Kinh Trường Bộ 01 Pali : Kinh Phạm võng (Brahmajāla sutta)

Dīgha Nikāya

Sutta 1

Brahmajāla Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

Namo tassa Bhagavato arahato Sammā Sambuddhassa


[1]

[1][pts][wlsh][olds][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā antarā ca Rājagahaṃ||
antarā ca Nālandaṃ||
addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| ||

Suppiyo pi kho paribbājako antarā ca Rājagahaṃ||
antarā ca Nālandaṃ||
addhāna-magga-paṭipanno hoti saddhiṃ antevāsinā Brahmadattena māṇavena.|| ||

Tatra sudaṃ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Iti ha te ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṅghaṃ ca.|| ||

[2][pts][wlsh][olds] Atha kho Bhagavā Ambalaṭṭhikāyaṃ rājāgārake eka-ratti-vāsaṃ upagañchi saddhiṃ bhikkhu-saṅghena.|| ||

Suppiyo pi kho paribbājako Ambalaṭṭhikāyaṃ rājāgārake eka-ratti-vāsaṃ upagaṃchi saddhiṃ antevāsinā Brahmadattena māṇavena.|| ||

Tatra pi sudaṃ Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Suppiyassa [2] pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Iti ha te ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṅghaṃ ca.|| ||

[3][pts][wlsh][olds] Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsa-samayaṃ paccu-ṭ-ṭhitānaṃ maṇḍala-māḷe sanni-sinnānaṃ sanni-patitānaṃ ayaṃ saṅkhiyā-dhammo udapādi:|| ||

“Acchariyaṃ āvuso!|| ||

Abbhutaṃ āvuso!|| ||

Yāvañ c’idaṃ tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
sattāṇaṃ nān-ā-dhimuttikatā suppaṭi-viditā.|| ||

Ayaṃ hi Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Iti ha’me ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṅghaṃ cā” ti.|| ||

[4][pts][wlsh][olds] Atha kho Bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyā-dhammaṃ viditvā,||
yena maṇḍala-māḷo ten’upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

“Kāya nu’ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā” ti?|| ||

Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

“Idha bhante amhākaṃ rattiyā paccūsa-samayaṃ paccu-ṭ-ṭhitānaṃ maṇḍala-māḷe sanni-sinnānaṃ sanni-patitānaṃ ayaṃ saṅkhiyā-dhammo udapādi:|| ||

‘Acchariyaṃ āvuso!|| ||

Abbhutaṃ āvuso!|| ||

Yāvañ c’idaṃ tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
sattāṇaṃ nān-ā-dhimuttikatā suppaṭi-viditā.|| ||

Ayaṃ hi Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Iti ha’me ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṅghaṃ cā’ ti.|| ||

Ayaṃ kho no bhante antarā kathā vippakatā atha Bhagavā anuppatto” ti.|| ||

[5][pts][wlsh][olds] “Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā avaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā [3] avaṇṇaṃ bhāseyyuṃ,||
tatra tumhehi na āghāto||
na appaccayo||
na cetaso anabhiraddhi karaṇīyā.|| ||

Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā avaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā avaṇṇaṃ bhāseyyuṃ,||
tatra ce tumhe assatha kupitā vā||
anatta-manā vā,||
tumhaṃ yev’assa tena antarāyo.|| ||

Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā avaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā avaṇṇaṃ bhāseyyuṃ,||
tatra tumhe assatha kupitā vā||
anatta-manā vā,||
api nu tumhe paresaṃ su-bhāsitaṃ du-b-bhāsitaṃ ājāneyyāthā” ti?|| ||

“No h’etaṃ bhante.”|| ||

“Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā avaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā avaṇṇaṃ bhāseyyuṃ,||
tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ:|| ||

‘Iti p’etaṃ abhūtaṃ,||
iti p’etaṃ atacchaṃ,||
n’atthi c’etaṃ amhesu,||
na ca pan’etaṃ amhesu saṃvijjati’ tī.|| ||

[6][pts][wlsh][olds] Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā vaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā vaṇṇaṃ bhāseyyuṃ,||
tatra tumhehi na ānando||
na somanassaṃ||
na cetaso ubbilāvitattaṃ karaṇīyaṃ.|| ||

Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā vaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā vaṇṇaṃ bhāseyyuṃ,||
tatra ce tumhe assatha ānandino sumanā ubbilāvita,||
tumhaṃ yev’assa tena antarāyo.|| ||

Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā vaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā vaṇṇaṃ bhāseyyuṃ,||
tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ:|| ||

‘Iti p’etaṃ bhūtaṃ,||
iti p’etaṃ tacchaṃ,||
atthi c’etaṃ amhesu,||
saṃvijjati ca pan’etaṃ amhesūti’ ti.|| ||

§

Sīla Vagga

Culla-Sīlaṃ

[7][pts][wlsh][olds] “Appa-mattakaṃ kho pan’etaṃ bhikkhave||
ora-mattakaṃ||
sīla-mattakaṃ,||
yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

Katamañ ca taṃ bhikkhave appa-mattakaṃ||
ora-mattakaṃ||
sīla-mattakaṃ,||
yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya?|| ||

[8][pts][wlsh][olds] [4] ‘Pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato Samaṇo Gotamo||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno||
sabba-pāṇa-bhūta-hit-ā-nukampī viharatī’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

‘Adinn’ādānaṃ pahāya||
adinn’ādānā paṭivirato||
Samaṇo Gotamo dinn’ādāyī dinna-pāṭikaṅkhī||
athenena suci-bhūtena attanā viharatī’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

‘Abrahma-cariyaṃ pahāya||
brahma-cārī Samaṇo Gotamo ārā-cārī virato methunā gāma-dhammā’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[9][pts][wlsh][olds] ‘Musā-vādaṃ pahāya||
musā-vādā paṭivirato||
Samaṇo Gotamo sacca-vādī||
sacca-sandho||
theto paccayiko avisaṃvādako lokassā’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.’|| ||

‘Pisuṇa-vācaṃ pahāya||
pisuṇāya vācāya paṭivirato Samaṇo Gotamo.|| ||

Ito sutvā na amutra akkhātā imesam bhedāya||
amutra vā sutvā na imesaṃ akkhātā amūsam bhedāya.|| ||

Iti bhinnānaṃ vā||
sandhātā sahitānaṃ vā anuppadātā||
samaggārāmo||
samagga-rato||
samagga-nandī||
samagga-karaṇiṃ||
vācaṃ bhāsitā’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

‘Pharusā-vācaṃ pahāya||
pharusāya vācāya paṭivirato Samaṇo Gotamo||
yā sā vācā neḷā||
kaṇṇa-sukhā||
pemanīyā||
hadayaṃ-gamā||
porī||
bahu-jana-kantā||
bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

‘Sampha-p-palāpaṃ pahāya||
sampha-p-palāpā paṭivirato Samaṇo Gotamo||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā kālena||
[5] sāpadesaṃ pariyanta-vatiṃ attha-saṃhitan’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[10][pts][wlsh][olds] ‘Bīja-gāma-bhūta-gāma-samārambhā paṭivirato Samaṇo Gotamo.|| ||

Eka-bhattiko Samaṇo Gotamo ratt’ūparato,||
vikāla-bhojanā paṭivirato Samaṇo Gotamo.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato Samaṇo Gotamo.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭivirato Samaṇo Gotamo.|| ||

Uccā-sayana-mahā-sayanā paṭivirato Samaṇo Gotamo.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Hatthi-gavāssa-vaḷava-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato Samaṇo Gotamo.|| ||

Kaya-vikkayā paṭivirato Samaṇo Gotamo.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-māna-kūṭā paṭivirato Samaṇo Gotamo.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato Samaṇo Gotamo.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.’

