāti,||
tass’etaṃ pāṭikaṅkhaṃ:|| ||

Subha-nimittaṃ manasi karissati||
tassa subha-nimittassa mana-sikārā||
rāgo cittaṃ anuddhaṃsessati,||
so sarāgo||
sadoso||
samoho||
s’āṅgaṇo||
saṅkiliṭṭha-citto kālaṃ karissati.|| ||

[8] Tatr’āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
‘N’atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ pajānāti,||
tass’etaṃ pāṭikaṅkhaṃ:|| ||

Subha-nimittaṃ na manasi karissati||
tassa subha-nimittassa amanasikārā||
rāgo cittaṃ nānuddhaṃsessati||
so arāgo||
adoso||
amoho||
an-aṅgaṇo||
asaṅkiliṭṭha-citto kālaṃ karissati.|| ||

Seyyathā pi āvuso||
kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā parisuddhā pariyodātā,||
tam enaṃ sāmikā paribhuñjeyyuñ c’eva pariyodapeyyuñ ca,||
na ca naṃ rajā-pathe nikkhipeyyuṃ,||
evaṃ hi sā āvuso kaṃsapāti aparena samayena||
parisuddhatarā assa pariyodātā” ti?|| ||

“Evam āvuso” ti.|| ||

“Evam eva kho āvuso||
yvāyaṃ puggalo an-aṅgaṇo va samāno:||
‘N’atthi me ajjhattaṃ aṅgaṇan’ ti||
yathā-bhūtaṃ pajānāti,||
tass’etaṃ pāṭikaṅkhaṃ:|| ||

Subha-nimittaṃ na manasi karissati,||
tassa subha-nimittassa amanasikārā||
rāgo cittaṃ nānuddhaṃsessati,||
so arāgo||
adoso||
amoho||
an-aṅgaṇo||
asaṅkiliṭṭha-citto kālaṃ karissati.|| ||

Ayaṃ kho āvuso [27] Moggallāna hetu,||
ayaṃ paccayo,||
yen’imesaṃ dvinnaṃ puggalānaṃ s’āṅgaṇānaṃ yeva sataṃ||
eko hīna-puriso akkhāyati,||
eko seṭṭha-puriso akkhāyati.|| ||

Ayaṃ pan’āvuso Moggallāna hetu,||
ayaṃ paccayo,||
yen’imesaṃ dvinnaṃ puggalānaṃ an-aṅgaṇānaṃ yeva sataṃ||
eko hīna-puriso akkhāyati,||
eko seṭṭha-puriso akkhāyatī” ti.|| ||

[9] “‘Aṅgaṇaṃ aṅgaṇan’ ti āvuso vuccati,||
kissa nu kho etaṃ āvuso adhivacanaṃ||
yad idaṃ aṅgaṇan” ti?|| ||

“Pāpakānaṃ kho etaṃ āvuso||
akusalānaṃ icch-ā-vacarānaṃ adhivacanaṃ||
yad idaṃ aṅgaṇanaṃ.|| ||

[10] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’eka-c-cassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Āpattiñ ca vata āpanno assaṃ,||
na ca maṃ bhikkhū jāneyyuṃ:|| ||

“Āpattiṃ āpanno”‘ ti.

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ taṃ bhikkhuṃ bhikkhū jāneyyuṃ:|| ||

‘Āpattiṃ āpanno’ ti,||
jānanti maṃ bhikkhū:|| ||

‘Āpattiṃ āpanno’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam||
etaṃ aṅgaṇaṃ.|| ||

[11] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Āpattiñ ca vata āpanno assaṃ,||
anuraho maṃ bhikkhū codeyyuṃ,||
no Saṅgha-majjhe’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ taṃ bhikkhuṃ bhikkhū Saṅgha-majjhe codeyyuṃ,||
no anuraho,|| ||

‘Saṅghamajjhe maṃ bhikkhū codenti,||
no anuraho’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[12] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Āpattiñ ca vata āpanno assaṃ,||
s’appaṭi-puggalo maṃ codeyya,||
no appaṭi-puggalo’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati||
yaṃ taṃ bhikkhuṃ appaṭi-puggalo codeyya,||
no s’appaṭi-puggalo,|| ||

