Home Dīgha Nikāya Sutta 28 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [99] [1][pts] EVAṂ ME SUTAṂ|| || Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati PāvārikAmbavane.|| || Atha kho āyasmā Sāriputto yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| || Eka-m-antaṃ nisinno kho āyasmā Sāriputto BhagavantaṃRead More →

Home Dīgha Nikāya Sutta 27 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1][edmn][pts] Evaṃ me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| || Tena kho pana samayena Vāseṭṭha Bhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṃ ākaṅkha-mānā.|| || Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito pāsādā orohitvāRead More →

Home Dīgha Nikāya Sutta 26 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [58] [1][pts][than] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Magadhesu viharati Mātulāyaṃ.|| || Tatra kho Bhagavā bhikkhu āmantesi bhikkhavo’ ti.|| || “Bhadante” ti te bhikkhu Bhagavato paccassosuṃ.|| || Bhagavā etad avoca:|| ||Read More →

Home Dīgha Nikāya Sutta 25 Udumbarikā Sīhanāda Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [36] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ tiṃsa-mattehi paribbājaka-satehi.|| || Atha khoRead More →

Home Dīgha Nikāya Sutta 24 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Mallesu viharati.|| || Anupiyā nāma Mallānaṃ nigamo.|| || Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Anupiyaṃ piṇḍāya pāvisi.|| || Atha kho Bhagavato etadRead More →

Home Dīgha Nikāya Sutta 23 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [316] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ āyasmā kumāraKassapo Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena setabyā nāma kosalānaṃ nagaraṃ tad avasari.|| || Tatra sudaṃ āyasmā kumāraKassapo setabyāyaṃ viharatiRead More →

Home Dīgha Nikāya Sutta 22 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [290] Evaṃ me sutaṃ|| || [1][wrrn][pts][bodh][than][olds][gnsg] Ekaṃ samayaṃ Bhagavā Kurūsu viharati.|| || Tatra kho Bhagavā bhikkhu āmantesi|| || “Bhikkhavo” ti.|| || “Bhadante” ti|| te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| || “EkāyanoRead More →

Home Dīgha Nikāya Sutta 21 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [263] [1][pts][than] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Magadhesu viharati,|| pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo,|| tass’uttarato Vediyake pabbate Indasāla-guhāyaṃ.|| || Tena kho pana samayena Sakkassa devānam Indassa ussukkaṃ udapādi Bhagavantaṃ dassanāya.||Read More →

Home Dīgha Nikāya Sutta 20 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [253] [1][pts][piya][than] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapivatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh’eva Arahantehi|| dasahi ca loka-dhātuhi devatā yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||Read More →

Home Dīgha Nikāya Sutta 19 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [220] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Atha kho Pañcasikho Gandhabba-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Gijjhakūṭaṃ obhāsetvā yena Bhagavā ten’upasaṅkami.|| || Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃRead More →

Home Dīgha Nikāya Sutta 18 Jana-Vasabha Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [200] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā nātike viharati giñjakāvasathe.|| || Tena kho pana samayena Bhagavā parito parito jana-padesu parivārake abbhatīte|| Kālakate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu Ceti Vaṃsesu KuruRead More →

Home Dīgha Nikāya Sutta 17 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [169] [1][bs][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati upa vattane mallānaṃ sālavane antarena yamakasālānaṃ pari-Nibbānasamaye.|| || Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||Read More →

Home Dīgha Nikāya Sutta 16 Mahā-Parinibbāna Suttaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [72] [1][stor][pts][than][bs][wrrn] Evaṃ Me Sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Tena kho pana samayena rājā Māgadho Ajātasattu Vedehīputto Vajjī abhiyātu-kāmo hoti.|| || So evam āha:|| || “Ahañ hi’meRead More →

Home Dīgha Nikāya Sutta 15 Mahā-Nidāna Suttaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [55] [55] [1][wrrn][pts][bodh][than][olds] Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Kurūsu viharati,|| Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| || Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| || Eka-m-antaṃ nisinno kho āyasmāRead More →

Home Dīgha Nikāya Sutta 14 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1] [1][pts] EVAṂ ME SUTAṂ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati|| Jetavane Anāthapiṇḍikassa ārāme Kareri-kuṭikāyaṃ.|| || Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ Kareri-maṇḍala-māḷe sanni-sinnānaṃ sanni-patinānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi:|| || “Iti pubbe nivāso,||Read More →

Home Dīgha Nikāya Sutta 13 Tevijja Suttaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [235] [1][bs][pts][olds] Evam me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena manasākaṭaṃ nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| || Tatra sudaṃ Bhagavā manasākaṭe viharati uttarena manasākaṭassaRead More →