§

Majjhima-Sīlaṃ

[11][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti seyyath’īdaṃ:|| ||

Mūla-bījaṃ,||
khandha-bījaṃ,||
phalu-bījaṃ,||
agga-bījaṃ,||
bīja-bījam eva pañcamaṃ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[6] [12][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Anna-sannidhiṃ,||
pāna-sannidhiṃ,||
vattha-sannidhiṃ,||
yāna-sannidhiṃ,||
sayana-sannidhiṃ,||
gandha-sannidhiṃ,||
āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[13][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visūka-dassanaṃ anuyuttā viharanti seyyath’īdaṃ:

Naccaṃ,||
gītaṃ,||
vāditaṃ,||
pekkhaṃ,||
akkhānaṃ,||
pāṇissaraṃ,||
vetālaṃ,||
kumbha-thūnaṃ,||
Sobha-nagarakaṃ,||
caṇḍālaṃ,||
vaṃsaṃ,||
dhopanaṃ,||
hatthi-yuddhaṃ,||
assa-yuddhaṃ,||
mahisa-yuddhaṃ,||
usabha-yuddhaṃ,||
aja-yuddhaṃ,||
meṇḍaka-yuddhaṃ,||
kukkuṭa-yuddhaṃ,||
vaṭṭaka-yuddhaṃ,||
daṇḍa-yuddhaṃ,||
muṭṭhi-yuddhaṃ,||
nibbuddhaṃ,||
uyyodhikaṃ,||
balaggaṃ,||
senā-byuhaṃ,||
anīka-dassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato Samaṇo Gotamo” ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[14][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūtappamāda-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Aṭṭha-padaṃ,||
dasa-padaṃ,||
ākāsaṃ,||
parihāra-pathaṃ,||
sannikaṃ,||
khalikaṃ,||
ghaṭikaṃ,||
salāka-hatthaṃ,||
akkhaṃ,||
paṅgacīraṃ,||
vaṅkakaṃ,||
mokkha-cikaṃ,||
ciṅgulakaṃ,||
pattāḷhakaṃ,||
rathakaṃ,||
[7] dhanukaṃ,||
akkharikaṃ,||
manesikaṃ,||
yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūtappamāda-ṭ-ṭhān’ānuyogā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[15][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Āsandiṃ,||
pallaṅkaṃ||
gonakaṃ,||
cittakaṃ,||
paṭikaṃ,||
paṭalikaṃ,||
tulikaṃ,||
vikatikaṃ,||
udda-lomiṃ,||
ekanta-lomiṃ,||
kaṭṭhissaṃ,||
koseyyaṃ,||
kuttakaṃ,||
hatth’attharaṃ,||
ass’attharaṃ,||
rath’attharaṃ,||
ajina-p-paveṇiṃ,||
kādali-miga-pavara-pacc’attharaṇaṃ,||
sa-uttara-c-chadaṃ,||
ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[16][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Ucchādanaṃ,||
parimaddanaṃ,||
nahāpanaṃ,||
sambāhanaṃ,||
ādāsaṃ,||
añjanaṃ,||
mālā-vilepanaṃ,||
mukkha-cuṇṇakaṃ,||
mukhale-panaṃ,||
hattha-bandhaṃ,||
sikhā-bandhaṃ,||
daṇḍakaṃ,||
nāḷikaṃ,||
khaggaṃ,||
chattaṃ,||
citrūpāhanaṃ,||
uṇhīsaṃ,||
maṇiṃ,||
vāla-vījaniṃ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān’ānuyogā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[17][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti seyyath’īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
[8] purisa-kathaṃ,||
kumāra-kathaṃ||
kumāri-kathaṃ||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok’akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[18][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ viggāhika-kathaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

“Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— Sahitaṃ me, asahitaṃ te —||
pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ —||
āropito te vādo.|| ||

Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī” ti.|| ||

Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[19][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Raññaṃ||
rāja-mahāmattāṇaṃ||
khattiyānaṃ||
brāhmaṇānaṃ||
gahapatikānaṃ||
kumārānaṃ.|| ||

‘Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṃ hara.|| ||

Amutra idaṃ āharā’ ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[20][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.

§

Mahā-Sīlaṃ

[9] [21][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micch-ā-jīvena-jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Aṅgaṃ||
nimittaṃ||
uppātaṃ||
supinaṃ||
lakkhaṇaṃ||
mūsika-c-chinnaṃ||
aggi-homaṃ||
dabbi-homaṃ||
thusa-homaṃ||
kaṇa-homaṃ||
taṇḍula-homaṃ||
sappi-homaṃ||
tela-homaṃ||
mukha-homaṃ||
lohita-homaṃ||
aṅga-vijjā||
vatthu-vijjā||
khatta-vijjā||
siva-vijjā||
bhūta-vijjā||
bhuri-vijjā||
ahi-vijjā||
visa-vijjā||
vicchika-vijjā||
mūsika-vijjā||
sakuṇa-vijjā||
vāyasa-vijjā||
pakkajjhānaṃ||
sara-parittāṇaṃ||
miga-cakkhaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[22][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Maṇi-lakkhaṇaṃ,||
daṇḍa-lakkhaṇaṃ,||
vattha-lakkhaṇaṃ,||
asi-lakkhaṇaṃ,||
usu-lakkhaṇaṃ,||
dhanu-lakkhaṇaṃ,||
āyudha-lakkhaṇaṃ,||
itthi-lakkhaṇaṃ,||
purisa-lakkhaṇaṃ,||
kumāra-lakkhaṇaṃ,||
kumārī-lakkhaṇaṃ,||
dāsa-lakkhaṇaṃ,||
dāsī-lakkhaṇaṃ,||
hatthi-lakkhaṇaṃ,||
assa-lakkhaṇaṃ,||
mahisa-lakkhaṇaṃ,||
usabha-lakkhaṇaṃ,||
go-lakkhaṇaṃ,||
aja-lakkhaṇaṃ,||
meṇḍa-lakkhaṇaṃ,||
kukkuṭa-lakkhaṇaṃ,||
vaṭṭaka-lakkhaṇaṃ,||
godhā-lakkhaṇaṃ,||
kaṇṇikā-lakkhaṇaṃ,||
kacchapa-lakkhaṇaṃ,||
miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[23][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Raññaṃ niyyānaṃ bhavissati.|| ||