‘Appaṭi-puggalo maṃ codeti,||
no s’appaṭi-puggalo’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[13] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

“Aho vata mam eva Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseyya,||
na aññaṃ bhikkhuṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseyyā” ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseyya,||
na taṃ [28] bhikkhuṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseyya.|| ||

“Aññaṃ bhikkhuṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseti||
na maṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ desetī” ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[14] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

“Aho vata mam eva bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya paviseyyuṃ,||
na aññaṃ bhikkhuṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya paviseyyun” ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya paviseyyuṃ,||
na taṃ bhikkhuṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya paviseyyuṃ.|| ||

‘Aññaṃ bhikkhuṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya pavisanti,||
na maṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya pavisantī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[15] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham-eva labheyyaṃ bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍaṃ,||
na añño bhikkhu labheyya bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍan’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ añño bhikkhu labheyya bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍaṃ,||
na so bhikkhu labheyya bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍaṃ.|| ||

‘Añño bhikkhu labhati bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍaṃ||
n-ā-haṃ labhāmi bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍan’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[16] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham-eva bhattagge bhuttāvī||
anumodeyyaṃ,||
na añño bhikkhu bhattagge bhuttāvī||
anumodeyyā’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ añño bhikkhu bhattagge bhuttāvī||
anumodeyya,||
na so bhikkhu bhattagge bhuttāvī||
anumodeyya.|| ||

‘Añño bhikkhu bhattagge bhuttāvī||
anumodati,||
n-ā-haṃ bhattagge bhuttāvī||
anumodāmī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[17] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham eva ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseyyaṃ,||
na añño bhikkhu ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseyyā’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ añño bhikkhu ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseyya,||
na so bhikkhu [29] ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseyya.|| ||

‘Añño bhikkhu ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseti,||
n-ā-haṃ ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ desemī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[18] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham eva ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseyyaṃ||
na añño bhikkhu ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseyyā’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ añño bhikkhu ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseyya,||
na so bhikkhu ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseyyā’ ti.|| ||

‘Añño bhikkhu ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseti,||
n-ā-haṃ ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ desemī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[19] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham eva ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseyyaṃ,||
na añño bhikkhu ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseyyā’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ añño bhikkhu ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseyya,||
na so bhikkhu ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseyya.|| ||

‘Añño bhikkhu ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseti,||
n-ā-haṃ ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ desemī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[20] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham eva ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseyyaṃ,||
na añño bhikkhu ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseyyā’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ añño bhikkhu ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseyya,||
na so bhikkhu ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseyya.|| ||

‘Añño bhikkhū ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseti,||
n-ā-haṃ ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ desemī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[21] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata mam eva bhikkhū||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na aññaṃ bhikkhuṃ bhikkhū||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ bhikkhū||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na taṃ bhikkhuṃ bhikkhū||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ.|| ||

‘Aññaṃ bhikkhuṃ bhikkhū||
sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
na maṃ bhikkhū||
sakkaronti||
garu-karonti||
mānenti||
pūjentī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[22] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata mam eva bhikkhuniyo||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na aññaṃ bhikkhuniṃ bhikkhunī||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuniṃ bhikkhunī||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na taṃ bhikkhuniṃ bhikkhunī||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ.|| ||

‘Aññaṃ bhikkhuniṃ bhikkhunī||
sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
na maṃ bhikkhunī||
sakkaronti||
garu-karonti||
mānenti||
pūjentī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[23] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata mam eva upāsakā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na aññaṃ bhikkhuṃ upāsakā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ upāsakā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na taṃ bhikkhuṃ upāsakā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ.|| ||

‘Aññaṃ bhikkhuṃ upāsakā||
sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
na maṃ upāsakā||
sakkaronti||
garu-karonti||
mānenti||
pūjentī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[24] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno evaṃ icchā uppajjeyya:|| ||

‘Aho vata mam eva upāsikā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na aññaṃ bhikkhuṃ upāsikā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ upāsikā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na taṃ bhikkhuṃ upāsikā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ.|| ||

