Home Dīgha Nikāya Sutta 10 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [204] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ āyasmā Ānando Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme aciraparinibbute Bhagavati.|| || Tena kho pana samayena subho māṇavo Todeyya-putto Sāvatthiyaṃ paṭivasati kenacideva karaṇīyena. 2. Atha khoRead More →

Home Dīgha Nikāya Sutta 9 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [178] [1][pts][than] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| || Tena kho pana samayena Poṭṭhapādo paribbājako samaya-p-pavādake tinduk-ā-cīre eka-sālake Mallikāya ārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ ti-mattehi paribbājaka-satehi.||Read More →

Home Dīgha Nikāya Sutta 8 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [161] [1][pts] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā ujuññāyaṃ viharati kaṇṇakatthale Migadāye.|| || Atha kho acelo Kassapo yena Bhagavā ten’upasaṅkami.|| || Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| || Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃRead More →

Home Dīgha Nikāya Sutta 7 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [159] [1][pts] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati|| Ghositārāme.|| || Tena kho pana samayena dve pabba-jitā|| Maṇḍisso ca paribbājako|| Jāliyo ca Dārupattik-antevāsī|| yena Bhagavā ten’upasaṅkamiṃsu.|| || Upasaṅkamitvā Bhagavatā saddhiṃRead More →

Home Dīgha Nikāya Sutta 6 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [150] [1.][pts][olds] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| || Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā Vesāliyaṃ paṭivasanti kenacid’eva karaṇīyena.|| || Assosuṃ khoRead More →

Home Dīgha Nikāya Sutta 5 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [127] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi,|| yena khāṇumataṃ nāma magadhānaṃ brāhmaṇa-gāmo tad avasari.|| || Tatra sudaṃ Bhagavā khāṇumate viharati Ambalaṭṭhikāyaṃ.|| ||Read More →

Home Dīgha Nikāya Sutta 4 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [111] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Aṅgesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi|| yena Campā tad avasari.|| || Tatra sudaṃ Bhagavā Campāyaṃ viharati|| Gaggarāya pokkharaṇiyā tīre. Tena khoRead More →

Home Dīgha Nikāya Sutta 3 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [87] [1][pts] Evaṃ me sutaṃ: Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena|| saddhiṃ pañca-mattehi bhikkhu-satehi|| yena Icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| || Tatra sudaṃ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| || 2.Read More →

Home Dīgha Nikāya Sutta 2 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [47] [1][pts][than] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati|| Jīvakassa komāra-bhaccassa Amba-vane,|| mahatā bhikkhu-saṅghena saddhiṃ aḍḍha-teḷasehi bhikkhu-satehi.|| || Tena kho pana samayena rājā Māgadho Ajātasattu Vedehi-putto tadahu’posathe paṇṇarase Komudiyā cātumāsiniyāRead More →

Dīgha Nikāya Sutta 1 Brahmajāla Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Namo tassa Bhagavato arahato Sammā Sambuddhassa [1] [1][pts][wlsh][olds][than] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā antarā ca Rājagahaṃ|| antarā ca Nālandaṃ|| addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| || Suppiyo pi kho paribbājakoRead More →

Home Sacred Books of the BuddhistsVolume IV Dīgha Nikāya Dialogues of the BuddhaPart III Sutta 34 Das’Uttara Suttantaɱ The Tenfold Series[1] Translated from the Pali by T.W. Rhys-Davids andC.A.F. Rhys-Davids Public Domain Originally published under the patronage ofHis Majesty King Chulālankarana,King of Siamby The Pali Text Society, Oxford [272] [250] [1][olds][than] THUS HAVE I HEARD: The ExaltedRead More →

Home Dīgha Nikāya The Long Discourses of the Buddha Sutta 33 Saṅgīti Suttantaɱ The Discourse for Reciting Together Translated from the Pali by Thanissaro Bhikkhu. Sourced from the edition at dhammatalks.orgProvenance, terms and conditons [Ones]  [Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens] Translator’s Introduction The Buddha’s disciples, when listening to the Dhamma, were presented with a challenge: howRead More →

Home Sacred Books of the BuddhistsVolume IV Dīgha Nikāya Dialogues of the BuddhaPart III Sutta 32 Āṭānāṭiya Suttantaɱ The Ward Rune of Āṭānāṭa Translated from the Pali by T.W. Rhys Davids andC.A.F. Rhys Davids Public Domain Originally published under the patronage ofHis Majesty King Chulālankarana,King of Siamby The Pali Text Society, OxfordRead More →

Home Sacred Books of the BuddhistsVolume IV Dīgha Nikāya Dialogues of the BuddhaPart III Sutta 31 Sigālovada (Siṅgālovāda) Suttantaɱ The Sigāla Homily Translated from the Pali by T.W. Rhys Davids andC.A.F. Rhys Davids Public Domain Originally published under the patronage ofHis Majesty King Chulālankarana,King of Siamby The Pali Text Society, Oxford [168]Read More →