Raññaṃ aniyyānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Bāhirānaṃ [10] raññaṃ upayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ jayo bhavissati.|| ||

Bāhirānaṃ raññaṃ parājayo bhavissati.|| ||

Bāhirānaṃ raññaṃ jayo bhavissati.|| ||

Abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā bhikkhave puthujjano Tathāgatassa vaṇaṇaṃ vadamāno vadeyya.|| ||

[24][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ||
uggamanaṃ||
ogamanaṃ||
saṅkilesaṃ||
vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-g-gāho bhavissati.|| ||

Evaṃ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.’|| ||

Iti [11] vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[25][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,||
subhikkhaṃ bhavissati.|| ||

Du-b-bhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā,||
gaṇanā,||
saṅkhānaṃ,||
kāveyyaṃ,||
lokāyataṃ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[26][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Āvāhanaṃ,||
vivāhanaṃ,||
saṃvadanaṃ,||
vivadanaṃ,||
saṅkiraṇaṃ,||
vikiraṇaṃ,||
subhaga-karaṇaṃ,||
dubbhaga-karaṇaṃ,||
viruddha-gabbha-karaṇaṃ,||
jivhā-nittha-d-danaṃ,||
hanu-saṃhananaṃ,||
hatth-ā-bhijappanaṃ,||
kaṇṇa-jappanaṃ,||
ādāsa-pañhaṃ,||
kumāri-pañhaṃ,||
deva-pañhaṃ,||
ādicc’upaṭṭhānaṃ,||
mahat’upaṭṭhānaṃ,||
abbhujjalanaṃ,||
Sir’avhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[12] [27][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Santi-kammaṃ,||
paṇidhi-kammaṃ,||
bhūri-kammaṃ,||
vassa-kammaṃ,||
vossa-kammaṃ,||
vatthu-kammaṃ,||
vatthu-parikiraṇaṃ,||
ācamanaṃ,||
nahāpanaṃ,||
juhanaṃ,||
vamanaṃ,||
virecanaṃ,||
uddha-virecanaṃ,||
adho-virecanaṃ,||
sīsa-virecanaṃ,||
kaṇṇa-telaṃ,||
netta-tappanaṃ,||
natthu-kammaṃ,||
añjanaṃ paccañjanaṃ,||
sālākiyaṃ,||
salla-kattikaṃ,||
dāraka-tikicchā mūla-bhesajjānaṃ,||
anuppadānaṃ osadhīnaṃ paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

Idaṃ kho taṃ bhikkhave appa-mattakaṃ||
ora-mattakaṃ||
sīla-mattakaṃ||
yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.

§

Dhamma I

[28][pts][wlsh][olds] Atthi bhikkhave aññ’eva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

Katame ca te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?|| ||

[29][pts][wlsh][olds] Santi, bhikkhave, eke samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni [13] adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi?|| ||

[30][pts][wlsh][olds] Santi, bhikkhave, eke samaṇa-brāhmaṇā sassata-vādā||
sassataṃ||
attāṇañ ca||
lokañ ca paññāpenti catūhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi?|| ||

[31][pts][wlsh][olds] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni.|| ||

‘Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedi||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe [14] nivāsaṃ anussarati.|| ||

So evam āha:|| ||

‘Sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti,||
atthi tv’eva sassata-samaṃ.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya anuyogam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni.|| ||

Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedi||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

Iminā pa’haṃ etaṃ jānāmi:|| ||

Yathā sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassati-saman’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā sassata-vādā||
sasataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

[32][pts][wlsh][olds] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim ārabbha||
kim āgamma||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rupaṃ||
ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
Ekam pi saṃvaṭṭa-vivaṭṭaṃ||
dve pi saṃvaṭṭa-vivaṭṭāni||
tīṇi pi saṃvaṭṭa-vivaṭṭāni.|| ||

Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ- [15] sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So evam āha:|| ||

‘Sassato attā ca||
loko ca||
vañjho kuṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassata-samaṃ.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rupaṃ||
ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
Ekam pi saṃvaṭṭa-vivaṭṭaṃ||
dve pi saṃvaṭṭa-vivaṭṭāni||
tīṇi pi saṃvaṭṭa-vivaṭṭāni.|| ||

Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarami.|| ||

Iminā p’āhaṃ etaṃ jānāmi:|| ||

Yathā sassato attā ca||
loko ca||
vañjho kuṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti,||
atthi tv’eva sassata-samaṃ’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā sassata-vādā||
sassatā attāṇañ ca||
lokañ ca paññāpenti.|| ||

[33][pts][wlsh][olds] Tatiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
ekam pi saṃvaṭṭa-vivaṭṭaṃ||
dve pi saṃvaṭṭa-vivaṭṭāni||
tīṇi pi saṃvaṭṭa-vivaṭṭāni||
dasa pi saṃvaṭṭa-vivaṭṭāni||
vīsatim pi saṃvaṭṭa-vivaṭṭāni||
tiṃsam pi saṃvaṭṭa-vivaṭṭāni||
cattārīsam pi saṃvaṭṭa-vivaṭṭāni.|| ||

‘Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarami.|| ||

So evam āha:|| ||

“Sassato attā ca [16] loko ca vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassata-samaṃ.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
ekam pi saṃvaṭṭa-vivaṭṭaṃ||
dve pi saṃvaṭṭa-vivaṭṭāni||
tīṇi pi saṃvaṭṭa-vivaṭṭāni||
dasa pi saṃvaṭṭa-vivaṭṭāni||
vīsatim pi saṃvaṭṭa-vivaṭṭāni||
tiṃsam pi saṃvaṭṭa-vivaṭṭāni||
cattārīsam pi saṃvaṭṭa-vivaṭṭāni.|| ||

Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarami.|| ||

Iminā pa’haṃ etaṃ jānāmi.|| ||

Yathā sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassata-samaṃ’ ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataṃ attāṇaṃ ca lokaṃ ca paññāpenti.|| ||

[34][pts][wlsh][olds] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca paññāpenti?|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vīmaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ evam āha:|| ||

‘Sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito,||
te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassati-saman’ ti.|| ||

Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā sassata-vādā||
sassataṃ attāṇaṃ ca||
lokaṃ ca paññāpenti.|| ||

[35][pts][wlsh][olds] Ime kho te, bhikkhave, samaṇa-brāhmaṇā sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca paññāpenti,||
sabbe te imeh’eva catūhi etesaṃ vā aññatarena n’atthi ito bahiddhā.|| ||

[36][pts][wlsh][olds] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

“Ime kho diṭṭhi-ṭ-ṭhānā evaṃ-gahitā evaṃ-parāmaṭṭha||
evaṃ-gatikā bhavissanti||
evaṃ-abhisamparāyā” ti.|| ||