‘Aññaṃ bhikkhuṃ upāsikā||
sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
na maṃ upāsikā||
sakkaronti||
garu-karonti||
mānenti||
pūjentī’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[25] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham eva lābhī||
assaṃ paṇītānaṃ cīvarānaṃ,||
na añño bhikkhu lābhī||
assa paṇītānaṃ cīvarānan’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ [30] añño bhikkhu lābhī||
assa paṇītānaṃ cīvarānaṃ,||
na so bhikkhu lābhī||
assa paṇītānaṃ cīvarānaṃ.|| ||

‘Añño bhikkhu lābhī||
paṇītānaṃ cīvarānaṃ,||
n-ā-haṃ lābhī||
paṇītānaṃ cīvarānan’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[26] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham eva lābhī||
assaṃ paṇītānaṃ piṇḍa-pātānaṃ,||
na añño bhikkhu lābhī||
assa paṇītānaṃ piṇḍa-pātānan’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ añño bhikkhu lābhī||
assa paṇītānaṃ piṇḍa-pātānaṃ,||
na so bhikkhu lābhī||
assa paṇītānaṃ piṇḍa-pātānaṃ.|| ||

‘Añño bhikkhu lābhī||
paṇītānaṃ piṇḍa-pātānaṃ||
n-ā-haṃ lābhī||
paṇītānaṃ piṇḍa-pātānan’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[27] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham eva lābhī||
assaṃ paṇītānaṃ sen’āsanānaṃ,||
na añño bhikkhu lābhī||
assa paṇītānaṃ sen’āsanaṃ’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ añño bhikkhu lābhī||
assa paṇītānaṃ sen’āsanānaṃ,||
na so bhikkhu lābhī||
assa paṇītānaṃ sen’āsanānaṃ.|| ||

‘Añño bhikkhu lābhī||
paṇītānaṃ sen’āsanānaṃ,||
n-ā-haṃ lābhī||
paṇītānaṃ sen’āsanan’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[28] Ṭhānaṃ kho pan’etaṃ āvuso vijjati -||
yaṃ idh’ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

‘Aho vata aham eva lābhī||
assaṃ paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ,||
na añño bhikkhu lābhī||
assa paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ’ ti.|| ||

Ṭhānaṃ kho pan’etaṃ āvuso vijjati||
yaṃ añño bhikkhu lābhī||
assa paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ,||
na so bhikkhu lābhī||
assa paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

‘Añño bhikkhu lābhī||
assa paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ,||
n-ā-haṃ lābhī assaṃ||
paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ’ ti,||
iti so kupito hoti appatīto.|| ||

Yo c’eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

Imesaṃ kho etaṃ āvuso||
pāpakānaṃ||
akusalānaṃ||
icch-ā-vacarānaṃ adhivacanaṃ||
yad idaṃ aṅgaṇan” ti.|| ||

 


 

[29] Yassa kassaci āvuso bhikkhuno||
ime pāpakā akusalā icch-ā-vacarā||
a-p-pahīnā dissanti||
c’eva sūyanti ca,||
kiñ cāpi so hoti āraññako pantasen’āsano||
piṇḍa-pātiko sapadānacārī,||
paṃsu-kūliko lūkha-cīvara-dharo,||
atha kho naṃ sabrahma-cārī n’eva sakkaronti,||
na garu-karonti,||
na mānenti,||
na pūjenti.|| ||

Taṃ kissa hetu?|| ||

Te hi tassa āyasmato||
pāpakā akusalā icch-ā-vacarā||
a-p-pahīnā dissanti||
c’eva sūyanti ca.|| ||

Seyyathā pi āvuso||
kaṃsapāti ābhatā āpaṇā vā
kammāra-kulā vā||
parisuddhā||
pariyodātā,||
tam enaṃ sāmikā ahi-kuṇapaṃ vā||
kukkura-kuṇapaṃ vā||
manussa-kuṇapaṃ vā||
racayitvā aññissā kaṃsapātiyā paṭikujjitvā||
antarāpaṇaṃ paṭipajjeyyuṃ.|| ||

