Dīgha Nikāya Sutta 33 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [207] [Nidana][pts][wlsh][olds][than] EVAṂ ME SUTAṂ: Ekaṃ samayaṃ Bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Pāvā nāma Mallānaṃ nagaraṃ tad avasarī. Tatra sudaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāra-puttassa amba-vane. Tena khoRead More →

Home Dīgha Nikāya Sutta 32 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [194] [1][pts][grim][piya] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Atha kho Cattāro Mahārājā mahatiyā ca Yakkha-senāya|| mahatiyā ca Gandhabba-senāya|| mahatiyā ca Kumbhaṇḍa-senāya|| mahatiyā ca Nāga-senāya,|| catudadisaṃ rakkhaṃRead More →

Home Dīgha Nikāya Sutta 31 Sigālovada (Siṅgālovāda) Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [180] [1][grim][pts][ati-nara][ati-kell] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati veṭavane Kalandakanivāpe.|| || Tena kho pana samayena sigālako gahapati-putto kālasseva vuṭṭhāya Rājagahā ni-k-khamitvā allavattho allakeso pañjaliko puthuddisā namassati,|| purattimaṃ disaṃRead More →

Home Dīgha Nikāya Sutta 30 Lakkhaṇa Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [142] [1][rhyt] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| || Tatra kho Bhagavā bhikkhū āmantesi ‘bhikkhavo’ ti.|| || “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| || Bhagavā etadRead More →

Home Dīgha Nikāya Sutta 29 Pāsādika Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [117] [1] [1][1] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Sakkesu viharati,|| Vedhaññā nāma Sakkā,|| tesaṃ Ambavane pāsāde.|| || Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṃ adhunā kāla-kato hoti.|| || Tassa kāla-kiriyāya bhinnāRead More →

Home Dīgha Nikāya Sutta 28 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [99] [1][pts] EVAṂ ME SUTAṂ|| || Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati PāvārikAmbavane.|| || Atha kho āyasmā Sāriputto yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| || Eka-m-antaṃ nisinno kho āyasmā Sāriputto BhagavantaṃRead More →

Home Dīgha Nikāya Sutta 27 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1][edmn][pts] Evaṃ me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| || Tena kho pana samayena Vāseṭṭha Bhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṃ ākaṅkha-mānā.|| || Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito pāsādā orohitvāRead More →

Home Dīgha Nikāya Sutta 26 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [58] [1][pts][than] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Magadhesu viharati Mātulāyaṃ.|| || Tatra kho Bhagavā bhikkhu āmantesi bhikkhavo’ ti.|| || “Bhadante” ti te bhikkhu Bhagavato paccassosuṃ.|| || Bhagavā etad avoca:|| ||Read More →

Home Dīgha Nikāya Sutta 25 Udumbarikā Sīhanāda Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [36] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ tiṃsa-mattehi paribbājaka-satehi.|| || Atha khoRead More →

Home Dīgha Nikāya Sutta 24 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Mallesu viharati.|| || Anupiyā nāma Mallānaṃ nigamo.|| || Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Anupiyaṃ piṇḍāya pāvisi.|| || Atha kho Bhagavato etadRead More →

Home Dīgha Nikāya Sutta 23 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [316] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ āyasmā kumāraKassapo Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena setabyā nāma kosalānaṃ nagaraṃ tad avasari.|| || Tatra sudaṃ āyasmā kumāraKassapo setabyāyaṃ viharatiRead More →

Home Dīgha Nikāya Sutta 22 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [290] Evaṃ me sutaṃ|| || [1][wrrn][pts][bodh][than][olds][gnsg] Ekaṃ samayaṃ Bhagavā Kurūsu viharati.|| || Tatra kho Bhagavā bhikkhu āmantesi|| || “Bhikkhavo” ti.|| || “Bhadante” ti|| te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| || “EkāyanoRead More →

Home Dīgha Nikāya Sutta 21 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [263] [1][pts][than] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Magadhesu viharati,|| pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo,|| tass’uttarato Vediyake pabbate Indasāla-guhāyaṃ.|| || Tena kho pana samayena Sakkassa devānam Indassa ussukkaṃ udapādi Bhagavantaṃ dassanāya.||Read More →

Home Dīgha Nikāya Sutta 20 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [253] [1][pts][piya][than] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapivatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh’eva Arahantehi|| dasahi ca loka-dhātuhi devatā yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||Read More →