Tañ ca Tathāgato pajānāti,||
tato ca uttaritaraṃ pajānāti.|| ||

Taṃ ca pajānanaṃ||
[17] na parāma-sati,||
aparāmasato c’assa paccattaṃ yeva nibbuti viditā.||
vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato.|| ||

[37][pts][wlsh][olds] Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

Dhamma 2

[38][pts][wlsh][olds] [2.1] Santi, bhikkhave, eke samaṇa-brāhmaṇā ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti catūhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā kim āgamma||
kim ārabbha||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti catūhi vatthūhi.|| ||

[39][pts][wlsh][olds] [2.1] Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati,||
saṃvaṭṭamāne loko yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti.|| ||

Te tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-cara subha-ṭ-ṭhāyino,||
ciraṃ dīgham addhānaṃ tiṭṭhanti.|| ||

[40][pts][wlsh][olds] [2.1] Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati.|| ||

Vivaṭṭamāne loke suññaṃ Brahma-vimānaṃ pātu-bhavati.|| ||

Ath’aññataro satto āyukkhayā vā puñña-k-khayā vā Ābhassara-kāyā cavitvā suññaṃ Brahma-vimānaṃ uppajjati.|| ||

So tattha hoti mano-mayo pīti-bhakkho sayam-pabho antalikkha-caro subha-ṭ-ṭhāyī ciraṃ dīgham addhānaṃ tiṭṭhati.|| ||

[41][pts][wlsh][olds] [2.1] Tassa tattha ekakassa dīgha-rattaṃ nibbusitattā anabhirati paritassanā uppajjati:|| ||

‘Aho vata aññe pi sattā itthattaṃ āgaccheyyun’ ti.|| ||

Atha aññatare pi sattā āyu-k-khayā [18] vā||
puñña-k-khayā vā||
Ābhassara-kāyā cavitvā Brahma-vimānaṃ upapajjanti tassa sattassa saha-vyataṃ.|| ||

Te pi tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-cara subha-ṭ-ṭhāyino,||
ciraṃ dīgham addhānaṃ tiṭṭhanti.|| ||

[42][pts][wlsh][olds] [2.1] Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti:|| ||

‘Aham asmi Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ.|| ||

Mayā ime sattā nimmitā.|| ||

Taṃ kissa hetu?|| ||

Mamaṃ hi pubbe etad ahosi:|| ||

“Aho vata aññe pi sattā itthattaṃ āgaccheyyun” ti.|| ||

Iti mamañ ca mano-paṇidhi.|| ||

Ime ca sattā itthattaṃ āgatā’ ti.|| ||

Ye pi te sattā pacchā upapannā tesam pi evaṃ hoti:|| ||

‘Ayaṃ kho bhavaṃ Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ.|| ||

Iminā mayaṃ bhotā Brahmuṇā nimmitā.|| ||

Taṃ kissa hetu?|| ||

Imaṃ mamaṃ hi addasāma idha paṭhamaṃ upapannaṃ.|| ||

Mayaṃ pana amhā pacchā upapannā’ ti.|| ||

[43][pts][wlsh][olds] [2.1] Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno,||
so dīghāyukataro ca hoti vaṇṇa-vantataro ca mahesakkhataro ca.|| ||

Ye pana te sattā pacchā upapannā,||
te appāyukatarā ca||
honti du-b-baṇṇatarā ca||
appesakkhatarā ca.|| ||

Ṭhānaṃ kho pan’etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.|| ||

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.|| ||

Agārasmā anagāriyaṃ pabba-jito samāno ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
taṃ pubbe-nivāsaṃ anussarati,||
tato paraṃ nānussarati.|| ||

So evam āha:|| ||

‘Yo kho so bhavaṃ Brahmā Mahā-Brahmā Abhibhu anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ,||
yena mayaṃ bhotā Brahmuṇā nimmitā,||
so nicco dhuvo sassato avipariṇāma-dhammo sassata-samaṃ tath’eva ṭhassati.|| ||

Ye pana mayaṃ ahumhā tena [19] Brahmuṇā nimmitā,||
te mayaṃ aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[44][pts][wlsh][olds] [2.1] Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma||
kim ārabbha||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti?|| ||

Santi, bhikkhave, khiḍḍā-padosikā nāma devā.|| ||

Te ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.|| ||

Tesaṃ ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati mussati.|| ||

Satiyā sammosā te devā tamhā kāyā cavanti.|| ||

[45][pts][wlsh][olds] [2.1] Ṭhānaṃ kho pan’etaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.|| ||

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.|| ||

Agārasmā anagāriyaṃ pabba-jito samāno ātappam anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ||
ceto-samādhiṃ phusati||
yathā samāhite citte taṃ pubbe-nivāsaṃ anussarati,||
tato paraṃ nānussarati.|| ||

[46][pts][wlsh][olds] [2.1]So evam āha:|| ||

‘Ye kho te bhonto devā na khiḍḍā-padosikā||
te na ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.|| ||

Tesaṃ na ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati na mussati||
satiyā asammosā te devā tamhā kāyā na cavanti,||
niccā dhuvā sassatā avipariṇāma-dhammā sassata-samaṃ tath’eva [20] ṭhassati.|| ||

Ye pana mayaṃ ahumbha khiḍḍā-padosikā,||
te mayaṃ ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharimbha.|| ||

Tesaṃ no ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati mussati.|| ||

Satiyā sammosā eva mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

[47][pts][wlsh][olds] [2.10] Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

Santi, bhikkhave, mano-padosikā nāma devā.|| ||

Te ati-velaṃ añña-maññaṃ upanijjhāyanti.|| ||

Te ati-velaṃ añña-maññaṃ upanijjhāyantā añña-maññamhi cittāni padūsenti.|| ||

Te añña-maññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā.|| ||

Te devā tamhā kāyā cavanti.|| ||

[48][pts][wlsh][olds] [2.11] Ṭhānaṃ kho pan’etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.|| ||

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.|| ||

Agārasmā anagāriyaṃ pabba-jito samāno ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte taṃ pubbe-nivāsaṃ anussarati tato paraṃ nānussarati.|| ||

[49][pts][wlsh][olds] [2.12] So evam āha:|| ||

‘Ye kho te bhonto devā na mano-padosikā,||
te na ati-velaṃ añña-maññaṃ upanijjhāyanti,||
te na ati-velaṃ añña-maññaṃ upanijjhāyantā añña-maññamhi cittāni nappadūsenti.|| ||

Te añña-maññamhi appaduṭṭha-cittā akilanta-kāyā akilanta-cittā.|| ||

Te devā tamhā kāyā||
na cavanti niccā dhuvā sassatā avipariṇāma-dhammā sassata-samaṃ [21] tath’eva ṭhassanti.|| ||

Ye pana mayaṃ ahumha mano-padosikā,||
te mayaṃ ati-velaṃ añña-maññaṃ upanijjhāyimha.|| ||

Te mayaṃ ati-velaṃ añña-maññaṃ upanijjhāyantā añña-maññamhi cittāni padūsimha.|| ||