Tam enaṃ jano disvā evaṃ vadeyya:|| ||

‘Ambho kim-ev’idaṃ||
harīyati||
jañña-jaññaṃ viyā’ ti.|| ||

Tam enaṃ uṭṭhahitvā avāpuritvā olokeyya,||
tassa saha dassanena||
amanāpatā ca saṇṭhaheyya||
paṭikkūlatā ca saṇṭhaheyya||
jigucchatā ca saṇṭhaheyya||
jighacchitānam pi na bhottu-kamyatā assa,||
pageva suhitānaṃ.|| ||

Evam eva kho āvuso||
yassa kassaci bhikkhuno||
ime pāpakā akusalā icch-ā-vacarā||
a-p-pahīnā dissanti||
c’eva sūyanti ca,||
kiñ cāpi so hoti āraññako pantasen’āsano,||
piṇḍa-pātiko sapadānacārī,||
paṃsu-kūliko lūkha-cīvara-dharo,||
atha kho naṃ sabrahma-cārī||
n’eva sakkaronti,||
na garu- [31] karonti,||
na mānenti,||
na pūjenti.|| ||

Taṃ kissa hetu?|| ||

Te hi tassa āyasmato||
pāpakā akusalā icch-ā-vacarā||
a-p-pahīnā dissanti||
c’eva sūyantī ca.|| ||

[30] Yassa kassaci āvuso bhikkhuno||
ime pāpakā akusalā icch-ā-vacarā||
pahīnā dissanti||
c’eva sūyanti ca,||
kiñ cāpi so hoti gāmanta-vihārī nemantaniko||
gahapati-cīvara-dharo,||
atha kho naṃ sabrahma-cārī sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti.|| ||

Taṃ kissa hetu?|| ||

Te hi tassa āyasmato||
pāpakā akusalā icch-ā-vacarā||
pahīnā dissanti||
c’eva sūyanti ca.|| ||

Seyyathā pi āvuso||
kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā||
parisuddhā||
pariyodātā,||
tam enaṃ sāmikā||
sālīnaṃ||
odanaṃ vicita-kāḷakaṃ||
aneka-sūpaṃ aneka-vyañjanaṃ||
racayitvā aññissā kaṃsapātiyā paṭikujjitvā||
antarāpaṇaṃ paṭipajjeyyuṃ.|| ||

Tam enaṃ jano disvā evaṃ vadeyya:|| ||

‘Ambho kimevidaṃ||
harīyati||
jañña-jaññaṃ viyā’ ti.|| ||

Tam enaṃ uṭṭhahitvā avāpuritvā olokeyya,||
tassa saha dassanena||
manāpatā ca saṇṭhaheyya,||
appaṭikulyatā ca saṇṭhaheyya,||
ajegucchitā ca saṇṭhaheyya,||
suhitānam pi bhottu-kamyatā assa,||
pageva jighacchitānaṃ.|| ||

Evam eva kho āvuso||
yassa kassaci bhikkhuno||
ime pāpakā akusalā icch-ā-vacarā||
pahīnā dissanti||
c’eva sūyanti ca,||
kiñ cāpi so hoti gāmanta-vihārī nemantaniko gahapati-cīvara-dharo,||
atha kho naṃ sabrahma-cārī sakkaronti||
garu-karonti||
mānenti||
pūjenti.|| ||

Taṃ kissa hetu?|| ||

Te hi tassa āyasmato||
pāpakā akusalā icch-ā-vacarā||
pahīnā dissanti||
c’eva sūyanti cā” ti.|| ||

[31] Evaṃ vutte||
āyasmā Mahā Moggallāno||
āyasmantaṃ Sāriputtaṃ||
etad avoca:|| ||

“Upamā maṃ āvuso Sāriputta paṭibhātī” ti.|| ||

“Paṭibhātu taṃ āvuso Moggallānā” ti.|| ||

“Ekam idāhaṃ āvuso||
samayaṃ Rājagahe viharāmi||
Giribbaje.|| ||

Atha khv’āhaṃ āvuso||
pubbaṇha-samayaṃ nivāsetvā||
patta-cīvaram ādāya||
Rājagahaṃ piṇḍāya pāvisiṃ.|| ||