Home Dīgha Nikāya Sutta 12 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [224] [1][pts][than] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ|| caramāno mahatā bhikkhu-saṅghena saddhiṃ|| pañca-mattehi bhikkhu-satehi|| yena sāla-vatikā tad avasari.|| || Tena kho pana samayena Lohikko brāhmaṇo Sālavatikaṃ|| ajjhā-vasati sattussadaṃ|| satiṇakaṭṭhodakaṃ||Read More →

Home Dīgha Nikāya Sutta 10 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [204] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ āyasmā Ānando Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme aciraparinibbute Bhagavati.|| || Tena kho pana samayena subho māṇavo Todeyya-putto Sāvatthiyaṃ paṭivasati kenacideva karaṇīyena. 2. Atha khoRead More →

Home Dīgha Nikāya Sutta 9 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [178] [1][pts][than] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| || Tena kho pana samayena Poṭṭhapādo paribbājako samaya-p-pavādake tinduk-ā-cīre eka-sālake Mallikāya ārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ ti-mattehi paribbājaka-satehi.||Read More →

Home Dīgha Nikāya Sutta 8 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [161] [1][pts] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā ujuññāyaṃ viharati kaṇṇakatthale Migadāye.|| || Atha kho acelo Kassapo yena Bhagavā ten’upasaṅkami.|| || Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| || Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃRead More →

Home Dīgha Nikāya Sutta 7 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [159] [1][pts] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati|| Ghositārāme.|| || Tena kho pana samayena dve pabba-jitā|| Maṇḍisso ca paribbājako|| Jāliyo ca Dārupattik-antevāsī|| yena Bhagavā ten’upasaṅkamiṃsu.|| || Upasaṅkamitvā Bhagavatā saddhiṃRead More →

Home Dīgha Nikāya Sutta 6 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [150] [1.][pts][olds] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| || Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā Vesāliyaṃ paṭivasanti kenacid’eva karaṇīyena.|| || Assosuṃ khoRead More →

Home Dīgha Nikāya Sutta 5 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [127] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi,|| yena khāṇumataṃ nāma magadhānaṃ brāhmaṇa-gāmo tad avasari.|| || Tatra sudaṃ Bhagavā khāṇumate viharati Ambalaṭṭhikāyaṃ.|| ||Read More →

Home Dīgha Nikāya Sutta 4 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [111] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Aṅgesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi|| yena Campā tad avasari.|| || Tatra sudaṃ Bhagavā Campāyaṃ viharati|| Gaggarāya pokkharaṇiyā tīre. Tena khoRead More →

Home Dīgha Nikāya Sutta 3 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [87] [1][pts] Evaṃ me sutaṃ: Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena|| saddhiṃ pañca-mattehi bhikkhu-satehi|| yena Icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| || Tatra sudaṃ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| || 2.Read More →

Home Dīgha Nikāya Sutta 2 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [47] [1][pts][than] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati|| Jīvakassa komāra-bhaccassa Amba-vane,|| mahatā bhikkhu-saṅghena saddhiṃ aḍḍha-teḷasehi bhikkhu-satehi.|| || Tena kho pana samayena rājā Māgadho Ajātasattu Vedehi-putto tadahu’posathe paṇṇarase Komudiyā cātumāsiniyāRead More →

Dīgha Nikāya Sutta 1 Brahmajāla Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Namo tassa Bhagavato arahato Sammā Sambuddhassa [1] [1][pts][wlsh][olds][than] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā antarā ca Rājagahaṃ|| antarā ca Nālandaṃ|| addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| || Suppiyo pi kho paribbājakoRead More →

Home Sacred Books of the BuddhistsVolume IV Dīgha Nikāya Dialogues of the BuddhaPart III Sutta 34 Das’Uttara Suttantaɱ The Tenfold Series[1] Translated from the Pali by T.W. Rhys-Davids andC.A.F. Rhys-Davids Public Domain Originally published under the patronage ofHis Majesty King Chulālankarana,King of Siamby The Pali Text Society, Oxford [272] [250] [1][olds][than] THUS HAVE I HEARD: The ExaltedRead More →

Home Dīgha Nikāya The Long Discourses of the Buddha Sutta 33 Saṅgīti Suttantaɱ The Discourse for Reciting Together Translated from the Pali by Thanissaro Bhikkhu. Sourced from the edition at dhammatalks.orgProvenance, terms and conditons [Ones]  [Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens] Translator’s Introduction The Buddha’s disciples, when listening to the Dhamma, were presented with a challenge: howRead More →