Te mayaṃ añña-maññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā eva.|| ||

Mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā’ ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[50][pts][wlsh][olds] [2.13] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
ekacca-sassatikā||
ekacca asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attatāṇañ ca||
lokañ ca paññāpenti?|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vimaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ evam āhaṃ:|| ||

‘Yaṃ kho idaṃ vuccati “cakkhun” ti pi||
“sotan” ti pi||
“ghāṇaṃ” ti pi||
“kāyo” ti pi,||
ayaṃ attā anicco addhuvo asassato vipariṇāma-dhammo.|| ||

Yaṃ ca kho idaṃ vuccati||
“cittan” ti vā||
“mano” ti vā||
“viññāṇan” ti vā||
ayaṃ attā nicco dhuvo||
sassato avipariṇāma-dhammo||
sassata-samaṃ tath’eva ṭhassatī’ ti.|| ||

Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

[51][pts][wlsh][olds] [2.14] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti catūhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti,||
sabbe te imeh’eva catūhi vatthūhi,||
etesaṃ vā aññatarena||
n’atthi ito bahiddhā.|| ||

[52][pts][wlsh][olds] [2.15] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime [22] diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Taṃ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Taṃ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[53][pts][wlsh][olds] [2.16] Santi, bhikkhave, eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
antānantikā antānantaṃ lokaṃ paññāpenti catūhi vatthūhi.|| ||

[54][pts][wlsh][olds] [2.17] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte anta-saññī lokasmiṃ viharati.|| ||

So evam āha:|| ||

‘Antavā ayaṃ loko parivaṭumo.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusāmi||
yathā samāhite citte anta-saññī lokasmiṃ viharāmi.|| ||

Iminā pa’haṃ etaṃ jānāmi:|| ||

Yathā antavā ayaṃ loko parivaṭumo’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.|| ||

[55][pts][wlsh][olds] [2.18] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
antānantikā antānantaṃ lokassa paññāpnti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ [23] ceto-samādhiṃ phusati,||
yathā samāhite citte ananta-saññī lokasmiṃ viharati.|| ||

So evam āha:|| ||

‘Ananto ayaṃ loko apariyanto.|| ||

Ye te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Antavā ayaṃ loko parivaṭumo” ti tesaṃ musā.|| ||

Ananto ayaṃ loko apariyanto.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusāmi||
yathā samāhite citte anta-saññī lokasmiṃ viharāmi.|| ||

Iminā pa’haṃ etaṃ jānāmi|| ||

Yathā ananto ayaṃ loko apariyanto’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.|| ||

[56][pts][wlsh][olds] [2.19] Tatiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
antānantikā antānantaṃ lokassa paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte uddham-adho anta-saññī||
lokasmiṃ viharati tiriyaṃ anatta-saññī.|| ||

So evam āha:|| ||

‘Antavā ca ayaṃ loko ananto ca.|| ||

Ye te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Antavā ayaṃ loko parivaṭumo” ti tesaṃ musā.|| ||

Ye pi te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Ananto ayaṃ loko apariyanto” ti tesam pi musā.|| ||

Antavā ca ayaṃ loko ananto ca.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusāmi||
yathā samāhite citte uddham-adho anta-saññī||
lokasmiṃ viharāmi tiriyaṃ ananta-saññī.|| ||

Iminā pa’haṃ etaṃ jānāmi:|| ||

Yathā antavā ca ayaṃ loko ananto cā’ ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.|| ||

[57][pts][wlsh][olds] [2.20] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
antānantikā antānantaṃ lokassa paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vīmaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ evam āha:|| ||

‘N’evāyaṃ loko antavā na panānanto.|| ||

Ye te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Antavā ayaṃ loko parivaṭumo” ti tesaṃ musā.|| ||

Ye pi te samaṇa- [24] brāhmaṇā evam āhaṃsu:|| ||

“Ananto ayaṃ loko apariyanto” ti tesam pi musā.|| ||

Ye pi te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Antavā ca ayaṃ loko ananto cāti” tesam pi musā.|| ||

N’evāyaṃ loko antavā na panānanto’ ti.|| ||

Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.|| ||

[58][pts][wlsh][olds] [2.21] Ime kho te, bhikkhave, samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
antānantikā antānantaṃ lokassa paññāpenti,||
sabbe te imeh’eva catūhi vatthūhi,||
etesaṃ vā aññatarena,||
n’atthi ito bahiddhā.|| ||

[59][pts][wlsh][olds] [2.22] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā||
vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
ye hi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[60][pts][wlsh][olds] [2.23] Santi, bhikkhave, eke samaṇa-brāhmaṇā amarā-vikkhepikā,||
tattha tattha pañhaṃ puṭṭha samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi.|| ||

[61][pts][wlsh][olds] [2.24] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
‘idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa evaṃ hoti:|| ||

‘Ahaṃ kho “idaṃ kusalan” ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

“Idaṃ [25] akusalan” ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

Ahañ c’eva kho pana “idaṃ kusalan” ti||
yathā-bhūtaṃ appajānanto,||
“idaṃ akusalan” ti||
yathā-bhūtaṃ appajānanto,||
“idaṃ kusalan” ti vā vyākareyyaṃ,||
“idaṃ akusalan” ti vā vyākareyyaṃ,||
tattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||

Yattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||

Taṃ mam’assa musā.|| ||

Yaṃ mam’assa musā,||
so mam’assa vighāto.|| ||

Yo mam’assa vighāto,||
so mam’assa antarāyo’ ti.|| ||

Iti so musā-vāda-bhayā||
musā-vāda-parijegucchā||
‘n’ev’idaṃ kusalan’ ti vyākaroti.|| ||

‘Na pana idaṃ akusalan’ ti vyākaroti.|| ||

Tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ:|| ||

‘”Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

[62][pts][wlsh][olds] [2.25] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
‘idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa evaṃ hoti:|| ||

‘Ahaṃ kho idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

Ahañ c’eva kho pana ‘idaṃ kusalan’ ti||
yathā-bhūtaṃ appajānanto,||
‘idaṃ akusalan’ ti yathā-bhūtaṃ appajānanto,||
‘idaṃ kusalan’ ti vā vyākareyyaṃ,||
‘idaṃ akusalan’ ti vā vyākareyyaṃ,||
tattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||

Yattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||

Taṃ mam’assa upādānaṃ.|| ||

Yaṃ mam’assa upādānaṃ,||
so mam’assa vighāto.|| ||

Yo mam’assa vighāto,||
so mam’assa antarāyo’ ti.|| ||

[26] Iti so upādāna-bhayā upādāna-parijegucchā ‘n’ev’idaṃ kusalan’ ti vyākaroti.|| ||

Na pana ‘idaṃ akusalan’ ti vyākaroti.|| ||

Tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ:|| ||

‘”Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

[63][pts][wlsh][olds] [2.26] Tatiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
‘idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa evaṃ hoti:|| ||