Tena kho pana samayena Sāmīti yānakāra-putto rathassa nemiṃ tacchati.|| ||

Tam enaṃ Paṇḍuputto ājīvako purāṇayānakāra-putto pacc’upaṭṭhito hoti.|| ||

Atha kho āvuso Paṇḍuputtassa ājīvakassa purāṇayānakāra-puttassa||
evaṃ cetaso parivitakko udapādi:|| ||

‘Aho vatāyaṃ Sāmīti yānakāra-putto imissā||
nemiyā imañ ca||
vaṅkaṃ imañ ca||
jimhaṃ imañ ca||
dosaṃ taccheyya,||
evāyaṃ nemi apagatavaṅkā apagatajimhā apagata-dosā suddhā’ssa sāre patiṭ- [32] ṭhitā’ ti.|| ||

Yathā yathā kho āvuso Paṇḍuputtassa ājīvakassa purāṇayānakāra-puttassa cetaso parivitakkitaṃ hoti,||
tathā tathā Sāmīti yānakāra-putto tassā||
nemiyā tañ ca||
vaṅkaṃ tañ ca||
jimhaṃ tañ ca||
dosaṃ tacchati.|| ||

Atha kho āvuso Paṇḍuputto ājīvako purāṇayānakāra-putto atta-mano atta-mana-vācaṃ nicchāresi:|| ||

‘Hadayā hadayaṃ maññe aññāya tacchatī’ ti.|| ||

Evam eva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabba-jitā,||
saṭhā māyāvino keṭubhino,||
uddhatā uṇṇaḷā,||
capalā mukharā vikiṇṇa-vācā,||
indriyesu agutta-dvārā,||
bhojane amattaññuno,||
jāgariyaṃ ananuyuttā,||
sāmaññe anapekkhavanto,||
sikkhāya na tibba-gāravā,||
bāhulikā sāthalikā,||
okkamane pubbaṅgamā paviveke nikkhitta-dhurā,||
kusītā hīna-viriyā,||
muṭṭhassatī asampajānā,||
asamāhitā vibbhanta-cittā,||
duppaññā ela-mūgā,||
tesaṃ āyasmā Sāriputto iminā dhamma-pariyāyena hadayā hadayaṃ maññe aññāya tacchati.|| ||

Ye pana te kula-puttā saddhā agārasmā anagāriyaṃ pabba-jitā,||
asaṭhā amāyāvino akeṭubhino,||
anuddhatā anuṇṇaḷā,||
acapalā amukharā avikiṇṇa-vācā,||
indriyesu gutta-dvārā,||
bhojane mattaññuno,||
jāgariyaṃ anuyuttā,||
sāmaññe apekkhavanto,||
sikkhāya tibba-gāravā,||
na bāhulikā na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā,||
āraddha-viriyā pahit’attā,||
upatthikasatī sampajānā,||
samāhitā ek’agga-cittā,||
paññā’vanto anela-mūgā,||
te āyasmato Sāriputtassa imaṃ dhamma-pariyā’yaṃ sutvā pipanti maññe ghasanti maññe vacasā c’eva manasā ca,||
sādhu vata bho sabrahma-cārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpeti.|| ||

34. Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka-jātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya.|| ||

Evam eva kho āvuso ye te kula-puttā saddhā agārasmā anagāriyaṃ pabba-jitā,||
asaṭhā amāyāvino akeṭubhino,||
anuddhatā anuṇṇaḷā,||
acapalā amukharā avikiṇṇa-vācā,||
indriyesu gutta-dvārā,||
bhojane mattaññuno,||
jāgariyaṃ anuyuttā,||
sāmaññe apekkhavanto,||
sikkhāya tibba-gāravā,||
na bāhulikā na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā,||
āraddha-viriyā pahit’attā,||
upatthikasatī sampajānā,||
samāhitā ek’agga-cittā,||
paññā’vanto anela-mūgā,||
te āyasmato Sāriputtassa imaṃ dhamma-pariyā’yaṃ sutvā pivanti maññe ghasanti maññe vacasā c’eva manasā ca,||
sādhu vata bho sabrahma-cārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetī” ti.|| ||

Iti ha te ubho mahā-nāgā añña-maññassa su-bhāsitaṃ samanumodiṃsūti.|| ||

An-Aṅgaṇa Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 560