Home Dīgha Nikāya Sutta 19 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [220] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Atha kho Pañcasikho Gandhabba-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Gijjhakūṭaṃ obhāsetvā yena Bhagavā ten’upasaṅkami.|| || Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃRead More →

Home Dīgha Nikāya Sutta 18 Jana-Vasabha Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [200] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā nātike viharati giñjakāvasathe.|| || Tena kho pana samayena Bhagavā parito parito jana-padesu parivārake abbhatīte|| Kālakate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu Ceti Vaṃsesu KuruRead More →

Home Dīgha Nikāya Sutta 17 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [169] [1][bs][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati upa vattane mallānaṃ sālavane antarena yamakasālānaṃ pari-Nibbānasamaye.|| || Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||Read More →

Home Dīgha Nikāya Sutta 16 Mahā-Parinibbāna Suttaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [72] [1][stor][pts][than][bs][wrrn] Evaṃ Me Sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Tena kho pana samayena rājā Māgadho Ajātasattu Vedehīputto Vajjī abhiyātu-kāmo hoti.|| || So evam āha:|| || “Ahañ hi’meRead More →

Home Dīgha Nikāya Sutta 15 Mahā-Nidāna Suttaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [55] [55] [1][wrrn][pts][bodh][than][olds] Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Kurūsu viharati,|| Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| || Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| || Eka-m-antaṃ nisinno kho āyasmāRead More →

Home Dīgha Nikāya Sutta 14 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1] [1][pts] EVAṂ ME SUTAṂ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati|| Jetavane Anāthapiṇḍikassa ārāme Kareri-kuṭikāyaṃ.|| || Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ Kareri-maṇḍala-māḷe sanni-sinnānaṃ sanni-patinānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi:|| || “Iti pubbe nivāso,||Read More →

Home Dīgha Nikāya Sutta 13 Tevijja Suttaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [235] [1][bs][pts][olds] Evam me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena manasākaṭaṃ nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| || Tatra sudaṃ Bhagavā manasākaṭe viharati uttarena manasākaṭassaRead More →

Home Dīgha Nikāya Sutta 12 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [224] [1][pts][than] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ|| caramāno mahatā bhikkhu-saṅghena saddhiṃ|| pañca-mattehi bhikkhu-satehi|| yena sāla-vatikā tad avasari.|| || Tena kho pana samayena Lohikko brāhmaṇo Sālavatikaṃ|| ajjhā-vasati sattussadaṃ|| satiṇakaṭṭhodakaṃ||Read More →

Home Dīgha Nikāya Sutta 10 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [204] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ āyasmā Ānando Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme aciraparinibbute Bhagavati.|| || Tena kho pana samayena subho māṇavo Todeyya-putto Sāvatthiyaṃ paṭivasati kenacideva karaṇīyena. 2. Atha khoRead More →

Home Dīgha Nikāya Sutta 9 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [178] [1][pts][than] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| || Tena kho pana samayena Poṭṭhapādo paribbājako samaya-p-pavādake tinduk-ā-cīre eka-sālake Mallikāya ārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ ti-mattehi paribbājaka-satehi.||Read More →

Home Dīgha Nikāya Sutta 8 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [161] [1][pts] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā ujuññāyaṃ viharati kaṇṇakatthale Migadāye.|| || Atha kho acelo Kassapo yena Bhagavā ten’upasaṅkami.|| || Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| || Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃRead More →

Home Dīgha Nikāya Sutta 7 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [159] [1][pts] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati|| Ghositārāme.|| || Tena kho pana samayena dve pabba-jitā|| Maṇḍisso ca paribbājako|| Jāliyo ca Dārupattik-antevāsī|| yena Bhagavā ten’upasaṅkamiṃsu.|| || Upasaṅkamitvā Bhagavatā saddhiṃRead More →

Home Dīgha Nikāya Sutta 6 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [150] [1.][pts][olds] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| || Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā Vesāliyaṃ paṭivasanti kenacid’eva karaṇīyena.|| || Assosuṃ khoRead More →

Home Dīgha Nikāya Sutta 5 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [127] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi,|| yena khāṇumataṃ nāma magadhānaṃ brāhmaṇa-gāmo tad avasari.|| || Tatra sudaṃ Bhagavā khāṇumate viharati Ambalaṭṭhikāyaṃ.|| ||Read More →

Home Dīgha Nikāya Sutta 4 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [111] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Aṅgesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi|| yena Campā tad avasari.|| || Tatra sudaṃ Bhagavā Campāyaṃ viharati|| Gaggarāya pokkharaṇiyā tīre. Tena khoRead More →