‘Ahaṃ kho idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

Ahañ c’eva kho pana ‘idaṃ kusalan’ ti||
yathā-bhūtaṃ appajānanto,||
‘idaṃ akusalan’ ti yathā-bhūtaṃ appajānanto,||
‘idaṃ kusalan’ ti vā vyākareyyaṃ,||
‘idaṃ akusalan’ ti vā vyākareyyaṃ,||
santi hi kho pana samaṇa-brāhmaṇā paṇḍitā nipuṇā kata-parappavādā vāla-vedhi-rūpā vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni,||
te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ.|| ||

Ye mam tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ.|| ||

Yes’āhaṃ na sampāyeyyaṃ,||
so mam’assa vighāto.|| ||

Yo mam’assa vighāto,||
so mam’assa antarāyo’ ti.|| ||

Iti so anuyogabhayā anuyogaparijegucchā ‘n’ev’idaṃ kusalan’ ti vyākaroti.|| ||

Na pana ‘idaṃ akusalan’ ti vyākaroti.|| ||

Tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ:|| ||

‘”Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no’ ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ [27] ārabbha||
eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

[64][pts][wlsh][olds] [2.27] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
mando hoti momūho.|| ||

So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ:|| ||

‘”Atthi paro loko?” ti||
iti ce maṃ pucchasi,||
“Atthi paro loko” ti||
iti ce me assa,||
“atthi paro loko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’atthi paro loko?” ti||
iti ce maṃ pucchasi,||
“N’atthi paro loko” ti||
iti ce me assa,||
“n’atthi paro loko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi ca n’atthi ca paro loko?” ti||
iti ce maṃ pucchasi,||
“Atthi ca n’atthi ca paro loko” ti||
iti ce me assa,||
“atthi ca n’atthi ca paro loko’ ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi sattā opapātikā?” ti iti ce maṃ pucachasi,||
“Atthi sattā opapātikā” ti iti ce maṃ assa,||
“atthi sattā opapātikā” ti iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’atthi sattā opapātikā” ti iti ce maṃ pucchasi,||
“N’atthi sattā opapātikā” ti iti ce me assa,||
“n’atthi Satthā opapātikā” ti iti te naṃ vyākareyya.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi ca n’atthi ca sattā opapātikā” ti||
iti ce maṃ pucchasi,||
“Atthi ca n’atthi ca sattā opapātikā” ti||
iti ce me assa,||
‘atthi ca n’atthi ca sattā opapātikā’ ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’ev’atthi na n’atthi sattā opapātikā”?||
iti ce maṃ pucchasi,||
“N’ev’atthi na n’atthi sattā opapātikā” ti||
iti ce me assa,||
“n’ev’atthi na n’atthi sattā opapātikā” ti||
iti ce naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’ev’atthi na n’atthi sattā opapātikā” ti||
iti ce maṃ pucchasi,||
“N’ev’atthi na n’atthi sattā opapātikā” ti||
iti ce me assa,||
‘n’ev’atthi na n’atthi sattā opapātikā’ ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti?||
iti ce maṃ pucchasi,||
“Atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti ce me assa,||
“atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti ?||
iti ce maṃ pucchasi,||
“N’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti ce me assa,||
“n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi ca n’atthi ca sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti?||
iti ce maṃ pucchasi,||
“Atthi ca n’atthi ca sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti ce me assa,||
“atthi ca n’atthi ca sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’ev’atthi na n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko?” ti||
iti ce maṃ pucchasi,||
“N’ev’atthi na n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti ce me assa,||
“n’ev’atthi na n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Hoti Tathāgato param maraṇā” ti?|| ||

“Na hoti Tathāgato param maraṇā ti?|| ||

“Hoti ca na hoti ca Tathāgato param maraṇā ti?|| ||

“N’eva hoti na na hoti Tathāgato param maraṇā ti?|| ||

“N’eva hoti na na hoti Tathāgato param maraṇā” ti iti ce me assa,||
“n’eva hoti na na hoti Tathāgato param maraṇā” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no” ti.|| ||

Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

[65][pts][wlsh][olds] [2.28] Ime kho te, bhikkhave, samaṇa-brāhmaṇā amarā- [28] vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti,||
amarā-vikkhepaṃ,||
sabbe te imeh’eva catūhi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[66][pts][wlsh][olds] [2.29] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

“Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā” ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave, Tathāgato.|| ||

‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[67][pts][wlsh][olds] [2.30] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti dvīhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[68][pts][wlsh][olds] [2.31] Santi, bhikkhave, Asañña-sattā nāma devā.|| ||

Saññuppādā ca pana te devā tamhā kāyā cavanti.|| ||

Ṭhānaṃ kho pan’etaṃ bhikkhave vijjati||
yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.|| ||

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.|| ||

Agārasmā anagāriyaṃ pabba-jito samāno ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte saññuppādaṃ anussarati tato [29] paraṃ nānussarati.|| ||

So evam āha:|| ||

‘Adhicca-samuppanno attā ca||
loko ca.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi pubbe nāhosiṃ.|| ||

So’mhi etarahi ahutvā santattāya pariṇato’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[69][pts][wlsh][olds] [2.32] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vīmaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ evam āha:|| ||

‘Adhicca-samuppanno||
attā ca||
loko cā’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[70][pts][wlsh][olds] [2.33] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti||
dvīhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti,||
sabbe te imeh’eva dvīhi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[71][pts][wlsh][olds] [2.34] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā [30] pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[72][pts][wlsh][olds] [2.35] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
pubbanta-kappikā pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
pubbanta-kappikā||
pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha||
aneka-vihitāni||
adhivutti-padāni abhivadanti,||
sabbe te imeh’eva aṭṭhādasahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[73][pts][wlsh][olds] [2.36] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā||
ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa||
yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[74][pts][wlsh][olds] [2.37] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni||
abhivadanti catu-cattārīsāya vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi.|| ||

[75][pts][wlsh][olds] [2.38] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
uddham- [31] āghātanikā saññi-vādā||
uddham āghātanā saññiṃ attāṇaṃ paññāpenti||
soḷasahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
uddham-āghātanika saññi-vādā||
uddham āghātanā saññiṃ attāṇaṃ paññāpenti||
soḷasahi vatthūhi.|| ||

‘Rūpī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Arūpī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Rūpī ca arūpī ca attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘N’eva rūpī na rūpī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Anantavā attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā ca anantavā ca attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘N’ev’antavā ca nānantavā ca attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Ekatta-saññī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Nānanta-saññī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Parittasaññī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Appamāṇasaññī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Ekanta-sukhī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Ekanta-dukkhī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Sukha-dukkhī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Adukkha-m-asukhī attā hoti arogo param maraṇā saññī” ti naṃ paññāpenti.|| ||

[76][pts][wlsh][olds] [2.39] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
uddham-āghātanikā saññi-vādā uddham āghātanā saññiṃ attāṇaṃ paññāpenti||
soḷasahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
uddham-āghātanikā saññi-vādā uddham āghātanā saññiṃ attāṇaṃ paññāpenti,||
sabbe te imeh’eva soḷasahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[77][pts][wlsh][olds] [2.40] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaṃ abhiññā sacchi-katvā [32] pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

Dhamma 3

[78][pts][wlsh][olds] [3.1] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

[79][pts][wlsh][olds] [3.2] ‘Rūpī attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Arūpī attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Rūpī ca arūpī ca attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘N’eva rūpi nārūpī attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Anantavā attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā ca anantavā ca attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘N’ev’antavā nānantavā attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

[80][pts][wlsh][olds] [3.3] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti,||
sabbe te imeh’eva aṭṭhahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[81][pts][wlsh][olds] [3.4] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā [33] pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[82][pts][wlsh][olds] [3.5] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññīṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññīṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

[83][pts][wlsh][olds] [3.6] ‘Rūpi attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Arūpī attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Rūpī ca arūpī ca attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘N’eva-rūpī nārūpī attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Anantavā attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā ca anantavā ca attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘N’ev’antavā nānantavā attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

[84][pts][wlsh][olds] [3.7] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññīṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññīṃ nāsaññiṃ attāṇaṃ paññāpenti,||
sabbe te imeh’eva aṭṭhahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[85][pts][wlsh][olds] [3.8] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[34] [86][pts][wlsh][olds] [3.9] Santi bhikkhave eke samaṇa-brāhmaṇā||
uccheda-vādā sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
uccheda-vādā sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi.|| ||

[87][pts][wlsh][olds] [3.10] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
evaṃ-vādī hoti||
evaṃ-diṭṭhi:|| ||

‘Yato kho bho ayaṃ attā rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo kāyassa bhedā ucchijjati vinassati||
na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[88][pts][wlsh][olds] [3.11] ‘Tam añño evam āha:|| ||

‘Atthi kho bho eso attā||
yaṃ tvaṃ vadesi.|| ||

‘N’eso n’atthī’ ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārāhāra-bhakkho.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[89][pts][wlsh][olds] [3.12] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthīti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā dibbo rūpī mano-mayo sabbaṅga-paccaṅgī ahīnindriyo.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[90][pts][wlsh][olds] [3.13] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthiti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā||
sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ attha-gamā||
nānātta-saññānaṃ amanasikārā||
“Ananto ākāso” ti Ākāsānañ-c’āyatanūpago.|| ||

Taṃ tvaṃ na [35] jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[91][pts][wlsh][olds] [3.14] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthīti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā||
sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma||
“Anantaṃ viññāṇan” ti||
viññāṇañcāyatanūpago.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[92][pts][wlsh][olds] [3.15] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthīti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho aññā attā||
sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma||
‘N’atthi kiñcī’ ti||
Ākiñ caññ’āyatanūpago.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ viditvā paññāpenti.|| ||

[93][pts][wlsh][olds] [3.16] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthīti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā||
sabbaso Ākiñcaññ’āyatanaṃ samati-k-kamma||
“Santaṃ etaṃ paṇītaṃ etan” ti||
N’eva-saññā-nāsaññāyatanūpago.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassatī na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[94][pts][wlsh][olds] [3.17] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā [36] brāhmaṇā vā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti,||
sabbe te imeh’eva sattahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[95][pts][wlsh][olds] [3.18] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[96][pts][wlsh][olds] [3.19] Santi, bhikkhave, eke samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi.|| ||

[97][pts][wlsh][olds] [3.20] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
evaṃ-vādī hoti||
evaṃ-diṭṭhī:|| ||

‘Yato kho bho ayaṃ attā pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti,||
ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[98][pts][wlsh][olds] [3.21] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

“N’eso n’atthī” ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaṃ patto hoti.|| ||

Taṃ kissa hetu?|| ||

Kāmā hi bho aniccā dukkhā vipariṇāma-dhammā tesaṃ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass’upāyāsā yato [37] kho bho ayaṃ attā||
vivicc’eva kāmehi||
vivicca akusala-dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[99][pts][wlsh][olds] [3.22] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

“N’eso n’atthi” ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaṃ patto hoti.|| ||

Taṃ kissa hetu?|| ||

Yad eva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati.|| ||

Yato kho bho ayaṃ attā||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodī-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[100][pts][wlsh][olds] [3.23] Tam añño evam āha:|| ||

‘Atthi kho bho eso atatā yaṃ tvaṃ vadesi.|| ||

“N’eso n’atthi” ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaṃ patto hoti.|| ||

Taṃ kissa hetu?|| ||

Yad eva tattha pīti-gataṃ cetaso ubbillāvitattaṃ etena etaṃ oḷārikaṃ akkhāyati.|| ||

Yato kho bho ayaṃ attā||
pītiyā ca virāgā||
upekkhako ca viharati sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedeti,||
yan taṃ ariyā ācikkhanti||
“Upekkhako satimā sukha-vihārī” ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[101][pts][wlsh][olds] [3.24] Tam añño evam āha:|| ||

‘Atthi kho bho eso atatā yaṃ tvaṃ vadesi.|| ||

“N’eso n’atthi” ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaṃ patto hoti.|| ||

Taṃ kissa hetu?|| ||

Yad eva tattha sukham iti cetaso ābhogo etena etaṃ oḷārikaṃ akkhāyati.|| ||

Yato kho bho ayaṃ attā||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb’eva somanassa-domanassānaṃ attha-gamā||
adukkha-m- [38]asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[102][pts][wlsh][olds] [3.25] Ime kho te, bhikkhave, samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti,||
sabbe te imeh’eva pañcahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[103][pts][wlsh][olds] [3.26] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gahitā bhavissanti evaṃ-abhisamparāyā” ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[104][pts][wlsh][olds] [3.27] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni||
adhivutti-padāni||
abhivadanti||
catu-cattārīsāya vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni||
adhivutti-padāni||
abhivadanti,||
sabbe te imeh’eva catu-cattārīsāya vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[105][pts][wlsh][olds] [3.28] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ [39] na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[106][pts][wlsh][olds] [3.29] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh’eva dvā-saṭṭhiyā vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[107][pts][wlsh][olds] [3.30] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ āgatā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāy” ti.|| ||

Tañ ca Tathāgato pajānāti,||
tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

[108][wlsh] [3.31] Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīnā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[109][pts][wlsh] [3.32][1] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi [40] vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ||
ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[110][wlsh] [3.33] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti||
catūhi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[111][wlsh] [3.34] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[112][wlsh] [3.35] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[113][wlsh] [3.36] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti dvīhi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ parisitavipphanditam eva.|| ||

[114][wlsh] [3.37] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
pubbanta-kappikā pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni||
abhivadanti aṭṭhādasahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[115][wlsh] [3.38] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
uddham-āghātanikā saññi-vādā||
uddham āghātanā saññiṃ attāṇaṃ paññāpenti soḷasahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[41] [116][wlsh] [3.39] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[117][wlsh] [3.40] Tatra bhikkhave||
ye te samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññi-nāsaññi-vādā||
uddham āghātanā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[118][wlsh] [3.41] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[119][wlsh] [3.42] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[120][wlsh] [3.43] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
aparanta-kappikā aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[121][wlsh] [3.44] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

§

[122][pts][wlsh] [3.45] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā sassata- [42] vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||

[123][wlsh] [3.46] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||

[124][wlsh] [3.47] ‘Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||

[125][wlsh] [3.48] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthuhi,||
tad api phassa-paccayā.|| ||

[126][wlsh] [3.49] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti dvīhi vatthūhi,||
tad api phassa-paccayā.|| ||

[127][wlsh] [3.50] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā||
pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha||
aneka-vihitāni||
adhivutti-padāni||
abhivadanti||
aṭṭhādasahi||
vatthūhi,||
tad api phassa-paccayā.|| ||

[128][wlsh] [3.51] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā saññi-vādā||
uddham āghātanā saññiṃ||
attāṇaṃ paññāpenti soḷasahi vatthūhi,||
tad api phassa-paccayā.|| ||

[129][wlsh] [3.52] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti||
aṭṭhahi vatthūhi,||
tad api phassa-paccayā.|| ||

[130][wlsh] [3.53] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññi-nāsaññi-vādā||
uddham āghātanā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpeti aṭṭhahi vatthūhi,||
tad api phassa-paccayā.|| ||

[131][wlsh] [3.54] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi,||
tad api phassa-paccayā.|| ||

[132][wlsh] [3.55] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
parama-diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi,||
tad api phassa-paccayā.|| ||

[133][wlsh] [3.56] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
aparanta- [43] kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
tad api phassa-paccayā.|| ||

[134][wlsh] [3.57] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino||
pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
tad api phassa-paccayā.|| ||

§

[135][pts][wlsh] [3.58] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[136][wlsh] [3.59] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[137][wlsh] [3.60] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[138][wlsh] [3.61] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[139][wlsh] [3.62] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
adhicca-samuppannikā adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti dvīhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[140][wlsh] [3.63] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[141][wlsh] [3.64] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham- [44] āghātanikā||
saññi-vādā uddham āghātanā saññiṃ attāṇaṃ paññāpenti soḷasahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[142][wlsh] [3.65] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[143][wlsh] [3.66] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[144][wlsh] [3.67] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[145][wlsh][olds] [3.68] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
parama-diṭṭha-dhamma-Nibbāna-vādā sato sattassa||
parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[146][wlsh][olds] [3.69] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[147][wlsh][olds] [3.70] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

§

[148][pts][wlsh][olds] [3.71] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
ye pi te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā,||
ye pi te samaṇa-brāhmaṇā antānantikā,||
ye pi te samaṇa-brāhmaṇā amarā-vikkhepikā,||
ye pi te [45] samaṇa-brāhmaṇā adhicca-samuppannikā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā saññi-vādā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā asaññi-vādā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā n’eva-saññī-nāsaññi-vādā,||
ye pi te samaṇa-brāhmaṇā uccheda-vādā,||
ye pi te samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā,||
ye pi te samaṇa-brāhmaṇā pubbanta-kappikā,||
ye pi te samaṇa-brāhmaṇā aparanta-kappikā,||
ye pi te samaṇa-brāhmaṇā pubbanta-kappikā ca aparanta-kappikā ca pubb’antāparanta-kappikā ca,||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
sabbe te chahi phass’āyatanehi phussa phussa paṭisaṃvedenti.|| ||

Tesaṃ vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass’upāyāsā sambhavanti.|| ||

Yato kho bhikkhave bhikkhu channaṃ phass’āyatanānaṃ samudayaṃ ca attha-gamaṃ ca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathā-bhūtaṃ pajānāti,||
ayaṃ imehi sabbeh’eva uttaritaraṃ pajānāti.|| ||

[149][pts][wlsh][olds] [3.72] Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
pubbanta-kappikā vā||
aparanta-kappikā vā||
pubb’antāparanta-kappikā vā||
pubb’antāparant’ānudiṭṭhino||
pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh’eva dvā-saṭṭhiyā vatthūhi anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||

Ettha pariyāpannā anto-jālī-katā’va u-m-mujjamānā ummujjanti.|| ||

Seyyathā pi, bhikkhave,||
dakkho kevaṭṭo vā||
kevaṭṭantevāsī vā||
sukhumacchikena jālena parittaṃ udakadahaṃ otthareyya,||
tassa evam assa:|| ||

“Ye kho keci imasmiṃ udaka-dahe oḷārikā pāṇā,||
sabbe te anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||

Ettha pariyāpannā [46] anto-jālī-katā va u-m-mujjamānā ummujjantī” ti.|| ||

Evam eva kho, bhikkhave,||
ye hi keci samaṇā vā brāhmaṇā vā||
pubbanta-kappikā vā||
aparanta-kappikā vā||
pubb’antāparanta-kappikā vā||
pubb’antāparant’ānudiṭṭhino||
pubb’antāparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh’eva dvā-saṭṭhiyā vatthūhi anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||

[150][pts][wlsh][olds] [3.73] Ucchinna-bhava-nettiko bhikkhave Tathāgatassa kāyo tiṭṭhati.|| ||

Yāv’assa kāyo ṭhassati,||
tāva naṃ dakkhinti deva-manussā.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā na dakkhinti deva-manussā.|| ||

Seyyathā pi, bhikkhave,||
amba-piṇḍiyā vaṇṭa-c-chinnāya||
yāni kānici ambāni vaṇṭ’ūpaṭi-baddhāni,||
sabbāni tāni tad anvayāni bhavanti.|| ||

Evam eva kho, bhikkhave,||
ucchinna-bhava-nettiko Tathāgatassa kāyo tiṭṭhati.|| ||

Yāv’assa kāyo ṭhassati,||
tāva naṃ dakkhinti deva-manussā.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā na dakkhinti deva-manussā” ti.|| ||

[151][pts][wlsh][olds] [3.74] Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

“Acchariyaṃ bhante,||
abbhutaṃ bhante.|| ||

Ko nāmo ayaṃ bhante, dhamma-pariyāyo” ti?|| ||

“Tasmātiha tvaṃ Ānanda imaṃ dhamma-pariyāyaṃ ‘attha-jālan’ ti pi naṃ dhārehi.|| ||

‘Dhamma-jālan’ ti pi naṃ dhārehi.|| ||

‘Brahma-jālan’ ti pi naṃ dhārehi.|| ||

‘Diṭṭhi-jālan’ ti pi naṃ dhārehi.|| ||

‘Anuttaro saṅgāma-vijayo’ ti pi naṃ dhārehī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Imasmiṃ ca pana veyyā-kara-ṇasmiṃ bhaññamāne dasasahassī loka-dhātu akampitthāti.|| ||

Brahma-Jāla-Suttaṃ


[1] Text misnumbers, skips #31.

Nguồn : Source link vuonhoaphatgiao.com

Hits: 2